Occurrences

Mahābhārata
Manusmṛti
Liṅgapurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 2, 232.2 prāptaṃ devarathaṃ svargān neṣṭavān yatra dharmarāṭ /
MBh, 1, 2, 232.12 svadharmanirjitaṃ sthānaṃ svarge prāpya sa dharmarāṭ /
MBh, 1, 97, 18.1 vikramaṃ vṛtrahā jahyād dharmaṃ jahyācca dharmarāṭ /
MBh, 1, 99, 3.32 vṛtrahā vikramaṃ jahyād dharmaṃ jahyācca dharmarāṭ /
MBh, 1, 144, 13.2 pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ //
MBh, 1, 181, 25.4 tatastu bhīmaṃ saṃjñābhir vārayāmāsa dharmarāṭ /
MBh, 2, 2, 23.10 visṛjya suhṛdaḥ sarvān bhrātṝn putrāṃśca dharmarāṭ /
MBh, 2, 14, 9.3 tvadbuddhibalam āśritya sarvaṃ prāpsyati dharmarāṭ /
MBh, 2, 42, 47.1 tam uvācaivam uktastu dharmarāṇ madhusūdanam /
MBh, 3, 255, 13.2 ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ //
MBh, 3, 255, 15.1 indrasenadvitīyas tu rathāt praskandya dharmarāṭ /
MBh, 4, 12, 5.1 ajñātaṃ ca virāṭasya vijitya vasu dharmarāṭ /
MBh, 4, 15, 12.1 athāṅguṣṭhenāvamṛdnād aṅguṣṭhaṃ tasya dharmarāṭ /
MBh, 5, 77, 9.1 na cāpi praṇipātena tyaktum icchati dharmarāṭ /
MBh, 10, 16, 36.2 kṛṣṇaṃ cāpi mahābāhuṃ paryapṛcchata dharmarāṭ //
MBh, 12, 50, 8.1 dūrād eva tam ālokya kṛṣṇo rājā ca dharmarāṭ /
MBh, 12, 326, 121.2 śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya /
MBh, 13, 14, 160.1 śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi /
MBh, 13, 153, 15.2 tato rathād avārohad bhrātṛbhiḥ saha dharmarāṭ //
MBh, 14, 86, 21.2 upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ //
MBh, 14, 88, 8.2 dharmarāḍ bhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ //
MBh, 15, 19, 7.1 na ca manyustvayā kārya iti tvāṃ prāha dharmarāṭ /
Manusmṛti
ManuS, 7, 7.1 so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ /
Liṅgapurāṇa
LiPur, 1, 29, 61.2 hṛṣṭo 'tha darśayāmāsa svātmānaṃ dharmarāṭ svayam //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 59.1 dharmarāḍ iva śikṣāyāmāścarye himavāniva /