Occurrences

Gautamadharmasūtra
Mahābhārata
Nyāyasūtra
Pāśupatasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Mṛgendraṭīkā

Gautamadharmasūtra
GautDhS, 2, 1, 28.1 tadrakṣaṇadharmitvāt //
Mahābhārata
MBh, 12, 295, 13.1 sargapralayadharmitvād avyaktaṃ prāhur akṣaram /
MBh, 12, 303, 8.1 kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā /
MBh, 12, 303, 9.2 kartṛtvāt pralayānāṃ ca tathā pralayadharmitā //
Nyāyasūtra
NyāSū, 2, 2, 55.0 vikāradharmitve nityatvābhāvāt kālāntare vikāropapatteścāpratiṣedhaḥ //
Pāśupatasūtra
PāśupSūtra, 1, 26.0 dharmitvaṃ ca //
Matsyapurāṇa
MPur, 148, 19.2 taiśca niḥśeṣitā daityāḥ krūraiḥ saṃtyajya dharmitām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 33.1 tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ //
PABh zu PāśupSūtra, 1, 9, 6.1 krīḍādharmitvāt //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
Suśrutasaṃhitā
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
Viṣṇupurāṇa
ViPur, 3, 17, 21.1 svargasthadharmisaddharmaphalopakaraṇaṃ tava /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 34.0 tataś ca dharmisvarūpaviparītasādhakaḥ kāryahetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 46.0 nanvete kāryatvasaṃniveśādimattvādayo hetavaḥ kāryasyānekakartṛtāmapi sādhayantīti dharmisvarūpaviparītasādhanatvād viruddhāḥ //