Occurrences

Kauśikasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Yogasūtrabhāṣya
Garuḍapurāṇa

Kauśikasūtra
KauśS, 8, 9, 26.4 anvāyan satyadharmāṇo brāhmaṇā rādhasā saha //
Vasiṣṭhadharmasūtra
VasDhS, 15, 16.1 taddharmāṇas taṃ dharmayantaḥ //
Ṛgveda
ṚV, 5, 51, 2.1 ṛtadhītaya ā gata satyadharmāṇo adhvaram /
Carakasaṃhitā
Ca, Sū., 7, 57.2 nirghṛṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Lalitavistara
LalVis, 7, 96.8 asmāttaṃ dharmaṃ śrutvā jātidharmāṇaḥ sattvā jātyā parimokṣante /
Mahābhārata
MBh, 9, 6, 9.2 martyadharmāṇa iha tu kimu somakasṛñjayān //
MBh, 12, 15, 27.2 vane kuṭumbadharmāṇo dṛśyante parimohitāḥ //
MBh, 12, 236, 19.1 tāta pratyakṣadharmāṇastathā yāyāvarā gaṇāḥ /
MBh, 12, 236, 21.2 gatāḥ pratyakṣadharmāṇaste sarve vanam āśritāḥ /
MBh, 12, 327, 50.1 te kārtayugadharmāṇo bhāgāḥ paramasatkṛtāḥ /
MBh, 12, 328, 31.2 sarve cyavanadharmāṇaḥ pratibuddhastu śreṣṭhabhāk //
MBh, 13, 130, 25.1 ye ca daṃpatidharmāṇaḥ svadāraniyatendriyāḥ /
MBh, 14, 36, 29.2 punarāvṛttidharmāṇaste bhavantīha mānuṣāḥ //
MBh, 14, 95, 8.1 sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ /
Rāmāyaṇa
Rām, Bā, 8, 14.1 bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ /
Saundarānanda
SaundĀ, 15, 8.1 anityā moṣadharmāṇo riktā vyasanahetavaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 159.2 vayaṃ tu kharadharmāṇo bhāramātrasya bhāginaḥ //
Divyāvadāna
Divyāv, 2, 586.0 asaṃmoṣadharmāṇo buddhā bhagavantaḥ //
Divyāv, 2, 610.0 asaṃmoṣadharmāṇo buddhā bhagavantaḥ //
Divyāv, 12, 191.1 asaṃmoṣadharmāṇo buddhā bhagavantaḥ //
Divyāv, 13, 234.1 asaṃmoṣadharmāṇo buddhā bhagavantaḥ //
Divyāv, 13, 466.1 asaṃmoṣadharmāṇo buddhā bhagavantaḥ //
Divyāv, 17, 107.1 niṣadya bhagavān bhikṣūnāmantrayate sma anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṃskārān saṃskaritumalam //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Harivaṃśa
HV, 12, 15.1 vayaṃ tu yatidharmāṇa āropyātmānam ātmani /
Kūrmapurāṇa
KūPur, 1, 4, 45.2 īśvarā yogadharmāṇo ye cānye tattvacintakāḥ //
Liṅgapurāṇa
LiPur, 1, 24, 93.2 īśvarā yogadharmāṇaḥ sarve te hyūrdhvaretasaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
Garuḍapurāṇa
GarPur, 1, 87, 53.1 svadharmāṇaḥ sutapaso harito hohitāstathā /
GarPur, 1, 87, 57.2 svaromāṇaḥ svadharmāṇaḥ svakarmāṇastathāmarāḥ //