Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 9, 4.2 sajātān ugra ā vada brahma cāpa cikīhi naḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 13.0 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rayiṃ dṛṃha rāyaspoṣaṃ dṛṃha sajātān yajamānāya dṛṃheti //
Kauśikasūtra
KauśS, 11, 7, 1.0 idaṃ kasāmbv iti sajātān avekṣayati //
Kāṭhakasaṃhitā
KS, 10, 9, 27.0 indriyeṇaiva sajātān anvṛjūn kurute //
KS, 11, 1, 21.0 sajātān evāsmā upadadhāti //
KS, 11, 1, 23.0 sajātān evāsmā anuvartmanaḥ karoti //
KS, 12, 1, 57.0 sajātān evāsmai samūhati //
KS, 12, 2, 5.0 abhy ahaṃ sajātān bhūyāsam //
KS, 12, 2, 8.0 pary ahaṃ sajātān bhūyāsam //
KS, 12, 2, 42.0 sajātān evāsmā upadadhāti //
KS, 12, 2, 50.0 yat saṃsthite juhuyād bahirātmaṃ sajātān kurvīta //
KS, 12, 2, 55.0 ātmann eva madhyatas sajātān dhatte //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.17 sajātān asmai yajamānāya pariveśaya /
MS, 1, 2, 11, 3.6 sajātān asmai yajamānāya dṛṃha //
MS, 1, 2, 14, 11.6 sajātān asmai yajamānāya dṛṃha //
MS, 2, 3, 2, 43.0 yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhīta //
MS, 2, 3, 2, 45.0 madhyata eva sajātān ātman dhatte //
MS, 2, 7, 6, 5.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 9.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 13.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 17.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 6.6 bhāgadheyenaivāsmai sajātān avarunddhe /
Taittirīyasaṃhitā
TS, 1, 1, 7, 1.4 dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.5 dhartram asy antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.1 dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.2 dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.3 cita stha prajām asmai rayiṃ asmai sajātān asmai yajamānāya pary ūha /
TS, 2, 1, 3, 2.8 sa evāsmai sajātān prayacchati /
TS, 2, 1, 6, 5.1 sajātān prayacchanti /
TS, 2, 1, 7, 6.3 ta evāsmai sajātān prayacchanti /
TS, 2, 1, 7, 6.7 chandasām eva rasena rasaṃ sajātān avarunddhe /
TS, 2, 2, 5, 6.7 dvādaśakapālo vaiśvānaro bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsareṇaivāsmai sajātāṃś cyāvayati /
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 8, 1.3 sa evāsmai sajātān anukān karoti /
TS, 2, 2, 11, 1.3 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 1.9 gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 11, 3.8 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 4.2 indriyenaivāsmā ubhayataḥ sajātān parigṛhṇāti /
TS, 2, 2, 11, 4.8 ta evāsmai sajātān prayacchanti /
TS, 2, 3, 9, 2.5 ta evāsmai sajātān prayacchanti /
TS, 3, 4, 8, 1.3 grāmakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭraṃ sajātā rāṣṭreṇaivāsmai rāṣṭraṃ sajātān avarunddhe grāmī //
TS, 3, 4, 8, 2.2 adhidevane juhoty adhidevana evāsmai sajātān avarunddhe ta enam avaruddhā upatiṣṭhante /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 58.2 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.4 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.6 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.8 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 5.7 sajātān asmai yajamānāya pariveśaya sajātā imaṃ yajamānaṃ pariviśantv ity uttarārdhāt pūrvam //
VārŚS, 1, 3, 7, 13.1 indropānasyakehamanaso veśān kṛdhi sumanasaḥ sajātān svāheti dvitīyāṃ grāmakāmasya //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
Ṛgveda
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān /