Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 11.4 oṃ dharmarājaṃ tarpayāmi /
Buddhacarita
BCar, 1, 75.2 lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣameṣaḥ //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 7, 86.9 sacetso 'gāramadhyāvasiṣyati rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ /
Mahābhārata
MBh, 1, 1, 109.1 yadāśrauṣaṃ snātakānāṃ sahasrair anvāgataṃ dharmarājaṃ vanastham /
MBh, 1, 1, 114.1 yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ samāgataṃ dharmarājena sūta /
MBh, 1, 1, 149.1 yadāśrauṣaṃ nihataṃ madrarājaṃ raṇe śūraṃ dharmarājena sūta /
MBh, 1, 2, 62.2 ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ //
MBh, 1, 2, 83.2 hitopadeśaśca pathi dharmarājasya dhīmataḥ /
MBh, 1, 2, 105.4 yatrādityād varaprāptir dharmarājasya dhīmataḥ /
MBh, 1, 2, 106.13 dharmarājasya cātraiva saṃvādaḥ kṛṣṇayā saha /
MBh, 1, 2, 126.45 astrasaṃdarśanārambho dharmarājasya saṃnidhau /
MBh, 1, 2, 126.65 dharmarājasya cātraiva mṛgasvapnanidarśanam /
MBh, 1, 2, 160.4 grahaṇaṃ dharmarājasya pāṇḍuputrasya dhīmataḥ /
MBh, 1, 2, 170.5 dvairathe yatra karṇena dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 2, 175.1 śalyasya nidhanaṃ cātra dharmarājān mahārathāt /
MBh, 1, 2, 175.6 kṣepayuktair vacobhiśca dharmarājasya dhīmataḥ /
MBh, 1, 2, 196.2 yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 2, 217.1 dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 2, 228.2 dharmarājaṃ samāsādya saṃnyāsaṃ samarocayat //
MBh, 1, 9, 12.3 dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām //
MBh, 1, 9, 13.1 dharmarājāyuṣo 'rdhena ruror bhāryā pramadvarā /
MBh, 1, 9, 14.1 dharmarāja uvāca /
MBh, 1, 50, 11.2 dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā rājā dharmarājo yamo vā //
MBh, 1, 55, 31.1 tato nimitte kasmiṃścid dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 101, 24.8 tenokto dharmarājo 'tha bālabhāve tvayā kṛtam //
MBh, 1, 119, 38.50 ityuktā ca tataḥ kuntī dharmarājena dhīmatā /
MBh, 1, 119, 38.99 evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 133, 13.2 uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ //
MBh, 1, 133, 23.3 evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 134, 4.1 tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 137, 16.23 dharmarājaḥ sa nirdiṣṭo nanu viprair yudhiṣṭhiraḥ /
MBh, 1, 137, 23.1 ityukto dharmarājena bhīmaseno mahābalaḥ /
MBh, 1, 143, 1.4 abhivādya tataḥ kuntīṃ dharmarājaṃ ca pāṇḍavam /
MBh, 1, 150, 1.5 bubodha dharmarājastu hṛṣitaṃ bhīmam acyutam /
MBh, 1, 179, 1.4 guror iṅgitam ājñāya dharmarājasya dhīmataḥ /
MBh, 1, 180, 20.2 gauraḥ pralambojjvalacārughoṇo viniḥsṛtaḥ so 'cyuta dharmarājaḥ //
MBh, 1, 181, 8.2 duryodhano dharmarājaṃ śakuniṃ nakulo yayau /
MBh, 1, 181, 25.6 dharmarājaśca kauravyaṃ duryodhanam amarṣaṇam /
MBh, 1, 181, 25.8 duryodhanam amitraghnaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 186, 4.1 śrutvā tu vākyāni purohitasya yānyuktavān bhārata dharmarājaḥ /
MBh, 1, 189, 46.25 dharmarājaśca bhīmaśca yamau ca nṛpasattama /
MBh, 1, 190, 5.2 tato 'bravīd bhagavān dharmarājam adya puṇyāham uta pāṇḍaveya /
MBh, 1, 191, 19.1 tat sarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 200, 9.2 āyayau dharmarājaṃ tu draṣṭukāmo 'tha nāradaḥ /
MBh, 1, 205, 11.3 kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ //
MBh, 1, 205, 23.2 dharmarājam uvācedaṃ vratam ādiśyatāṃ mama //
MBh, 1, 205, 25.1 ityukto dharmarājastu sahasā vākyam apriyam /
MBh, 1, 206, 21.3 dharmarājena cādiṣṭaṃ nāham asmi svayaṃvaśaḥ //
MBh, 1, 211, 25.1 dharmarājāya tat sarvam indraprasthagatāya vai /
MBh, 1, 212, 1.139 kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ /
MBh, 1, 213, 38.1 tāṃśca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 213, 52.1 pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 214, 9.1 dharmarāje atiprītyā pūrṇacandra ivāmale /
MBh, 1, 220, 8.2 papraccha dharmarājasya samīpasthān divaukasaḥ //
MBh, 2, 0, 1.8 sabhāṃ caiva kṛtāṃ tena dharmarājasya dhīmataḥ /
MBh, 2, 1, 10.3 dharmarājasya daiteya yādṛśīm iha manyase /
MBh, 2, 1, 14.1 tataḥ kṛṣṇaśca pārthaśca dharmarāje yudhiṣṭhire /
MBh, 2, 2, 2.2 dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ //
MBh, 2, 2, 19.6 utthāpya dharmarājastu mūrdhnyupāghrāya keśavam /
MBh, 2, 2, 19.8 gamyatām ityanujñāpya dharmarājo yudhiṣṭhiraḥ //
MBh, 2, 2, 23.8 nivṛtya dharmarājastu saha bhrātṛbhir acyutaḥ /
MBh, 2, 3, 34.2 niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat //
MBh, 2, 4, 19.1 tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate /
MBh, 2, 5, 100.5 dharmarājaṃ mahātmānaṃ punar āha ca tattvataḥ //
MBh, 2, 6, 1.3 pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ //
MBh, 2, 6, 9.1 tacchrutvā nāradastasya dharmarājasya bhāṣitam /
MBh, 2, 6, 13.1 nāradenaivam uktastu dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 6, 14.1 nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ /
MBh, 2, 8, 29.3 upāsate dharmarājaṃ mūrtimanto nirāmayāḥ //
MBh, 2, 12, 18.2 mantribhiścāpi sahito dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 12, 29.5 dharmarājo hṛṣīkeśa dhaumyavyāsādibhiḥ saha /
MBh, 2, 12, 32.1 sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ /
MBh, 2, 12, 34.2 dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam //
MBh, 2, 22, 52.2 dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata //
MBh, 2, 22, 54.2 dharmarājavisṛṣṭena divyenānādayan diśaḥ //
MBh, 2, 23, 5.1 dhanaṃjayavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 23, 8.2 sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ //
MBh, 2, 23, 10.2 khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ //
MBh, 2, 24, 11.1 tatrasthaḥ puruṣair eva dharmarājasya śāsanāt /
MBh, 2, 25, 14.2 pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ //
MBh, 2, 26, 1.3 dharmarājam anujñāpya yayau prācīṃ diśaṃ prati //
MBh, 2, 26, 11.1 tatastu dharmarājasya śāsanād bharatarṣabhaḥ /
MBh, 2, 26, 15.1 tasya bhīmastadācakhyau dharmarājacikīrṣitam /
MBh, 2, 27, 28.2 nivedayāmāsa tadā dharmarājāya tad dhanam //
MBh, 2, 28, 1.2 tathaiva sahadevo 'pi dharmarājena pūjitaḥ /
MBh, 2, 28, 55.1 dharmarājāya tat sarvaṃ nivedya bharatarṣabha /
MBh, 2, 30, 1.2 rakṣaṇād dharmarājasya satyasya paripālanāt /
MBh, 2, 30, 13.1 uccāvacam upādāya dharmarājāya mādhavaḥ /
MBh, 2, 30, 32.2 sahadevo yudhāṃ śreṣṭho dharmarāje mahātmani //
MBh, 2, 30, 44.1 dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 30, 47.1 teṣām āvasathāṃścakrur dharmarājasya śāsanāt /
MBh, 2, 30, 51.2 rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau //
MBh, 2, 31, 2.2 saṃśrutya dharmarājasya yajñaṃ yajñavidastadā //
MBh, 2, 31, 3.2 draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 31, 18.1 dadusteṣām āvasathān dharmarājasya śāsanāt /
MBh, 2, 31, 24.2 vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram //
MBh, 2, 32, 9.2 draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 32, 10.2 ratnaiśca bahubhistatra dharmarājam avardhayan //
MBh, 2, 33, 10.2 tutoṣa nāradaḥ paśyan dharmarājasya dhīmataḥ //
MBh, 2, 33, 21.1 tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ /
MBh, 2, 33, 22.1 tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram /
MBh, 2, 33, 32.1 sa upālabhya bhīṣmaṃ ca dharmarājaṃ ca saṃsadi /
MBh, 2, 37, 5.1 ityuktavati dharmajñe dharmarāje yudhiṣṭhire /
MBh, 2, 42, 35.1 tatastvavabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 2, 42, 38.1 śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 42, 56.1 taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 43, 16.2 śriyaṃ ca tām anupamāṃ dharmarājasya dhīmataḥ //
MBh, 2, 52, 17.2 evam uktvā viduraṃ dharmarājaḥ prāyātrikaṃ sarvam ājñāpya tūrṇam /
MBh, 2, 58, 38.2 evam ukte tu vacane dharmarājena bhārata /
MBh, 2, 62, 11.1 tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām /
MBh, 2, 62, 25.2 kurvantu sarve cānṛtaṃ dharmarājaṃ pāñcāli tvaṃ mokṣyase dāsabhāvāt //
MBh, 2, 62, 26.1 dharme sthito dharmarājo mahātmā svayaṃ cedaṃ kathayatvindrakalpaḥ /
MBh, 2, 62, 32.1 yadyeṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 62, 37.1 dharmarājanisṛṣṭastu siṃhaḥ kṣudramṛgān iva /
MBh, 2, 63, 21.2 īśo rājā pūrvam āsīd glahe naḥ kuntīputro dharmarājo mahātmā /
MBh, 2, 65, 16.2 ityukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 68, 45.1 nideśād dharmarājasya draupadyāḥ padavīṃ caran /
MBh, 2, 71, 1.2 kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 71, 9.3 na dharmāccalate buddhir dharmarājasya dhīmataḥ //
MBh, 3, 6, 6.2 dadarśāsīnaṃ dharmarājaṃ vivikte sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca //
MBh, 3, 11, 11.3 yadṛcchayā dharmarājaṃ dṛṣṭavān kāmyake vane //
MBh, 3, 12, 22.1 pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 12, 26.1 pāṇḍavo dharmarājo 'haṃ yadi te śrotram āgataḥ /
MBh, 3, 12, 69.2 bhīmena vacanāt tasya dharmarājasya kaurava //
MBh, 3, 13, 4.2 parivāryopaviviśur dharmarājaṃ yudhiṣṭhiram //
MBh, 3, 13, 6.1 tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 23, 43.1 abhivādya mahābāhur dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 24, 6.1 sa cāpi tān abhyavadat prasannaḥ sahaiva tair bhrātṛbhir dharmarājaḥ /
MBh, 3, 24, 9.2 paurān imāñjānapadāṃś ca sarvān hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 24, 11.2 śatakratuprastham amoghakarmā hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 24, 12.2 tāṃ devaguptām iva devamāyāṃ hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 37, 28.2 varuṇaṃ ca dhaneśaṃ ca dharmarājaṃ ca pāṇḍava /
MBh, 3, 38, 1.2 kasyacit tvatha kālasya dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 38, 3.2 dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha //
MBh, 3, 38, 14.1 evam uktvā dharmarājas tam adhyāpayata prabhuḥ /
MBh, 3, 38, 15.1 nideśād dharmarājasya draṣṭuṃ devaṃ puraṃdaram /
MBh, 3, 42, 10.2 vaivasvato dharmarājo vimānenāvabhāsayan //
MBh, 3, 45, 38.1 dadarśa tatra kaunteyaṃ dharmarājam ariṃdamam /
MBh, 3, 47, 9.2 pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 48, 30.1 tad dharmarājavacanaṃ pratiśrutya sabhāsadaḥ /
MBh, 3, 48, 37.1 te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaśāt /
MBh, 3, 49, 25.1 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 49, 29.1 evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire /
MBh, 3, 80, 6.1 uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 89, 3.1 tam abhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 90, 23.1 tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ /
MBh, 3, 117, 16.3 darśayāmāsa tān viprān dharmarājaṃ ca sānujam //
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 3, 128, 15.1 narake vā dharmarāja karmaṇāsya samo hyaham /
MBh, 3, 143, 14.1 dharmarājaś ca dhaumyaś ca nililyāte mahāvane /
MBh, 3, 144, 15.1 tathā lālapyamāne tu dharmarāje yudhiṣṭhire /
MBh, 3, 144, 21.1 paryāśvāsayad apyenāṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 145, 6.2 dharmarājaṃ ca dhaumyaṃ ca rājaputrīṃ yamau tathā /
MBh, 3, 146, 10.1 etat tu dharmarājāya pradāsyāmi paraṃtapa /
MBh, 3, 146, 12.2 jagāma dharmarājāya puṣpam ādāya tat tadā //
MBh, 3, 152, 7.2 dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham //
MBh, 3, 153, 8.2 apaśyamāno bhīmaṃ ca dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 153, 26.1 taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ /
MBh, 3, 153, 31.1 sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ /
MBh, 3, 154, 8.1 tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ /
MBh, 3, 162, 6.1 taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 172, 1.2 tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 173, 11.1 suyodhanāyānucarair vṛtāya tato mahīm āhara dharmarāja /
MBh, 3, 173, 14.2 na hi vyathāṃ jātu kariṣyatas tau sametya devair api dharmarāja //
MBh, 3, 173, 18.1 āmantrya veśmāni nadīḥ sarāṃsi sarvāṇi rakṣāṃsi ca dharmarājaḥ /
MBh, 3, 176, 3.1 pāṇḍavo bhīmaseno 'haṃ dharmarājād anantaraḥ /
MBh, 3, 176, 46.1 sa dharmarājo medhāvī śaṅkamāno mahad bhayam /
MBh, 3, 177, 3.1 sa dharmarājam ālakṣya bhrātā bhrātaram agrajam /
MBh, 3, 178, 40.2 yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati //
MBh, 3, 178, 47.2 kathayāmāsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 180, 8.1 avatīrya rathāt kṛṣṇo dharmarājaṃ yathāvidhi /
MBh, 3, 180, 31.1 athābravīd dharmarājaṃ tu kṛṣṇo daśārhayodhāḥ kukurāndhakāś ca /
MBh, 3, 180, 36.2 praśasya viprekṣya ca dharmarājaḥ kṛtāñjaliḥ keśavam ityuvāca //
MBh, 3, 180, 39.2 tathā vadati vārṣṇeye dharmarāje ca bhārata /
MBh, 3, 186, 1.3 papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 207, 1.2 śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām /
MBh, 3, 225, 9.1 kathaṃ nu satyaḥ śucir āryavṛtto jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ /
MBh, 3, 227, 11.1 yadi māṃ dharmarājaś ca bhīmasenaś ca pāṇḍavaḥ /
MBh, 3, 228, 9.1 dharmarājo na saṃkrudhyed bhīmasenas tvamarṣaṇaḥ /
MBh, 3, 229, 28.2 dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam //
MBh, 3, 233, 9.1 rājñas tu vacanaṃ śrutvā dharmarājasya dhīmataḥ /
MBh, 3, 233, 13.2 dārāṃś caiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt //
MBh, 3, 235, 8.3 dharmarājasya saṃdeśānmama ced icchasi priyam //
MBh, 3, 235, 9.3 pralabdhā dharmarājasya kṛṣṇāyāś ca dhanaṃjaya //
MBh, 3, 235, 10.2 jānāti dharmarājo hi śrutvā kuru yathecchasi //
MBh, 3, 236, 5.2 dharmarājanisṛṣṭas tu dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 3, 242, 13.1 śrutvaitad dharmarājasya bhīmo vacanam abravīt /
MBh, 3, 242, 13.2 tadā tu nṛpatir gantā dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 244, 8.2 mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 252, 5.2 daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam //
MBh, 3, 252, 26.2 āsādya pāṇḍavān vīrān dharmarājapurogamān //
MBh, 3, 253, 12.2 tasyā gamiṣyanti padaṃ hi pārthāstathā hi saṃtapyati dharmarājaḥ //
MBh, 3, 254, 5.2 na me vyathā vidyate tvadbhayaṃ vā saṃpaśyantyāḥ sānujaṃ dharmarājam //
MBh, 3, 255, 34.1 draupadīṃ dharmarājas tu dṛṣṭvā dhaumyapuraskṛtām /
MBh, 3, 257, 2.3 āsāṃcakre munigaṇair dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 281, 54.3 dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt //
MBh, 3, 281, 59.1 evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān /
MBh, 4, 1, 3.6 athābravīd dharmarājaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 3, 7.13 nakulenaivam uktastu dharmarājo 'bravīd vacaḥ //
MBh, 4, 5, 21.7 nakulaṃ punar āhūya dharmarājo yudhiṣṭhiraḥ /
MBh, 4, 20, 2.2 tatra māṃ dharmarājastu kaṭākṣeṇa nyavārayat /
MBh, 4, 20, 29.1 paśyato dharmarājasya kīcako māṃ padāvadhīt /
MBh, 4, 26, 2.2 dharmajñāśca kṛtajñāśca dharmarājam anuvratāḥ //
MBh, 4, 32, 17.3 abravīd bhrātaraṃ vīraṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 4, 38, 56.2 nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ //
MBh, 4, 63, 15.1 tam abravīd dharmarājaḥ prahasya virāṭam ārtaṃ kurubhiḥ prataptam /
MBh, 4, 64, 1.3 so 'bhivādya pituḥ pādau dharmarājam apaśyata //
MBh, 4, 66, 28.1 evam ukto dharmarājaḥ pārtham aikṣad dhanaṃjayam /
MBh, 5, 1, 14.1 adharmayuktaṃ ca na kāmayeta rājyaṃ surāṇām api dharmarājaḥ /
MBh, 5, 3, 5.1 kathaṃ hi dharmarājasya doṣam alpam api bruvan /
MBh, 5, 19, 8.2 akṣauhiṇyaiva sainyasya dharmarājam upāgamat //
MBh, 5, 22, 20.2 śūrān ahaṃ bhaktimataḥ śṛṇomi prītyā yuktān saṃśritān dharmarājam //
MBh, 5, 47, 22.1 tyaktātmānaḥ pārthivāyodhanāya samādiṣṭā dharmarājena vīrāḥ /
MBh, 5, 49, 45.2 śataśo yān apāśritya dharmarājo vyavasthitaḥ //
MBh, 5, 56, 43.3 na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 5, 58, 12.2 saṃkalpo dharmarājasya niścayo me tadābhavat //
MBh, 5, 70, 1.2 saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 70, 79.2 evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ /
MBh, 5, 77, 10.2 uktaṃ prayojanaṃ tatra dharmarājena bhārata //
MBh, 5, 77, 15.2 priyaṃ cikīrṣamāṇaṃ ca dharmarājasya mām api //
MBh, 5, 77, 21.1 sarvathā tu mayā kāryaṃ dharmarājasya śāsanam /
MBh, 5, 78, 1.2 uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava /
MBh, 5, 78, 15.2 iṣṭam arthaṃ mahābāho dharmarājasya kevalam //
MBh, 5, 79, 4.1 yadi bhīmārjunau kṛṣṇa dharmarājaśca dhārmikaḥ /
MBh, 5, 81, 33.1 tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 124, 12.2 pāṇibhyāṃ pratigṛhṇātu dharmarājo yudhiṣṭhiraḥ //
MBh, 5, 137, 14.2 tam ailavilam āsādya dharmarājo vyarājata //
MBh, 5, 149, 1.2 janārdanavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 149, 38.2 tasya tad vacanaṃ śrutvā dharmarājasya dhīmataḥ /
MBh, 5, 151, 6.1 śrutvaitad dharmarājasya dharmārthasahitaṃ vacaḥ /
MBh, 5, 151, 19.1 avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 151, 23.1 tacchrutvā dharmarājasya savyasācī paraṃtapaḥ /
MBh, 5, 154, 19.1 taṃ dṛṣṭvā dharmarājaśca keśavaśca mahādyutiḥ /
MBh, 5, 155, 23.1 ityukto dharmarājasya keśavasya ca saṃnidhau /
MBh, 5, 155, 24.1 vāsudevam abhiprekṣya dharmarājaṃ ca pāṇḍavam /
MBh, 5, 155, 38.1 samitir dharmarājasya sā pārthivasamākulā /
MBh, 6, 19, 3.3 abhyabhāṣata dharmātmā dharmarājo dhanaṃjayam //
MBh, 6, 19, 6.2 tacchrutvā dharmarājasya pratyabhāṣata phalgunaḥ //
MBh, 6, 41, 8.1 pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ /
MBh, 6, 46, 2.1 dharmarājastatastūrṇam abhigamya janārdanam /
MBh, 6, 49, 39.3 dhṛṣṭadyumno 'pi samare dharmarājaṃ samabhyayāt //
MBh, 6, 50, 84.1 dharmarājaśca tān sarvān upajagrāha pāṇḍavaḥ /
MBh, 6, 52, 15.1 tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ /
MBh, 6, 54, 10.1 droṇabhīṣmau raṇe yattau dharmarājasya vāhinīm /
MBh, 6, 55, 32.1 evaṃ sā dharmarājasya vadhyamānā mahācamūḥ /
MBh, 6, 71, 7.2 sātyakir dharmarājaśca vyūhagrīvāṃ samāsthitāḥ //
MBh, 6, 74, 14.1 preṣitā dharmarājena bhīmasenapadānugāḥ /
MBh, 6, 75, 59.1 dharmarājo 'pi samprekṣya dhṛṣṭadyumnavṛkodarau /
MBh, 6, 81, 24.1 sa dharmarājasya vaco niśamya rūkṣākṣaraṃ vipralāpānubaddham /
MBh, 6, 91, 11.2 dharmarājena saṃgrāmastvayā kāryaḥ sadānagha //
MBh, 6, 101, 10.1 nakulaṃ sahadevaṃ ca dharmarājaṃ ca pāṇḍavam /
MBh, 6, 101, 30.1 madrarājaṃ ca samare dharmarājo mahārathaḥ /
MBh, 6, 106, 6.1 nakulaḥ sahadevaśca dharmarājaśca vīryavān /
MBh, 6, 115, 63.1 evam ukto dharmarājaḥ pratyuvāca janārdanam /
MBh, 6, 116, 48.1 rājyasyārdhaṃ dīyatāṃ pāṇḍavānām indraprasthaṃ dharmarājo 'nuśāstu /
MBh, 7, 6, 15.3 prīyamāṇena vihito dharmarājena bhārata //
MBh, 7, 8, 24.1 utāho sarvasainyena dharmarājaḥ sahānujaḥ /
MBh, 7, 11, 18.2 ato na vadham icchāmi dharmarājasya karhi cit //
MBh, 7, 11, 24.2 apanīte tataḥ pārthe dharmarājo jitastvayā //
MBh, 7, 12, 2.1 tat tu sarvaṃ yathāvṛttaṃ dharmarājena bhārata /
MBh, 7, 12, 3.2 abravīd dharmarājastu dhanaṃjayam idaṃ vacaḥ //
MBh, 7, 16, 7.1 etasminn antare śūnye dharmarājam ahaṃ nṛpa /
MBh, 7, 16, 38.2 dharmarājam idaṃ vākyam apadāntaram abravīt //
MBh, 7, 16, 48.2 gate 'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe //
MBh, 7, 19, 3.2 abhyayād bharataśreṣṭha dharmarājajighṛkṣayā //
MBh, 7, 24, 16.1 taṃ dharmarājo bahubhir marmabhidbhir avākirat /
MBh, 7, 35, 1.2 saubhadrastu vacaḥ śrutvā dharmarājasya dhīmataḥ /
MBh, 7, 39, 3.2 kopitaḥ paruṣair vākyair dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 48, 32.2 samprādravaccamūḥ sarvā dharmarājasya paśyataḥ //
MBh, 7, 48, 35.2 dharmarājo yudhāṃ śreṣṭho bruvan duḥkham apānudat //
MBh, 7, 51, 16.2 tato 'rjuno vacaḥ śrutvā dharmarājena bhāṣitam /
MBh, 7, 60, 29.2 tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe //
MBh, 7, 66, 4.1 bhavān pitṛsamo mahyaṃ dharmarājasamo 'pi ca /
MBh, 7, 77, 11.2 nikṛtyā dharmarājaṃ ca dyūte vañcitavān ayam //
MBh, 7, 81, 22.1 tato droṇo bhṛśaṃ kruddho dharmarājasya saṃyuge /
MBh, 7, 81, 26.1 sa kṛcchraṃ paramaṃ prāpto dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 81, 30.1 śaktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge /
MBh, 7, 81, 39.1 tato droṇo bhṛśaṃ kruddho dharmarājasya māriṣa /
MBh, 7, 86, 2.1 dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ /
MBh, 7, 86, 14.1 grahaṇaṃ dharmarājasya bhāradvājo 'nugṛdhyati /
MBh, 7, 86, 15.1 evaṃ tvayi samādhāya dharmarājaṃ narottamam /
MBh, 7, 86, 16.2 dharmarājaṃ yathā droṇo nigṛhṇīyād raṇe balāt //
MBh, 7, 87, 1.2 dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ /
MBh, 7, 87, 3.2 dharmarājam idaṃ vākyam abravīt puruṣarṣabha //
MBh, 7, 87, 75.2 didṛkṣur arjunaṃ rājan dharmarājasya śāsanāt //
MBh, 7, 88, 1.3 dharmarājo mahārāja svenānīkena saṃvṛtaḥ /
MBh, 7, 88, 27.2 dhanaṃjayasya padavīṃ dharmarājasya śāsanāt /
MBh, 7, 89, 42.1 baddhavairāstathā droṇe dharmarājajayaiṣiṇaḥ /
MBh, 7, 90, 11.1 sahadevastu viṃśatyā dharmarājaśca pañcabhiḥ /
MBh, 7, 90, 17.1 bhīmasenaṃ tathā dṛṣṭvā dharmarājapurogamāḥ /
MBh, 7, 98, 14.2 pṛthivī dharmarājasya śamenaiva pradīyatām //
MBh, 7, 100, 12.2 nakulaḥ sahadevaśca dharmarājaśca pāṇḍavaḥ //
MBh, 7, 102, 4.1 nāpaśyaccharaṇaṃ kiṃcid dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 102, 7.2 cintayābhiparītāṅgo dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 102, 8.1 lokopakrośabhīrutvād dharmarājo mahāyaśāḥ /
MBh, 7, 102, 13.1 bhrātur anveṣaṇaṃ kṛtvā dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 102, 25.1 dharmarājavacaḥ śrutvā sārathir hayakovidaḥ /
MBh, 7, 102, 28.1 tato 'bravīd dharmarājaṃ bhīmasenastathāgatam /
MBh, 7, 102, 46.2 grahaṇe dharmarājasya sarvopāyena vartate //
MBh, 7, 102, 48.3 dharmarājasya vacane sthātavyam aviśaṅkayā //
MBh, 7, 102, 51.2 nigrahaṃ dharmarājasya prakariṣyati saṃyuge //
MBh, 7, 102, 53.1 pariṣvaktastu kaunteyo dharmarājena bhārata /
MBh, 7, 112, 32.1 sa ravastasya śūrasya dharmarājasya bhārata /
MBh, 7, 112, 33.2 babhūva paramā prītir dharmarājasya saṃyuge //
MBh, 7, 116, 17.1 dharmarājapriyānveṣī hatvā yodhān varān varān /
MBh, 7, 116, 27.1 na hi jānāmi vṛttāntaṃ dharmarājasya keśava /
MBh, 7, 116, 35.1 vyatikramam imaṃ manye dharmarājasya keśava /
MBh, 7, 116, 36.1 grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam /
MBh, 7, 117, 11.1 adya kṛṣṇaśca pārthaśca dharmarājaśca mādhava /
MBh, 7, 118, 29.2 yā prītir dharmarāje me bhīme ca vadatāṃ vare /
MBh, 7, 122, 72.3 kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam //
MBh, 7, 131, 87.1 jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula /
MBh, 7, 133, 32.3 yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam //
MBh, 7, 134, 72.2 dharmarājapriyārthaṃ vā draupadyā vā na vidma tat //
MBh, 7, 137, 48.1 vāsudevavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 140, 37.1 tam āpatantaṃ sahasā dharmarājabhujacyutam /
MBh, 7, 145, 62.1 jahi kṛṣṇau mahābāho dharmarājaṃ ca mātula /
MBh, 7, 158, 25.1 śrutvā kṛṣṇasya vacanaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 165, 5.2 abravīt kṣatriyāṃstatra dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 165, 32.2 dharmarājena tad vākyaṃ nātiśaṅkitum arhasi //
MBh, 7, 165, 43.2 vāsudevaśca vārṣṇeyo dharmarājaśca pāṇḍavaḥ //
MBh, 7, 165, 114.1 sa śaṅkamānastanmithyā dharmarājam apṛcchata /
MBh, 7, 166, 27.2 tasyādya dharmarājasya bhūmiḥ pāsyati śoṇitam //
MBh, 7, 169, 61.1 tvarayā vāsudevaśca dharmarājaśca māriṣa /
MBh, 8, 5, 77.1 yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 7, 22.2 dhanaṃjayam abhiprekṣya dharmarājo 'bravīd idam //
MBh, 8, 7, 29.2 nakulaḥ sahadevaś ca dharmarājaś ca pṛṣṭhataḥ //
MBh, 8, 19, 37.2 dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 19, 41.3 pañcabhir nṛpatiṃ cāpi dharmarājo 'rdayad bhṛśam //
MBh, 8, 20, 6.2 duryodhanas tu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram /
MBh, 8, 20, 22.1 tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ /
MBh, 8, 20, 29.2 dharmarājo mahāśaktiṃ prāhiṇot tava sūnave /
MBh, 8, 21, 26.3 cekitānaś ca balavān dharmarājaś ca suvrataḥ //
MBh, 8, 22, 11.1 te 'paśyan vihitaṃ vyūhaṃ dharmarājena durjayam /
MBh, 8, 26, 20.1 gṛhāṇa dharmarājaṃ vā jahi vā tvaṃ dhanaṃjayam /
MBh, 8, 31, 36.2 ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ /
MBh, 8, 31, 64.1 eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 32, 71.3 śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu //
MBh, 8, 33, 1.2 vidārya karṇas tāṃ senāṃ dharmarājam upādravat /
MBh, 8, 33, 16.1 tāv ubhau dharmarājasya pravīrau paripārśvataḥ /
MBh, 8, 33, 45.1 kālyamānaṃ balaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 39, 9.1 sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ /
MBh, 8, 39, 10.2 sātyakir dharmarājaś ca pāñcālāś cāpi saṃgatāḥ /
MBh, 8, 39, 19.1 tataḥ punar ameyātmā dharmarājasya kārmukam /
MBh, 8, 43, 1.3 darśayann iva kaunteyaṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 8, 45, 53.1 gacchann eva tu kaunteyo dharmarājadidṛkṣayā /
MBh, 8, 45, 70.2 rathād ubhau pratyavaruhya tasmād vavandatur dharmarājasya pādau //
MBh, 8, 45, 73.1 manyamāno hataṃ karṇaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 49, 60.1 avadhyaṃ pāṇḍavaṃ manye dharmarājaṃ yudhiṣṭhiram /
MBh, 8, 49, 68.1 evam ācara kaunteya dharmarāje yudhiṣṭhire /
MBh, 8, 49, 72.3 tato 'bravīd arjuno dharmarājam anuktapūrvaṃ paruṣaṃ prasahya //
MBh, 8, 49, 101.1 etacchrutvā pāṇḍavo dharmarājo bhrātur vākyaṃ paruṣaṃ phalgunasya /
MBh, 8, 49, 113.1 iti kṛṣṇavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 50, 9.2 dharmarājasya caraṇau prapede śirasānagha //
MBh, 8, 50, 11.1 pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 50, 12.1 utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam /
MBh, 8, 50, 41.1 tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 54, 12.1 etad duḥkhaṃ sārathe dharmarājo yan māṃ hitvā yātavāñ śatrumadhye /
MBh, 8, 57, 19.1 virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍhavikṣatam /
MBh, 8, 63, 83.2 vāgbhiś cāmṛtakalpābhir dharmarājaṃ yudhiṣṭhiram //
MBh, 8, 69, 4.2 nivedayāvaḥ kaunteya dharmarājāya dhīmate //
MBh, 8, 69, 5.2 nivedya dharmarājasya tvam ānṛṇyaṃ gamiṣyasi //
MBh, 8, 69, 34.2 arjunaṃ cāpi rājendra dharmarājo yudhiṣṭhiraḥ //
MBh, 9, 1, 10.2 pāṇḍusainyasya madhyāhne dharmarājena pātitaḥ //
MBh, 9, 6, 39.1 keśave tu tadā yāte dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 7, 14.1 kathaṃ raṇe hataḥ śalyo dharmarājena saṃjaya /
MBh, 9, 8, 39.2 dharmarājaṃ puraskṛtya madrarājam abhidrutau //
MBh, 9, 9, 4.2 yatra rājā satyasaṃdho dharmarājo yudhiṣṭhiraḥ //
MBh, 9, 10, 13.2 ardayāmāsa tāṃ senāṃ dharmarājasya paśyataḥ //
MBh, 9, 11, 34.2 ayodhayan dharmarājaṃ madrarājapuraskṛtāḥ //
MBh, 9, 11, 47.1 tataḥ śalyo mahārāja dharmarājaṃ yudhiṣṭhiram /
MBh, 9, 11, 51.1 dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ /
MBh, 9, 12, 1.2 pīḍite dharmarāje tu madrarājena māriṣa /
MBh, 9, 12, 11.2 dharmarājastathā ṣaṣṭyā gātre śalyaṃ samarpayat //
MBh, 9, 12, 20.3 dharmarājaḥ śataghnīṃ tu jighāṃsuḥ śalyam āhave //
MBh, 9, 12, 34.2 cintayāmāsa samare dharmarājo yudhiṣṭhiraḥ //
MBh, 9, 12, 43.2 dharmarājam avacchādya siṃhavad vyanadanmuhuḥ //
MBh, 9, 12, 45.1 dharmarājapurogāstu bhīmasenamukhā rathāḥ /
MBh, 9, 14, 12.1 tatastu nakulaḥ śūro dharmarāje prapīḍite /
MBh, 9, 15, 14.2 amarṣavaśam āpanno dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 15, 27.2 pratijñāṃ tāṃ ca saṃgrāme dharmarājasya pūrayan //
MBh, 9, 15, 32.1 śalyastu samaraślāghī dharmarājam ariṃdamam /
MBh, 9, 15, 60.1 pradakṣiṇam abhūt sarvaṃ dharmarājasya yudhyataḥ //
MBh, 9, 16, 35.1 sa dharmarājo nihatāśvasūtaṃ krodhena dīptajvalanaprakāśam /
MBh, 9, 16, 36.2 sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan //
MBh, 9, 16, 38.1 sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām /
MBh, 9, 16, 42.2 sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ //
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 16, 52.1 bāhū prasāryābhimukho dharmarājasya madrarāṭ /
MBh, 9, 16, 61.1 taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājastvarann iva /
MBh, 9, 21, 13.2 draupadeyāstrisaptatyā dharmarājaśca saptabhiḥ /
MBh, 9, 21, 23.1 athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 23, 48.1 kṣemam adya kariṣyāmi dharmarājasya mādhava /
MBh, 9, 29, 37.2 nyavedayanta sahitā dharmarājasya sainikāḥ //
MBh, 9, 29, 42.2 dharmarājāya tat sarvam ācacakṣe paraṃtapaḥ //
MBh, 9, 32, 16.2 vijayo vai dhruvaṃ kṛṣṇa dharmarājasya dṛśyate //
MBh, 9, 32, 20.1 tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 32, 23.2 dharmarājāya kaunteya yathā viṣṇuḥ śacīpateḥ //
MBh, 9, 32, 27.1 pāñcālāḥ pāṇḍaveyāśca dharmarājapurogamāḥ /
MBh, 9, 55, 15.2 uvāca bhrātaraṃ jyeṣṭhaṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 9, 57, 9.2 dharmarājāparādhena bhayaṃ naḥ punarāgatam //
MBh, 9, 57, 11.1 abuddhir eṣā mahatī dharmarājasya pāṇḍava /
MBh, 9, 58, 14.2 nṛtyamānaṃ ca bahuśo dharmarājo 'bravīd idam //
MBh, 9, 59, 29.1 dharmarāja kimarthaṃ tvam adharmam anumanyase /
MBh, 9, 59, 35.2 ityukte dharmarājena vāsudevo 'bravīd idam /
MBh, 9, 59, 38.1 provāca sumahātejā dharmarājaṃ yudhiṣṭhiram /
MBh, 9, 61, 26.1 evam uktastu kṛṣṇena dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 62, 1.2 kimarthaṃ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 62, 14.2 vāsudevam idaṃ vākyaṃ dharmarājo 'bhyabhāṣata //
MBh, 9, 62, 29.1 dharmarājasya vacanaṃ śrutvā yadukulodvahaḥ /
MBh, 9, 62, 51.1 jānāsi ca mahābāho dharmarājasya yā tvayi /
MBh, 10, 10, 1.3 śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam //
MBh, 10, 11, 16.2 yudhiṣṭhiraṃ yājñasenī dharmarājaṃ yaśasvinī //
MBh, 11, 8, 36.2 kathito dharmarājasya rājasūye kratūttame //
MBh, 11, 11, 1.2 hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhiraḥ /
MBh, 11, 11, 10.2 vavande pitaraṃ jyeṣṭhaṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 11, 11, 13.1 dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata /
MBh, 11, 13, 2.1 tato jñātvā hatāmitraṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 11, 14, 8.2 dharmarājājñayā caiva sthitāḥ sma samaye tadā //
MBh, 11, 18, 12.1 tad idaṃ dharmarājena yātitaṃ no janārdana /
MBh, 11, 21, 7.1 udvignaḥ satataṃ yasmād dharmarājo yudhiṣṭhiraḥ /
MBh, 11, 23, 1.3 dharmajñena satā tāta dharmarājena saṃyuge //
MBh, 11, 26, 7.2 paryapṛcchata dharmātmā dharmarājaṃ yudhiṣṭhiram //
MBh, 11, 26, 27.1 śāsanād dharmarājasya kṣattā sūtaśca saṃjayaḥ /
MBh, 11, 26, 43.2 dāhayāmāsa viduro dharmarājasya śāsanāt //
MBh, 11, 27, 21.1 evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 6, 9.1 ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ /
MBh, 12, 7, 41.1 etāvad uktvā vacanaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 14, 1.2 avyāharati kaunteye dharmarāje yudhiṣṭhire /
MBh, 12, 29, 2.1 jñātiśokābhisaṃtapto dharmarājaḥ paraṃtapaḥ /
MBh, 12, 29, 5.1 anatikramaṇīyo hi dharmarājasya keśavaḥ /
MBh, 12, 31, 2.1 evam uktaḥ sa ca munir dharmarājena nāradaḥ /
MBh, 12, 37, 1.2 evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 38, 40.2 agrato dharmarājasya gāndhārīsahito yayau //
MBh, 12, 40, 16.2 dharmarājo 'pi tat sarvaṃ pratijagrāha dharmataḥ //
MBh, 12, 40, 22.1 tataḥ pratyarcitaḥ sadbhir dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 43, 17.1 evaṃ stuto dharmarājena kṛṣṇaḥ sabhāmadhye prītimān puṣkarākṣaḥ /
MBh, 12, 44, 11.2 dadau prīto mahārāja dharmarājo yudhiṣṭhiraḥ //
MBh, 12, 45, 1.2 prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 45, 4.1 prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 45, 20.1 taṃ tathā bhāṣamāṇaṃ tu dharmarājaṃ yudhiṣṭhiram /
MBh, 12, 46, 31.1 śrutvaitad dharmarājasya vacanaṃ madhusūdanaḥ /
MBh, 12, 52, 12.1 svayam eva prabho tasmād dharmarājasya yaddhitam /
MBh, 12, 53, 13.1 bhavatpratīkṣaḥ kṛṣṇo 'sau dharmarāja mahādyute /
MBh, 12, 55, 18.2 evam uktastu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 59, 4.1 tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 127, 7.1 taṃ dharmarājo dṛṣṭvaiva namaskṛtya nararṣabham /
MBh, 12, 149, 66.3 dharmarājaprayogācca dīrghāṃ nidrāṃ praveśitaḥ //
MBh, 12, 161, 40.1 tato muhūrtād atha dharmarājo vākyāni teṣām anucintya samyak /
MBh, 13, 67, 11.1 evam ukte tu vacane dharmarājena sa dvijaḥ /
MBh, 13, 67, 23.2 yayau sa dharmarājāya nyavedayata cāpi tam //
MBh, 13, 67, 24.1 taṃ dharmarājo dharmajñaṃ pūjayitvā pratāpavān /
MBh, 13, 69, 20.2 pitṛlokam ahaṃ prāpya dharmarājam upāgamam //
MBh, 13, 69, 24.2 dharmarājaṃ bruvann evaṃ patito 'smi mahītale //
MBh, 13, 70, 16.2 prāpto 'smi te viṣayaṃ dharmarāja lokān arhe yān sma tānme vidhatsva //
MBh, 13, 70, 27.1 sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam avocaṃ vai prabhaviṣṇuṃ purāṇam /
MBh, 13, 70, 41.1 evamādīni me tatra dharmarājo nyadarśayat /
MBh, 13, 70, 44.1 idaṃ ca mām abravīd dharmarājaḥ punaḥ punaḥ samprahṛṣṭo dvijarṣe /
MBh, 13, 75, 29.2 tathā sarvaṃ kṛtavān dharmarājo bhīṣmeṇokto vidhivad gopradāne /
MBh, 13, 76, 3.1 ityukto dharmarājena tadā śāṃtanavo nṛpa /
MBh, 13, 114, 11.2 ityuktvā taṃ suragurur dharmarājaṃ yudhiṣṭhiram /
MBh, 13, 153, 18.1 abravīd bharataśreṣṭhaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 13, 153, 34.1 dharmarājo hi śuddhātmā nideśe sthāsyate tava /
MBh, 14, 2, 9.1 etāvad uktvā govindo dharmarājaṃ yudhiṣṭhiram /
MBh, 14, 15, 13.1 asapatnāṃ mahīṃ bhuṅkte dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 51, 34.2 dharmarājasya bhavanaṃ jagmatuḥ paramārcitau /
MBh, 14, 51, 34.3 yatrāste sa sahāmātyo dharmarājo mahāmanāḥ //
MBh, 14, 51, 49.1 evaṃ bruvati kauravye dharmarāje yudhiṣṭhire /
MBh, 14, 59, 34.2 viduraḥ saṃjayaścaiva dharmarājam upasthitau //
MBh, 14, 61, 11.1 dhanaṃjayaṃ ca samprekṣya dharmarājasya paśyataḥ /
MBh, 14, 61, 19.1 dharmarājo 'pi medhāvī śrutvā vyāsasya tad vacaḥ /
MBh, 14, 62, 3.2 śrutvā dvaipāyanavaco dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 63, 14.2 idam ūcur vaco hṛṣṭā dharmarājapriyepsavaḥ //
MBh, 14, 64, 13.2 uddhārayāmāsa tadā dharmarājo yudhiṣṭhiraḥ //
MBh, 14, 66, 5.1 kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 72, 2.2 dharmarājo mahātejāḥ sahartvigbhir vyarocata //
MBh, 14, 72, 7.2 vidhivat pṛthivīpāla dharmarājasya śāsanāt //
MBh, 14, 73, 7.1 sa hi vīraḥ prayāsyan vai dharmarājena vāritaḥ /
MBh, 14, 73, 8.1 sa tadā tad vacaḥ śrutvā dharmarājasya dhīmataḥ /
MBh, 14, 75, 25.2 tadāśvamedho bhavitā dharmarājasya dhīmataḥ //
MBh, 14, 77, 8.2 kathaṃ tanna mṛṣeha syād dharmarājavacaḥ śubham //
MBh, 14, 79, 10.1 nanu nāma tvayā vīra dharmarājasya yajñiyaḥ /
MBh, 14, 86, 4.2 iṣṭaṃ gṛhītvā nakṣatraṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 14, 86, 22.1 tathā tasminmahāyajñe dharmarājasya dhīmataḥ /
MBh, 14, 86, 26.1 tacchrutvā dharmarājaḥ sa kṛtaṃ sarvam aninditam /
MBh, 14, 87, 11.2 evaṃ sa vavṛte yajño dharmarājasya dhīmataḥ //
MBh, 14, 88, 11.1 ityuktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 88, 21.1 ityetad vacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 89, 23.1 so 'bhivādya pituḥ pādau dharmarājasya dhīmataḥ /
MBh, 14, 90, 10.1 dharmarājaśca bhīmaśca yamajau phalgunastathā /
MBh, 14, 90, 28.2 sa bhīmaḥ kārayāmāsa dharmarājasya śāsanāt //
MBh, 14, 91, 4.1 taṃ vapādhūmagandhaṃ tu dharmarājaḥ sahānujaḥ /
MBh, 14, 91, 18.1 tato 'bravīd vāsudevo dharmarājaṃ yudhiṣṭhiram /
MBh, 14, 91, 36.1 evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ /
MBh, 14, 92, 4.2 patatsu puṣpavarṣeṣu dharmarājasya mūrdhani //
MBh, 15, 1, 7.2 pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ /
MBh, 15, 1, 24.1 evaṃ te dharmarājasya śrutvā vacanam arthavat /
MBh, 15, 2, 7.1 dharmarājaśca bhīmaśca savyasācī yamāvapi /
MBh, 15, 2, 13.1 evaṃ dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 15, 8, 6.3 pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ //
MBh, 15, 13, 4.2 evam uktaḥ sa rājarṣir dharmarājena dhīmatā /
MBh, 15, 13, 10.2 ityuktvā dharmarājāya preṣayāmāsa pārthivaḥ /
MBh, 15, 17, 14.3 evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat //
MBh, 15, 18, 5.2 ityukte dharmarājastam arjunaṃ pratyapūjayat /
MBh, 15, 19, 4.1 dharmarājaśca putraste rājyaṃ prāṇān dhanāni ca /
MBh, 15, 22, 9.1 ityuktā dharmarājena bāṣpavyākulalocanā /
MBh, 15, 33, 26.2 viduro dharmarājasya tejasā prajvalann iva //
MBh, 15, 33, 28.2 dharmarājo mahātejāstacca sasmāra pāṇḍavaḥ //
MBh, 15, 33, 30.1 dharmarājastu tatrainaṃ saṃcaskārayiṣustadā /
MBh, 15, 33, 33.1 ityukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ /
MBh, 15, 36, 2.1 vidure cāpi saṃsiddhe dharmarājaṃ vyapāśrite /
MBh, 15, 45, 44.2 nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam //
MBh, 17, 1, 10.1 ityuktvā dharmarājaḥ sa vāsudevasya dhīmataḥ /
MBh, 17, 2, 23.3 patitaścābravīd bhīmo dharmarājaṃ yudhiṣṭhiram //
MBh, 17, 3, 2.1 sa bhrātṝn patitān dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 17, 3, 10.3 tato vicārya kriyatāṃ dharmarāja tyaja śvānaṃ nātra nṛśaṃsam asti //
MBh, 17, 3, 16.2 tad dharmarājasya vaco niśamya dharmasvarūpī bhagavān uvāca /
MBh, 18, 1, 4.1 svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ /
MBh, 18, 2, 28.1 sa saṃnivavṛte śrutvā dharmarājasya bhāṣitam /
MBh, 18, 2, 54.1 nivedayāmāsa ca tad dharmarājacikīrṣitam /
MBh, 18, 3, 1.2 sthite muhūrtaṃ pārthe tu dharmarāje yudhiṣṭhire /
MBh, 18, 3, 40.1 tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ /
Rāmāyaṇa
Rām, Ay, 58, 23.2 śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam //
Rām, Ay, 58, 33.2 kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam //
Rām, Utt, 18, 5.1 indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ /
Rām, Utt, 18, 23.1 dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam /
Rām, Utt, 22, 26.1 etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān /
Agnipurāṇa
AgniPur, 13, 26.1 saptākṣauhiṇīśa āsīddharmarājo raṇāya saḥ /
AgniPur, 15, 11.2 tacchrutvā dharmarājastu rājye sthāpya parīkṣitam //
Amarakośa
AKośa, 1, 13.1 sarvajñaḥ sugataḥ buddho dharmarājas tathāgataḥ /
AKośa, 1, 68.2 dharmarājaḥ pitṛpatiḥ samavartī paretarāṭ //
Harivaṃśa
HV, 8, 41.2 dharmeṇa rañjayāmāsa dharmarāja imāḥ prajāḥ //
HV, 11, 6.1 apṛcchad dharmarājo hi śaratalpagataṃ purā /
Kūrmapurāṇa
KūPur, 1, 37, 4.2 paścime dharmarājasya tīrthaṃ tvanarakaṃ smṛtam /
KūPur, 1, 37, 5.2 dharmarājaṃ mahāpāpairmucyate nātra saṃśayaḥ //
KūPur, 2, 26, 23.2 nirdiśya dharmarājāya viprebhyo mucyate bhayāt //
KūPur, 2, 33, 99.2 yamāya dharmarājāya mṛtyave cāntakāya ca //
Matsyapurāṇa
MPur, 68, 30.2 pratimāṃ dharmarājasya gurave vinivedayet //
MPur, 96, 4.3 savṛṣaṃ kāñcanaṃ rudraṃ dharmarājaṃ ca kārayet //
MPur, 102, 22.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
MPur, 103, 11.2 evaṃ vaiklavyamāpanno dharmarājo yudhiṣṭhiraḥ /
MPur, 135, 77.1 daṇḍena cogreṇa ca dharmarājaḥ pāśena cogreṇa ca vārigoptā /
Viṣṇupurāṇa
ViPur, 3, 7, 19.1 iti yamavacanaṃ niśamya pāśī yamapuruṣastam uvāca dharmarājam /
ViPur, 3, 11, 46.1 indrāya dharmarājāya varuṇāya tathendave /
ViPur, 5, 38, 90.1 tadgaccha dharmarājāya nivedyaitadvaco mama /
Abhidhānacintāmaṇi
AbhCint, 2, 98.2 kīnāśamṛtyū samavartikālau śīrṇāṅgiharyantakadharmarājāḥ //
AbhCint, 2, 149.1 māralokakhajiddharmarājo vijñānamātṛkaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 4.2 apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ /
BhāgPur, 1, 13, 12.1 ityukto dharmarājena sarvaṃ tat samavarṇayat /
Bhāratamañjarī
BhāMañj, 1, 1232.2 asatyaṃ notsahe rājandharmarāja tavānujaḥ //
BhāMañj, 5, 130.1 ityukte dharmarājena babhāṣe kamalādhavaḥ /
BhāMañj, 5, 202.1 kṛpālordharmarājasya rājyaṃ tvaṃ cenna muñcasi /
BhāMañj, 5, 231.1 śamamicchatyabhinno 'sau dharmarājo yudhiṣṭhiraḥ /
BhāMañj, 5, 275.1 ityukto dharmarājena kaiṭabhārirabhāṣata /
BhāMañj, 5, 541.1 sa dharmarājamāmantrya sānujaṃ sajanārdanam /
BhāMañj, 6, 436.1 tato rajanyāṃ vijane dharmarājo janārdanam /
BhāMañj, 7, 59.1 abhidrute tato droṇe dharmarājajighṛkṣayā /
BhāMañj, 7, 511.1 preṣitaṃ dharmarājena tvadarthaṃ vṛṣṇipuṃgavam /
BhāMañj, 7, 694.2 abhyetya bhagavānvyāso dharmarājamabhāṣata //
BhāMañj, 7, 771.1 ityukte dharmarājena bhujāvutkṣipya keśavaḥ /
BhāMañj, 8, 126.1 tato bhīmagirā dhyātvā dharmarājaṃ dhanaṃjayaḥ /
BhāMañj, 8, 162.1 kṛtaśaucau tato vīrau dharmarājadhanaṃjayau /
BhāMañj, 9, 42.2 abhyāyayau dharmarājaṃ dārayantamanīkinīm //
BhāMañj, 10, 90.1 bhīmaṃ nirasya garjantaṃ dharmarājaḥ suyodhanam /
BhāMañj, 12, 80.1 tamabravīddharmarājo lakṣaṇāmadhuraṃ raṇe /
BhāMañj, 13, 221.1 ityukto dharmarājena sahitaḥ phalguṇena ca /
BhāMañj, 13, 697.1 atha papraccha dharmajñaṃ dharmarājaḥ pitāmaham /
BhāMañj, 13, 720.2 pṛṣṭo 'tha dharmarājena punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1218.1 śamaṃ vividhamākarṇya dharmarājaḥ pitāmaham /
BhāMañj, 13, 1544.1 atha kālena yāto 'haṃ dharmarājaniketanam /
BhāMañj, 13, 1785.2 dharmarājaḥ saviduraścakre vaimānikaṃ svayam //
BhāMañj, 15, 23.1 sa dharmarājamabhyetya babhāṣe jñānalocanaḥ /
BhāMañj, 15, 58.1 atha dharmeṇa vasudhāṃ dharmarājasya śāsataḥ /
BhāMañj, 16, 2.1 mahīṃ mahībhṛtāṃ dhurye dharmarāje praśāsati /
BhāMañj, 17, 27.1 ityukte dharmarājena dharmastyaktvā śvavigraham /
BhāMañj, 18, 20.2 ityukto dharmarājena devadūtaḥ surādhipam //
Garuḍapurāṇa
GarPur, 1, 51, 16.1 nirdiśya dharmarājāya viprebhyo mucyate bhayāt /
GarPur, 1, 52, 17.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
GarPur, 1, 145, 31.1 tataḥ śalyo yayau yoddhuṃ dharmarājena dhīmatā /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 33.2 dharmarājasya duhitā nadī vaitaraṇī nṛpa /
GokPurS, 10, 93.1 dharmarājānujo bhīmas tīrthayātrāpadeśataḥ /
Haribhaktivilāsa
HBhVil, 3, 343.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
HBhVil, 4, 27.1 tatraiva śrīdharmarājasya dūtānuśāsane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 40.2 āhāyaṃ dharmarājaste darśanārthaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 11.1 evamuktas tataḥ so 'tha dharmarājena dhīmatā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 107.1 tānsukhena vyatikramya dharmarājālayaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 90, 107.2 dharmarājastu taṃ dṛṣṭvā sūnṛtaṃ vakti bhārata //
SkPur (Rkh), Revākhaṇḍa, 92, 4.2 tathāsau nirmalo jāto dharmarājo yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 155, 39.3 dharmarājena tau dṛṣṭau pṛṣṭau dhṛṣṭau ca vāyasau //
SkPur (Rkh), Revākhaṇḍa, 155, 45.1 tatas tair dharmapālais tu dharmarājapracoditaiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 83.1 brāhmaṇaṃ dharmarājaṃ ca dhenuṃ vaitaraṇīṃ śivām /
SkPur (Rkh), Revākhaṇḍa, 195, 11.2 suvarṇasya ravirdānaṃ dharmarājo hyanantakam //
SkPur (Rkh), Revākhaṇḍa, 195, 21.1 dharmarājakṛtāṃ pāpāṃ na sa paśyati yātanām /
SkPur (Rkh), Revākhaṇḍa, 198, 111.3 namaskṛtya jagāmāśu dharmarāja niveśanam //