Occurrences

Gautamadharmasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Spandakārikā
Sphuṭārthāvyākhyā
Tantrāloka
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Gautamadharmasūtra
GautDhS, 2, 1, 28.1 tadrakṣaṇadharmitvāt //
GautDhS, 3, 10, 50.1 dharmiṇāṃ viśeṣeṇa svargaṃ lokaṃ dharmavid āpnoti jñānābhiniveśābhyām //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 12.2 parisakhyasya dharmiṇo vi sakhyāni visṛjāmaha iti //
Vasiṣṭhadharmasūtra
VasDhS, 5, 10.2 kulaṃ cāśrotriyam yeṣāṃ sarve te śūdradharmiṇa iti //
VasDhS, 5, 11.1 sarve te śūdradharmiṇa iti //
Buddhacarita
BCar, 4, 57.2 tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi //
Lalitavistara
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 6.2 sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśamādṛtavadanaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bālāhako nāmāśvarājam /
Mahābhārata
MBh, 1, 74, 11.6 dhanābhijanavidyāsu saktāścaṇḍāladharmiṇaḥ /
MBh, 1, 79, 13.2 paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi //
MBh, 1, 143, 15.2 vyasanaṃ hyeva dharmasya dharmiṇām āpad ucyate //
MBh, 2, 8, 37.1 śataṃ śatasahasrāṇi dharmiṇāṃ taṃ prajeśvaram /
MBh, 2, 38, 14.1 iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā /
MBh, 2, 38, 20.1 ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ /
MBh, 2, 72, 14.2 strīdharmiṇīṃ varārohāṃ śoṇitena samukṣitām //
MBh, 3, 2, 47.1 ataś ca dharmibhiḥ puṃbhir anīhārthaḥ praśasyate /
MBh, 3, 33, 53.2 api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ //
MBh, 3, 125, 21.1 iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ /
MBh, 3, 152, 4.3 neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā //
MBh, 3, 275, 29.2 putra naitadihāścaryaṃ tvayi rājarṣidharmiṇi /
MBh, 5, 36, 33.2 pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām //
MBh, 5, 88, 86.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 5, 135, 18.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 5, 174, 1.3 tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ //
MBh, 7, 38, 18.2 putrāḥ śiṣyāśca dayitāstad apatyaṃ ca dharmiṇām //
MBh, 12, 76, 28.2 dharmī gṛhī vā rājā vā brahmacāryatha vā punaḥ //
MBh, 12, 143, 5.2 upadiṣṭo hi me dharmaḥ kapotenātidharmiṇā //
MBh, 12, 154, 10.2 damo hi paramo loke praśastaḥ sarvadharmiṇām //
MBh, 12, 159, 24.2 kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ //
MBh, 12, 210, 9.1 prakṛtyā sargadharmiṇyā tathā trividhasattvayā /
MBh, 12, 211, 33.1 tasmin vyūḍhe ca dagdhe ca citte maraṇadharmiṇi /
MBh, 12, 224, 63.1 apṛthagdharmiṇo martyā ṛksāmāni yajūṃṣi ca /
MBh, 12, 291, 40.1 sargapralayadharmiṇyā asargapralayātmakaḥ /
MBh, 12, 295, 2.1 avidyām āhur avyaktaṃ sargapralayadharmi vai /
MBh, 12, 295, 13.1 sargapralayadharmitvād avyaktaṃ prāhur akṣaram /
MBh, 12, 296, 12.1 tatastyajati so 'vyaktaṃ sargapralayadharmiṇam /
MBh, 12, 296, 27.1 niyogadharmiṇā caiva niyogātmā bhavatyapi /
MBh, 12, 303, 7.1 kartṛtvāccāpi tattvānāṃ tattvadharmī tathocyate /
MBh, 12, 303, 8.1 kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā /
MBh, 12, 303, 8.2 kartṛtvāccāpi bījānāṃ bījadharmī tathocyate //
MBh, 12, 303, 9.2 kartṛtvāt pralayānāṃ ca tathā pralayadharmitā //
MBh, 12, 327, 62.2 pravṛttidharmiṇaścaiva prājāpatyena kalpitāḥ //
MBh, 12, 327, 88.1 nivṛttiṃ cāsthito dharmaṃ gatim akṣayadharmiṇām /
MBh, 12, 336, 5.2 paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ //
MBh, 12, 336, 39.1 kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe /
MBh, 13, 24, 26.1 kṣātradharmiṇam apyājau ketayet kulajaṃ dvijam /
MBh, 13, 44, 14.2 nopayaccheta tāṃ jātu putrikādharmiṇī hi sā //
MBh, 13, 48, 13.1 śūdrād āyogavaścāpi vaiśyāyāṃ grāmadharmiṇaḥ /
MBh, 13, 130, 26.1 teṣām ṛṣikṛto dharmo dharmiṇām upapadyate /
MBh, 13, 148, 5.2 dharmiṇaḥ sukham edhante lobhadveṣavivarjitāḥ //
MBh, 13, 148, 6.2 dharmiṇaḥ paryupāsante phalaṃ pakvam ivāśayaḥ //
MBh, 13, 148, 9.1 rājamārge gavāṃ madhye goṣṭhamadhye ca dharmiṇaḥ /
MBh, 14, 19, 7.1 naiva dharmī na cādharmī pūrvopacitahā ca yaḥ /
MBh, 14, 23, 22.2 sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonyadharmiṇaḥ /
MBh, 14, 49, 37.1 bījadharmiṇa ityāhuḥ prasavaṃ ca na kurvate /
MBh, 14, 93, 5.1 kapotadharmiṇastasya durbhikṣe sati dāruṇe /
MBh, 14, 94, 30.2 dānaṃ vibhavato dattvā narāḥ svar yānti dharmiṇaḥ //
MBh, 15, 23, 10.2 strīdharmiṇīm anindyāṅgīṃ tathā dyūtaparājitām //
MBh, 17, 1, 44.2 prādakṣiṇyaṃ cikīrṣantaḥ pṛthivyā yogadharmiṇaḥ //
MBh, 17, 2, 3.1 teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇām /
Manusmṛti
ManuS, 3, 112.1 vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau /
ManuS, 10, 41.1 svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ /
Nyāyasūtra
NyāSū, 2, 2, 55.0 vikāradharmitve nityatvābhāvāt kālāntare vikāropapatteścāpratiṣedhaḥ //
Pāśupatasūtra
PāśupSūtra, 1, 26.0 dharmitvaṃ ca //
Rāmāyaṇa
Rām, Bā, 43, 8.2 dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ //
Rām, Bā, 69, 31.1 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām /
Rām, Yu, 116, 40.1 athābravīd rājaputro bharataṃ dharmiṇāṃ varam /
Rām, Utt, 17, 27.2 tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā //
Bodhicaryāvatāra
BoCA, 8, 30.2 svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam //
Divyāvadāna
Divyāv, 1, 476.0 sā cet kṣayadharmiṇī bhavati tāṃ tyaktvā punar navā grahītavyā //
Harivaṃśa
HV, 18, 13.1 yatra te śakunā rājaṃś catvāro yogadharmiṇaḥ /
HV, 18, 23.2 saṃnatiṃ saṃnatimatīṃ devalād yogadharmiṇīm //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 130.1 dharmyākṣepo 'yam ākṣipto dharmī dharmaṃ prabhāhvayam /
Kāvyālaṃkāra
KāvyAl, 5, 15.2 dharmiṇo 'syāprasiddhatvāt taddharmo'pi na setsyati //
KāvyAl, 5, 16.1 śāśvato'śāśvato veti prasiddhe dharmiṇi dhvanau /
Kūrmapurāṇa
KūPur, 1, 11, 93.2 akāryā kāryajananī nityaṃ prasavadharmiṇī //
KūPur, 1, 11, 94.1 sargapralayanirmuktā sṛṣṭisthityantadharmiṇī /
KūPur, 1, 11, 207.2 dharmaśaktirdharmamayī vidharmā viśvadharmiṇī //
KūPur, 2, 37, 131.1 etasmāt kāraṇād viprā nṛṇāṃ kevaladharmiṇām /
Laṅkāvatārasūtra
LAS, 1, 44.62 tatkathaṃ teṣāṃ prahāṇam evaṃbhāvinām bhagavānāha nanu laṅkādhipate dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ /
LAS, 1, 44.69 evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ /
Liṅgapurāṇa
LiPur, 1, 20, 72.1 mama caitāni nāmāni nityaṃ prasavadharmiṇaḥ /
LiPur, 1, 70, 310.2 havyādāñchrutadharmāṃś ca dharmiṇo hyatha barhiṇaḥ //
LiPur, 1, 88, 42.1 acetanāṃ sarvagatāṃ sūkṣmāṃ prasavadharmiṇīm /
Matsyapurāṇa
MPur, 33, 14.2 paśudharmiṣu mleccheṣu pāpeṣu prabhaviṣyasi //
MPur, 148, 19.2 taiśca niḥśeṣitā daityāḥ krūraiḥ saṃtyajya dharmitām /
MPur, 154, 153.1 manujāstatra jāyante yato na gṛhadharmiṇaḥ /
Nyāyabindu
NyāBi, 2, 6.0 anumeyo 'tra jijñāsitaviśeṣo dharmī //
Nāṭyaśāstra
NāṭŚ, 6, 10.1 rasā bhāvā hyabhinayāḥ dharmī vṛttipravṛttayaḥ /
NāṭŚ, 6, 24.1 lokadharmī nāṭyadharmī dharmīti dvividhaḥ smṛtaḥ /
NāṭŚ, 6, 24.1 lokadharmī nāṭyadharmī dharmīti dvividhaḥ smṛtaḥ /
NāṭŚ, 6, 24.1 lokadharmī nāṭyadharmī dharmīti dvividhaḥ smṛtaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 33.1 tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ //
PABh zu PāśupSūtra, 1, 9, 6.1 krīḍādharmitvāt //
PABh zu PāśupSūtra, 1, 26, 1.0 atra guṇadharmeṇāyaṃ dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 141.0 kāraṇe trayo guṇāḥ kāmārthitvavipratvākhyā iti dharmibhyo 'nyānanyatvenānirvacanīyāḥ //
Saṃvitsiddhi
SaṃSi, 1, 56.1 deśakāladaśābhedād ekasminn api dharmiṇi /
Suśrutasaṃhitā
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Sāṃkhyakārikā
SāṃKār, 1, 11.1 triguṇam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.13 tathā prasavadharmi vyaktam /
SKBh zu SāṃKār, 11.2, 1.39 prasavadharmi vyaktaṃ pradhānaṃ cāprasavadharmī puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.39 prasavadharmi vyaktaṃ pradhānaṃ cāprasavadharmī puruṣaḥ /
SKBh zu SāṃKār, 14.2, 1.14 evaṃ mahadādiliṅgam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 11.2, 1.16 prasavarūpo dharmaḥ so 'syāsti prasavadharmi /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
Viṣṇupurāṇa
ViPur, 1, 14, 36.2 layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe //
ViPur, 2, 2, 47.1 bhaumā hyete smṛtāḥ svargā dharmiṇām ālayā mune /
ViPur, 2, 7, 29.2 viṣṇuśaktyā mahābuddhe vṛtau saṃśrayadharmiṇau //
ViPur, 3, 17, 21.1 svargasthadharmisaddharmaphalopakaraṇaṃ tava /
Viṣṇusmṛti
ViSmṛ, 67, 37.1 vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 22.1, 4.2 dharmiṇām anādisaṃyogād dharmamātrāṇām apy anādiḥ saṃyoga iti //
YSBhā zu YS, 4, 12.1, 7.1 dharmī cānekadharmasvabhāvaḥ //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 3.1 kālasya ca gatiṃ raudrāṃ viparyastartudharmiṇaḥ /
BhāgPur, 3, 15, 32.2 ko vām ihaitya bhagavatparicaryayoccais taddharmiṇāṃ nivasatāṃ viṣamaḥ svabhāvaḥ /
BhāgPur, 3, 16, 1.2 iti tad gṛṇatāṃ teṣāṃ munīnāṃ yogadharmiṇām /
BhāgPur, 3, 26, 19.1 daivāt kṣubhitadharmiṇyāṃ svasyāṃ yonau paraḥ pumān /
BhāgPur, 3, 32, 28.2 avabhāty artharūpeṇa bhrāntyā śabdādidharmiṇā //
BhāgPur, 4, 23, 10.1 bhagavaddharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā /
BhāgPur, 11, 7, 54.1 kapotau snehaguṇitahṛdayau gṛhadharmiṇau /
BhāgPur, 11, 10, 29.2 deham ābhajate tatra kiṃ sukhaṃ martyadharmiṇaḥ //
BhāgPur, 11, 11, 5.2 viruddhadharmiṇos tāta sthitayor ekadharmiṇi //
BhāgPur, 11, 11, 5.2 viruddhadharmiṇos tāta sthitayor ekadharmiṇi //
BhāgPur, 11, 13, 32.1 yo jāgare bahir anukṣaṇadharmiṇo 'rthān bhuṅkte samastakaraṇair hṛdi tatsadṛkṣān /
Bhāratamañjarī
BhāMañj, 13, 846.1 satyaṃ saṃkṣayaniṣṭhānāṃ jarāmaraṇadharmiṇām /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 20.1 dharmiṇo 'nugraho nāma yattad dharmānuvartanam /
MṛgT, Vidyāpāda, 9, 11.1 ekadeśe'pi yo dharmaḥ pratīto yasya dharmiṇaḥ /
MṛgT, Vidyāpāda, 12, 7.1 devapravartakaṃ śīghracāri saṃkalpadharmi ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 34.0 tataś ca dharmisvarūpaviparītasādhakaḥ kāryahetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 11.0 evaṃ ca sati dehādi vastujātaṃ dharmi buddhimatkartṛpūrvakam iti sādhyo dharmaḥ kāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 46.0 nanvete kāryatvasaṃniveśādimattvādayo hetavaḥ kāryasyānekakartṛtāmapi sādhayantīti dharmisvarūpaviparītasādhanatvād viruddhāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 1.0 dharmiṇo 'nugrāhyasya dharmāṇāṃ yad anuvartanaṃ so 'nugrāhakasyānugrahaḥ kramavikasvarasvarūpāṇāṃ padmānāmiva vivasvataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
Skandapurāṇa
SkPur, 25, 42.1 namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca /
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2 sahārādhakacittena tenaite śivadharmiṇaḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 12.0 sambhavaddivyatve hi cakṣuḥśrotre dharmī //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 20.0 atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt //
Tantrāloka
TĀ, 1, 157.2 asaṃvidrūpatāyogād dharmiṇaś cānirūpaṇāt //
TĀ, 1, 200.2 dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate //
TĀ, 1, 205.2 tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ //
TĀ, 2, 38.1 samastayantraṇātantratroṭanāṭaṃkadharmiṇaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 2.0 saiva ca anāhatanādasvarūpatām avāptā nirvibhāgadharmiṇī samastavarṇodayaṃ vaṭadhānikāvad antardhārayantī draṣṭṛsvabhāvā paśyantīti vyapadeśyā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 1.1, 9.0 asya coktasya mantrasya mananatrāṇadharmiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 4.0 sphurattā saiva mantrāṇāṃ mananatrāṇadharmiṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 51.1 svabhartṛdharmiṇīṃ kopaṃ mā kuruṣvātithiṃ kuru /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 59.2 ekasmin dharmini viruddhanānādharmavaiśiṣṭyāvagāhi jñānaṃ saṃśayaḥ /