Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 9, 4.2 sajātān ugra ā vada brahma cāpa cikīhi naḥ //
AVP, 1, 18, 2.2 huve devīm aditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhāḥ syām aham //
AVP, 1, 18, 3.2 ayam agnir dīdāyad āhnam eva sajātair iddho apratibruvadbhiḥ //
AVP, 4, 23, 7.2 sajātānām aso vaśī tathā tvā savitā karad astṛtas tvābhi rakṣatu //
AVP, 12, 5, 6.1 vṛṣabhaṃ tvā sajātānāṃ sapatnānāṃ viṣāsahim /
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 3.2 tena tvam agna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehy enam //
AVŚ, 3, 3, 4.2 aśvinā panthāṃ kṛṇutāṃ sugaṃ ta imaṃ sajātā abhisaṃviśadhvam //
AVŚ, 3, 4, 3.1 accha tvā yantu havinaḥ sajātā agnir dūto ajiraḥ saṃ carātai /
AVŚ, 6, 73, 1.2 asya śriyam upasaṃyāta sarva ugrasya cettuḥ saṃmanasaḥ sajātāḥ //
AVŚ, 6, 73, 2.2 tānt sīvayāmi haviṣā ghṛtena mayi sajātā ramatir vo astu //
AVŚ, 6, 73, 3.2 vāstoṣpatir anu vo johavītu mayi sajātā ramatiḥ vo astu //
AVŚ, 13, 1, 31.1 agne sapatnān adharān pādayāsmad vyathayā sajātam utpipānaṃ bṛhaspate /
AVŚ, 18, 4, 37.1 idaṃ kasāmbu cayanena citaṃ tat sajātā ava paśyateta /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 7.1 ye sajātāḥ samanaso jīvā jīveṣu māmakāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 48, 3.1 sajātā aṅgāny asya tāni /
Jaiminīyabrāhmaṇa
JB, 1, 271, 24.0 yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 13.0 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rayiṃ dṛṃha rāyaspoṣaṃ dṛṃha sajātān yajamānāya dṛṃheti //
Kauśikasūtra
KauśS, 11, 7, 1.0 idaṃ kasāmbv iti sajātān avekṣayati //
KauśS, 11, 10, 1.8 ye sajātāḥ sumanaso jīvā jīveṣu māmakāḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 46.9 patīnāṃ devarāṇāṃ ca sajātānāṃ virāḍ bhaveti //
Kāṭhakasaṃhitā
KS, 10, 9, 27.0 indriyeṇaiva sajātān anvṛjūn kurute //
KS, 10, 11, 40.0 pṛthivyā mārutās sajātāḥ //
KS, 10, 11, 43.0 yathā vatsa ūdho 'bhyāyacchaty evam enaṃ sajātā abhyāyacchanti //
KS, 11, 1, 21.0 sajātān evāsmā upadadhāti //
KS, 11, 1, 23.0 sajātān evāsmā anuvartmanaḥ karoti //
KS, 12, 1, 44.0 payasyayā yajeta sajātakāmaḥ //
KS, 12, 1, 47.0 varuṇagṛhīta eṣa yo 'laṃ sajātebhyas sann asajāto bhavati //
KS, 12, 1, 47.0 varuṇagṛhīta eṣa yo 'laṃ sajātebhyas sann asajāto bhavati //
KS, 12, 1, 52.0 payas sajātāḥ //
KS, 12, 1, 57.0 sajātān evāsmai samūhati //
KS, 12, 2, 2.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhruvā mayi sajātāḥ //
KS, 12, 2, 2.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhruvā mayi sajātāḥ //
KS, 12, 2, 5.0 abhy ahaṃ sajātān bhūyāsam //
KS, 12, 2, 8.0 pary ahaṃ sajātān bhūyāsam //
KS, 12, 2, 11.0 sūrir ahaṃ sajāteṣv adhibhūyāsam //
KS, 12, 2, 13.0 āmanasya devā ye sajātās samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 29.0 etayā yajeta sajātakāmaḥ //
KS, 12, 2, 30.0 manograhaṇaṃ vā etan manasvina iva sajātāḥ //
KS, 12, 2, 31.0 yāvanta eva sajātās teṣāṃ manāṃsi gṛhṇāti //
KS, 12, 2, 34.0 vaiśvadevā hi sajātāḥ //
KS, 12, 2, 37.0 sarvebhyas sajātebhya ājyaṃ samāharanti //
KS, 12, 2, 39.0 vaiśvadevā hi sajātāḥ //
KS, 12, 2, 42.0 sajātān evāsmā upadadhāti //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 46.0 yāvanta eva sajātās teṣāṃ manāṃsi gṛhṇāti //
KS, 12, 2, 50.0 yat saṃsthite juhuyād bahirātmaṃ sajātān kurvīta //
KS, 12, 2, 55.0 ātmann eva madhyatas sajātān dhatte //
KS, 12, 2, 57.0 kṣipraṃ mā sajātā eyuḥ //
KS, 12, 2, 61.0 ciraṃ mā sajātā eyuḥ //
KS, 12, 13, 56.0 vāyave niyutvate śvetam ajaṃ piplukarṇam ālabheta sajātakāmaḥ //
KS, 21, 4, 60.0 paricāyyaṃ cinvīta sajātakāmaḥ //
KS, 21, 4, 61.0 parīva vai sajātā viśanti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.17 sajātān asmai yajamānāya pariveśaya /
MS, 1, 1, 8, 1.18 sajātā imaṃ yajamānaṃ pariviśantu /
MS, 1, 2, 8, 1.29 siṃhīr asy ādityavaniḥ sajātavaniḥ svāhā /
MS, 1, 2, 10, 1.12 idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne /
MS, 1, 2, 11, 3.6 sajātān asmai yajamānāya dṛṃha //
MS, 1, 2, 14, 11.6 sajātān asmai yajamānāya dṛṃha //
MS, 1, 4, 3, 9.2 tenāgne tvam uta vardhayā māṃ sajātānāṃ madhye śraiṣṭhyā ā dhehi mā //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 4, 8, 36.0 utāsyājīvantaḥ sajātā upāsate //
MS, 2, 1, 1, 1.0 aindrāgnam ekādaśakapālaṃ nirvaped yasya sajātā vīyuḥ //
MS, 2, 1, 8, 25.0 yathā vatsa ūdhar abhyāyacchati vatsaṃ vā gaur evam enaṃ sajātā abhyāyacchanti //
MS, 2, 2, 3, 22.0 sajātair enaṃ gaṇinaṃ karoti //
MS, 2, 3, 2, 13.0 manāṃsi vā etat sajātānāṃ saṃgṛhṇāti //
MS, 2, 3, 2, 15.0 sarveṣāṃ sajātānāṃ gṛhād ājyam āhareyuḥ //
MS, 2, 3, 2, 20.0 āmanasya deva ye sajātāḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 32.0 ete vai sajātāḥ sajātā iva putrā iva striya iva paśava iva //
MS, 2, 3, 2, 32.0 ete vai sajātāḥ sajātā iva putrā iva striya iva paśava iva //
MS, 2, 3, 2, 43.0 yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhīta //
MS, 2, 3, 2, 45.0 madhyata eva sajātān ātman dhatte //
MS, 2, 3, 2, 54.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 54.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 57.0 ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 57.0 ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 60.0 abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 60.0 abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 63.0 paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 63.0 paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 66.0 sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 66.0 sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 67.0 ete vai sajātāḥ //
MS, 2, 7, 6, 5.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 9.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 13.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 17.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 10, 4, 2.1 indremaṃ prataraṃ naya sajātānām asad vaśī /
MS, 2, 10, 4, 10.2 imaṃ sajātā anuvīrayadhvam indraṃ sakhāyo anu saṃrabhadhvam //
Pañcaviṃśabrāhmaṇa
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 6.6 bhāgadheyenaivāsmai sajātān avarunddhe /
Taittirīyasaṃhitā
TS, 1, 1, 7, 1.4 dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.5 dhartram asy antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.1 dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.2 dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.3 cita stha prajām asmai rayiṃ asmai sajātān asmai yajamānāya pary ūha /
TS, 1, 6, 10, 1.0 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 3.0 ugro 'sy ugro 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 5.0 abhibhūr asy abhibhūr ahaṃ sajāteṣu bhūyāsam ity āha //
TS, 2, 1, 3, 2.8 sa evāsmai sajātān prayacchati /
TS, 2, 1, 6, 4.12 vaiśvadevā vai sajātāḥ /
TS, 2, 1, 6, 5.1 sajātān prayacchanti /
TS, 2, 1, 7, 6.1 sajātāḥ /
TS, 2, 1, 7, 6.3 ta evāsmai sajātān prayacchanti /
TS, 2, 1, 7, 6.6 rasa iva khalu vai sajātāḥ /
TS, 2, 1, 7, 6.7 chandasām eva rasena rasaṃ sajātān avarunddhe /
TS, 2, 2, 1, 2.4 aindrāgnam ekādaśakapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu vā /
TS, 2, 2, 3, 1.5 agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu vā /
TS, 2, 2, 5, 6.7 dvādaśakapālo vaiśvānaro bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsareṇaivāsmai sajātāṃś cyāvayati /
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 8, 1.3 sa evāsmai sajātān anukān karoti /
TS, 2, 2, 11, 1.3 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 1.9 gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 11, 3.8 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 4.2 indriyenaivāsmā ubhayataḥ sajātān parigṛhṇāti /
TS, 2, 2, 11, 4.3 upādhāyyapūrvayaṃ vāso dakṣiṇā sajātānām upahityai /
TS, 2, 2, 11, 4.6 mārutāḥ khalu vai devatayā sajātāḥ /
TS, 2, 2, 11, 4.8 ta evāsmai sajātān prayacchanti /
TS, 2, 3, 9, 1.1 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhīraś cettā vasuvit /
TS, 2, 3, 9, 1.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ugraś cettā vasuvid /
TS, 2, 3, 9, 1.3 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam abhibhūś cettā vasuvit /
TS, 2, 3, 9, 1.4 āmanam asy āmanasya devā ye sajātāḥ kumārāḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasaḥ kṛdhi svāhā /
TS, 2, 3, 9, 2.3 vaiśvadevā vai sajātāḥ /
TS, 2, 3, 9, 2.5 ta evāsmai sajātān prayacchanti /
TS, 2, 3, 9, 2.9 mana eva sajātānām //
TS, 2, 3, 9, 3.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam iti paridhīn paridadhāti /
TS, 2, 3, 9, 3.4 atho etad eva sarvaṃ sajāteṣv adhibhavati yasyaivaṃ viduṣa ete paridhayaḥ paridhīyante /
TS, 2, 3, 9, 3.6 etāvanto vai sajātā ye mahānto ye kṣullakā yā striyaḥ /
TS, 3, 4, 8, 1.3 grāmakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭraṃ sajātā rāṣṭreṇaivāsmai rāṣṭraṃ sajātān avarunddhe grāmī //
TS, 3, 4, 8, 1.3 grāmakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭraṃ sajātā rāṣṭreṇaivāsmai rāṣṭraṃ sajātān avarunddhe grāmī //
TS, 3, 4, 8, 2.2 adhidevane juhoty adhidevana evāsmai sajātān avarunddhe ta enam avaruddhā upatiṣṭhante /
Taittirīyāraṇyaka
TĀ, 2, 3, 5.1 sajātaśaṃsād uta jāmiśaṃsāj jyāyasaḥ śaṃsād uta vā kanīyasaḥ /
TĀ, 5, 4, 9.5 tasmād grāmaṇīḥ sajātaiḥ paryūḍhaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 17.4 dhruvam asi pṛthivīṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya //
VSM, 1, 18.2 dharuṇam asy antarikṣaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.3 dhartram asi divaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 5, 23.5 idam ahaṃ taṃ valagam utkirāmi yaṃ me sajāto yam asajāto nicakhāna /
VSM, 5, 23.5 idam ahaṃ taṃ valagam utkirāmi yaṃ me sajāto yam asajāto nicakhāna /
VSM, 10, 29.2 svāhākṛtāḥ sūryasya raśmibhir yatadhvaṃ sajātānāṃ madhyameṣṭhyāya //
VSM, 11, 58.2 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.4 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.6 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.8 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 5.7 sajātān asmai yajamānāya pariveśaya sajātā imaṃ yajamānaṃ pariviśantv ity uttarārdhāt pūrvam //
VārŚS, 1, 3, 1, 5.7 sajātān asmai yajamānāya pariveśaya sajātā imaṃ yajamānaṃ pariviśantv ity uttarārdhāt pūrvam //
VārŚS, 1, 3, 7, 13.1 indropānasyakehamanaso veśān kṛdhi sumanasaḥ sajātān svāheti dvitīyāṃ grāmakāmasya //
Āpastambaśrautasūtra
ĀpŚS, 19, 9, 1.3 ye sajātā iti pratiprasthātā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 5, 4, 4, 19.1 taṃ grāmaṇīḥ sajātāya prayacchati /
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 4, 20.1 atha sajātaśca pratiprasthātā ca /
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 5.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ sajātānām uttamaśloko astu //
Ṛgveda
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān /
ṚV, 10, 103, 6.2 imaṃ sajātā anu vīrayadhvam indraṃ sakhāyo anu saṃ rabhadhvam //