Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 16, 37.0 tāni dharmāṇi prathamāny āsan te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devā iti //
AB, 2, 12, 11.0 svadharman devavītaye śreṣṭhaṃ no dhehi vāryam ity āśiṣam āśāste //
AB, 4, 10, 12.0 devo devī dharmaṇā sūryaḥ śucir iti tena sūryaṃ nātiśaṃsati //
Atharvaveda (Paippalāda)
AVP, 1, 9, 3.2 rājñas tvā satyadharmaṇo muñcāmi varuṇād aham //
AVP, 4, 10, 1.2 devas tvā savitā satyadharmopasadyāṃ namasyāṃ kṛṇotu //
AVP, 10, 2, 5.1 tvaṃ vaśī satyākūtaḥ satyadharmā gaveṣaṇaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 3.2 rājñas tvā satyadharmaṇo muñcāmi varuṇād aham //
AVŚ, 5, 1, 2.1 ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi /
AVŚ, 6, 51, 3.2 acittyā cet tava dharma yuyopima mā nas tasmād enaso deva rīriṣaḥ //
AVŚ, 6, 132, 1.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 2.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 3.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 4.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 5.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 7, 5, 1.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
AVŚ, 7, 14, 4.2 pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi //
AVŚ, 7, 24, 1.2 tad asmabhyaṃ savitā satyadharmā prajāpatir anumatir ni yacchāt //
AVŚ, 7, 25, 2.2 purā devasya dharmaṇā sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
AVŚ, 7, 26, 5.2 ito dharmāṇi dhārayan //
AVŚ, 10, 8, 42.1 niveśanaḥ saṃgamano vasūnāṃ deva iva savitā satyadharmā /
AVŚ, 12, 1, 17.1 viśvasvaṃ mātaram oṣadhīnāṃ dhruvāṃ bhūmiṃ pṛthivīṃ dharmaṇā dhṛtām /
AVŚ, 12, 1, 45.1 janaṃ bibhratī bahudhā vivācasaṃ nānādharmāṇaṃ pṛthivī yathaukasam /
AVŚ, 14, 1, 51.2 patnī tvam asi dharmaṇāhaṃ gṛhapatis tava //
AVŚ, 18, 2, 7.1 sūryaṃ cakṣuṣā gaccha vātam ātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 3.2 sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
Bhāradvājaśrautasūtra
BhārŚS, 1, 24, 5.3 dharmāsīti dakṣiṇam /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 5, 14.5 avināśī vā are 'yam ātmānucchittidharmā //
Gautamadharmasūtra
GautDhS, 1, 9, 68.1 satyadharmā //
Gopathabrāhmaṇa
GB, 2, 2, 13, 13.0 pretir asi dharmaṇe tveti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
Jaiminīyabrāhmaṇa
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 8.0 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti athainām ājyenābhijuhoti //
Kauśikasūtra
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 8, 9, 26.4 anvāyan satyadharmāṇo brāhmaṇā rādhasā saha //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 12.0 sa taddharmā karmayogāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 10.1 uṣṇāś ca śītāś ca sametya sarvā bṛhaspatiḥ savitā satyadharmā tad anumanyatām /
Kāṭhakasaṃhitā
KS, 15, 5, 33.0 varuṇo dharmaṇām //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.12 dharmāsi /
MS, 1, 2, 11, 2.2 nitānas tvā māruto nihantu mitrāvaruṇau dhruveṇa dharmaṇā //
MS, 1, 5, 4, 10.14 dharmo mā dharmaṇaḥ pātu /
MS, 1, 5, 11, 42.0 dharmo mā dharmaṇaḥ pātu //
MS, 1, 10, 2, 4.3 tad ekasyāpi cetasi tad ekasyāpi dharmaṇi /
MS, 2, 6, 6, 30.0 varuṇo dharmaṇām //
MS, 2, 7, 12, 4.6 deva iva savitā satyadharmendro na tasthau samare pathīnām //
MS, 2, 7, 14, 1.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
MS, 2, 8, 8, 2.0 pretyā dharmaṇe dharma jinva //
MS, 2, 8, 8, 2.0 pretyā dharmaṇe dharma jinva //
MS, 3, 16, 5, 6.1 yo vāṃ ratha ṛjuraśmiḥ satyadharmā mithucarantam upayāti dūṣayan /
Mānavagṛhyasūtra
MānGS, 1, 11, 20.1 imaṃ viṣyāmi varuṇasya pāśaṃ yajjagrantha savitā satyadharmā /
Pañcaviṃśabrāhmaṇa
PB, 1, 9, 2.0 pretir asi dharmaṇe tvā dharmaṃ jinva savitṛprasūtā bṛhaspataye stuta //
Taittirīyasaṃhitā
TS, 1, 1, 7, 2.2 dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 11, 2.2 mitrāvaruṇau tvottarataḥ pari dhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍitaḥ /
TS, 1, 3, 1, 2.4 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā /
TS, 1, 8, 3, 7.6 yad ekasyādhi dharmaṇi tasyāvayajanam asi svāhā /
Taittirīyāraṇyaka
TĀ, 5, 8, 6.10 dharmāsi sudharmā me 'nyasme brahmāṇi dhārayety āha //
Vaitānasūtra
VaitS, 3, 10, 13.1 hotre praugastotrāya prasauti pretir asi dharmaṇe tvā dharmaṃ jinva /
VaitS, 3, 13, 15.1 ubhā kavī yuvānā satyādā dharmaṇas pari /
VaitS, 3, 13, 15.2 satyasya dharmaṇā vi sakhyāni sṛjāmaha iti sakhyāni visṛjante //
Vasiṣṭhadharmasūtra
VasDhS, 15, 16.1 taddharmāṇas taṃ dharmayantaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 3.3 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ //
VSM, 5, 27.2 dyutānas tvā māruto minotu mitrāvaruṇau dhruveṇa dharmaṇā /
VSM, 9, 5.3 yasyām idaṃ viśvaṃ bhuvanam āviveśa tasyāṃ no devaḥ savitā dharma sāviṣat //
VSM, 12, 66.2 deva iva savitā satyadharmendro na tasthau samare pathīnām //
VSM, 12, 102.1 mā mā hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā vyānaṭ /
VSM, 15, 6.2 pretinā dharmaṇā dharmaṃ jinva /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 5.3 dharmāsīti madhyamād dakṣiṇam /
VārŚS, 1, 3, 7, 17.1 imaṃ viṣyāmi varuṇasya granthiṃ yaj jagrantha savitā satyadharmā /
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.2 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇā sūryāt pāsi dharmaṇā /
ĀśvŚS, 4, 11, 6.2 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇā sūryāt pāsi dharmaṇā /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 10, 2, 2, 2.3 tāni dharmāṇi prathamāny āsann iti /
ŚBM, 10, 2, 2, 4.1 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharmeti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 7.2 vayaṃ devasya dhīmahi sumatiṃ satyadharmaṇaḥ /
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
Ṛgveda
ṚV, 1, 12, 7.1 kavim agnim upa stuhi satyadharmāṇam adhvare /
ṚV, 1, 55, 3.1 tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi /
ṚV, 1, 134, 5.3 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā //
ṚV, 1, 134, 5.3 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā //
ṚV, 1, 159, 3.2 sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ //
ṚV, 1, 160, 1.2 sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ //
ṚV, 1, 164, 43.2 ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan //
ṚV, 1, 164, 50.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
ṚV, 2, 13, 7.1 yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ /
ṚV, 3, 17, 5.2 tasyānu dharma pra yajā cikitvo 'tha no dhā adhvaraṃ devavītau //
ṚV, 3, 21, 2.2 svadharman devavītaye śreṣṭhaṃ no dhehi vāryam //
ṚV, 3, 38, 2.2 imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman //
ṚV, 3, 60, 6.2 imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ //
ṚV, 4, 53, 3.1 āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe /
ṚV, 5, 15, 2.2 divo dharman dharuṇe seduṣo nṝñ jātair ajātāṁ abhi ye nanakṣuḥ //
ṚV, 5, 51, 2.1 ṛtadhītaya ā gata satyadharmāṇo adhvaram /
ṚV, 5, 63, 1.1 ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani /
ṚV, 5, 63, 7.1 dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā /
ṚV, 5, 72, 2.1 vratena stho dhruvakṣemā dharmaṇā yātayajjanā /
ṚV, 5, 81, 4.2 uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ //
ṚV, 6, 70, 1.2 dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā //
ṚV, 6, 70, 3.2 pra prajābhir jāyate dharmaṇas pari yuvoḥ siktā viṣurūpāṇi savratā //
ṚV, 7, 89, 5.2 acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ //
ṚV, 8, 6, 20.2 pari dharmeva sūryam //
ṚV, 8, 27, 16.2 pra prajābhir jāyate dharmaṇas pary ariṣṭaḥ sarva edhate //
ṚV, 8, 43, 24.1 viśāṃ rājānam adbhutam adhyakṣaṃ dharmaṇām imam /
ṚV, 9, 7, 1.1 asṛgram indavaḥ pathā dharmann ṛtasya suśriyaḥ /
ṚV, 9, 25, 2.2 dharmaṇā vāyum ā viśa //
ṚV, 9, 35, 6.1 viśvo yasya vrate jano dādhāra dharmaṇas pateḥ /
ṚV, 9, 63, 22.2 vāyum ā roha dharmaṇā //
ṚV, 9, 86, 5.2 vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi //
ṚV, 9, 86, 9.1 divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ /
ṚV, 9, 97, 22.1 takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke /
ṚV, 9, 107, 15.2 arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat //
ṚV, 9, 110, 4.1 ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ /
ṚV, 10, 16, 3.1 sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā /
ṚV, 10, 20, 2.2 yasya dharman svar enīḥ saparyanti mātur ūdhaḥ //
ṚV, 10, 34, 8.1 tripañcāśaḥ krīḍati vrāta eṣāṃ deva iva savitā satyadharmā /
ṚV, 10, 44, 1.1 ā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān /
ṚV, 10, 44, 5.2 tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā //
ṚV, 10, 50, 6.2 varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ //
ṚV, 10, 56, 3.2 suvito dharma prathamānu satyā suvito devān suvito 'nu patma //
ṚV, 10, 63, 13.1 ariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari /
ṚV, 10, 65, 5.2 yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau //
ṚV, 10, 88, 1.2 tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃ svadhayā paprathanta //
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
ṚV, 10, 139, 3.2 deva iva savitā satyadharmendro na tasthau samare dhanānām //
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
ṚV, 10, 167, 3.1 somasya rājño varuṇasya dharmaṇi bṛhaspater anumatyā u śarmaṇi /
ṚV, 10, 170, 2.1 vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇe satyam arpitam /
ṚV, 10, 175, 1.1 pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā /
ṚV, 10, 175, 4.1 grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā /
Buddhacarita
BCar, 4, 89.1 mṛtyuvyādhijarādharmā mṛtyuvyādhijarātmabhiḥ /
BCar, 5, 12.1 kṛpaṇaṃ bata yajjanaḥ svayaṃ sannavaśo vyādhijarāvināśadharmā /
BCar, 12, 70.2 manye prasavadharmāṇaṃ bījadharmāṇameva ca //
BCar, 12, 70.2 manye prasavadharmāṇaṃ bījadharmāṇameva ca //
Carakasaṃhitā
Ca, Sū., 7, 57.2 nirghṛṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Śār., 2, 35.2 sa bījadharmā hyaparāparāṇi dehāntarāṇyātmani yāti yāti //
Lalitavistara
LalVis, 7, 96.8 asmāttaṃ dharmaṃ śrutvā jātidharmāṇaḥ sattvā jātyā parimokṣante /
Mahābhārata
MBh, 1, 8, 16.1 sa tasyāḥ saṃpramattāyāścoditaḥ kāladharmaṇā /
MBh, 1, 180, 19.2 vṛkodaro nānya ihaitad adya kartuṃ samartho bhuvi martyadharmā //
MBh, 2, 62, 34.2 martyadharmā parāmṛśya pāñcālyā mūrdhajān imān //
MBh, 3, 36, 2.2 phenadharmā mahārāja phaladharmā tathaiva ca //
MBh, 3, 36, 2.2 phenadharmā mahārāja phaladharmā tathaiva ca //
MBh, 3, 245, 25.1 śubhānuśayabuddhir hi saṃyuktaḥ kāladharmaṇā /
MBh, 3, 246, 2.1 pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ /
MBh, 3, 246, 21.1 tathā tam uñchadharmāṇaṃ durvāsā munisattamam /
MBh, 3, 261, 29.2 samayujyata dehasya kālaparyāyadharmaṇā //
MBh, 5, 12, 17.2 śrutadharmā satyaśīlo jānan dharmānuśāsanam //
MBh, 5, 32, 17.2 evaṃdharmā nāpadaḥ saṃtitīrṣeddhīnavīryo yaśca bhaved aśiṣṭaḥ //
MBh, 5, 37, 59.1 latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ /
MBh, 7, 9, 49.1 kṣatraṃjayaḥ kṣatradevaḥ kṣatradharmā ca māninaḥ /
MBh, 7, 39, 2.2 niṣṭhuraṃ tyaktadharmāṇam ākrośanaparāyaṇam //
MBh, 7, 61, 39.2 aśmakāḥ kekayāścaiva kṣatradharmā ca saumakiḥ //
MBh, 7, 62, 21.1 ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ /
MBh, 7, 172, 49.1 kenemau martyadharmāṇau nāvadhīt keśavārjunau /
MBh, 9, 6, 9.2 martyadharmāṇa iha tu kimu somakasṛñjayān //
MBh, 12, 15, 27.2 vane kuṭumbadharmāṇo dṛśyante parimohitāḥ //
MBh, 12, 236, 18.2 evaṃdharmasu vidvāṃsastataḥ svargam upāgaman //
MBh, 12, 236, 19.1 tāta pratyakṣadharmāṇastathā yāyāvarā gaṇāḥ /
MBh, 12, 236, 21.2 gatāḥ pratyakṣadharmāṇaste sarve vanam āśritāḥ /
MBh, 12, 253, 8.1 tulādhāro vaṇigdharmā vārāṇasyāṃ mahāyaśāḥ /
MBh, 12, 265, 12.2 yathā kuśaladharmā sa kuśalaṃ pratipadyate //
MBh, 12, 295, 39.2 avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā /
MBh, 12, 296, 13.1 tataḥ kevaladharmāsau bhavatyavyaktadarśanāt /
MBh, 12, 296, 19.2 saṅgadharmā bhavatyeṣa niḥsaṅgātmā narādhipa //
MBh, 12, 296, 25.2 pareṇa paradharmā ca bhavatyeṣa sametya vai //
MBh, 12, 296, 26.1 viśuddhadharmā śuddhena buddhena ca sa buddhimān /
MBh, 12, 296, 26.2 vimuktadharmā muktena sametya puruṣarṣabha //
MBh, 12, 303, 7.2 kartṛtvāccaiva yonīnāṃ yonidharmā tathocyate //
MBh, 12, 327, 50.1 te kārtayugadharmāṇo bhāgāḥ paramasatkṛtāḥ /
MBh, 12, 328, 31.2 sarve cyavanadharmāṇaḥ pratibuddhastu śreṣṭhabhāk //
MBh, 12, 336, 29.2 taṃ kārtayugadharmāṇaṃ nirāśīḥkarmasaṃjñitam /
MBh, 13, 52, 3.2 kathaṃ brahmarṣivaṃśe ca kṣatradharmā vyajāyata //
MBh, 13, 56, 11.2 brāhmaṇaṃ kṣatradharmāṇaṃ rāmam utpādayiṣyati //
MBh, 13, 69, 20.1 etasminn eva kāle tu coditaḥ kāladharmaṇā /
MBh, 13, 95, 61.2 nṛśaṃsastyaktadharmāstu strīṣu jñātiṣu goṣu ca /
MBh, 13, 130, 25.1 ye ca daṃpatidharmāṇaḥ svadāraniyatendriyāḥ /
MBh, 14, 7, 14.2 yājayethā maruttaṃ tvaṃ martyadharmāṇam āturam //
MBh, 14, 33, 1.3 vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi //
MBh, 14, 36, 29.2 punarāvṛttidharmāṇaste bhavantīha mānuṣāḥ //
MBh, 14, 49, 35.2 bījadharmā mahān ātmā prasavaśceti naḥ śrutam //
MBh, 14, 49, 36.1 bījadharmā tvahaṃkāraḥ prasavaśca punaḥ punaḥ /
MBh, 14, 53, 21.1 te 'dharmeṇeha saṃyuktāḥ parītāḥ kāladharmaṇā /
MBh, 14, 60, 32.2 pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā //
MBh, 14, 95, 8.1 sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ /
Rāmāyaṇa
Rām, Bā, 8, 14.1 bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ /
Rām, Ay, 60, 5.2 icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ //
Rām, Ay, 110, 26.2 kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm //
Saundarānanda
SaundĀ, 15, 8.1 anityā moṣadharmāṇo riktā vyasanahetavaḥ /
SaundĀ, 17, 27.2 viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmimāpa //
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 55.2 kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 102.2 dhvanimātrakabhāṣāṇāṃ dvaṃdvāni paśudharmaṇām //
BKŚS, 22, 159.2 vayaṃ tu kharadharmāṇo bhāramātrasya bhāginaḥ //
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
Divyāvadāna
Divyāv, 2, 586.0 asaṃmoṣadharmāṇo buddhā bhagavantaḥ //
Divyāv, 2, 610.0 asaṃmoṣadharmāṇo buddhā bhagavantaḥ //
Divyāv, 3, 34.0 yadi kaścit cyavanadharmā devaputro bhaviṣyati tatte putratve samādāpayiṣyāmīti //
Divyāv, 3, 35.0 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate //
Divyāv, 12, 191.1 asaṃmoṣadharmāṇo buddhā bhagavantaḥ //
Divyāv, 13, 234.1 asaṃmoṣadharmāṇo buddhā bhagavantaḥ //
Divyāv, 13, 396.1 kiṃ māṃ viheṭhayasīti sa kathayati jarādharmā nāhaṃ tvāṃ viheṭhayāmi api tu tvameva māṃ viheṭhayasi //
Divyāv, 13, 466.1 asaṃmoṣadharmāṇo buddhā bhagavantaḥ //
Divyāv, 14, 1.1 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate //
Divyāv, 14, 1.1 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 17, 107.1 niṣadya bhagavān bhikṣūnāmantrayate sma anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṃskārān saṃskaritumalam //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 594.1 tena tatra piṇḍapātamanvāhiṇḍatā vīthyāṃ niṣadyāyaṃ vaṇigdharmaṇā saṃvyavahāramāṇaḥ sa dārako dṛṣṭaḥ //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Harivaṃśa
HV, 12, 15.1 vayaṃ tu yatidharmāṇa āropyātmānam ātmani /
Kūrmapurāṇa
KūPur, 1, 4, 45.2 īśvarā yogadharmāṇo ye cānye tattvacintakāḥ //
Liṅgapurāṇa
LiPur, 1, 24, 93.2 īśvarā yogadharmāṇaḥ sarve te hyūrdhvaretasaḥ //
LiPur, 1, 66, 51.1 kṛtastasya sudharmābhūt pṛṣito nāma viśrutaḥ /
LiPur, 1, 88, 47.1 atha celluptadharmā tu sāvaśeṣaiḥ svakarmabhiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 205.2 krūradharmā durācāraḥ krodhiṣṇur jāyate naraḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.10 pratiṣiddhavastudharmā niṣkriyaḥ puruṣaḥ tiṣṭhati bāṇaḥ sthāsyati sthita iti /
YSBhā zu YS, 1, 9.1, 1.12 tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ /
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 19.1 maddharmaṇo guṇair etaiḥ parisaṃśuddha āśayaḥ /
Garuḍapurāṇa
GarPur, 1, 87, 53.1 svadharmāṇaḥ sutapaso harito hohitāstathā /
GarPur, 1, 87, 57.2 svaromāṇaḥ svadharmāṇaḥ svakarmāṇastathāmarāḥ //
GarPur, 1, 114, 17.1 samadharmā hi marmajñastīkṣṇaḥ svajanakaṇṭakaḥ /
Kathāsaritsāgara
KSS, 6, 1, 41.1 ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
Tantrāloka
TĀ, 16, 55.2 tatsāyujyaṃ paśoḥ sāmyādbāhyāder vīradharmaṇaḥ //
TĀ, 21, 10.2 vijñātatanmukhāyātaśaktipātāṃśadharmaṇaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 127.0 dharmāsi sudharmemāny asmai brahmāṇi dhārayeti //
KaṭhĀ, 2, 5-7, 127.0 dharmāsi sudharmemāny asmai brahmāṇi dhārayeti //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 17.0 brahmaṇas tvā paraspāṃ kṣatrasya tanvaṃ pāhi viśas tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 21.2 śrotrasya tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 49.2 gṛhasthadharmā yo vipro dadāti parivarjitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 34.1 pratyakṣadharmā tathāgataḥ khalvasmin sthāne 'saṃpramoṣadharmā //
SDhPS, 15, 34.1 pratyakṣadharmā tathāgataḥ khalvasmin sthāne 'saṃpramoṣadharmā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 55.2 tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā //