Occurrences

Vaikhānasagṛhyasūtra
Ṛgveda
Mahābhārata

Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 7.0 tasmā āśramadharmāṇyācakṣīta //
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 2, 12, 13.0 tathaiva naiṣṭhiko yāvajjīvam āśramadharmāṇy anutiṣṭhetopākurvāṇo vedamadhītya snāyāditi vijñāyate //
Ṛgveda
ṚV, 1, 22, 18.2 ato dharmāṇi dhārayan //
ṚV, 3, 3, 1.2 agnir hi devāṁ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat //
ṚV, 3, 17, 1.1 samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ /
ṚV, 5, 26, 6.1 samidhānaḥ sahasrajid agne dharmāṇi puṣyasi /
ṚV, 9, 64, 1.2 vṛṣā dharmāṇi dadhiṣe //
ṚV, 9, 97, 12.2 indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye //
Mahābhārata
MBh, 12, 28, 42.1 kurvīta pitṛdaivatyaṃ dharmāṇi ca samācaret /