Occurrences

Pañcārthabhāṣya
Ratnaṭīkā
Āyurvedadīpikā

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 35, 5.0 idānīṃ tu kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ ajara ityucyate //
PABh zu PāśupSūtra, 1, 36.1, 6.0 so 'sya kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ //
PABh zu PāśupSūtra, 1, 37, 1.0 sarvatra abhipretārtheṣu pravartamānasya maheśvareṇāpi apratibandhadharmitvam apratīghātaḥ //
PABh zu PāśupSūtra, 2, 2, 3.0 krīḍādharmitvāt krīḍānimittā //
PABh zu PāśupSūtra, 2, 2, 6.0 devasya iti taddharmitve ṣaṣṭhī //
PABh zu PāśupSūtra, 2, 3, 10.0 atrāpi jyeṣṭhasyeti taddharmitve ṣaṣṭhī //
PABh zu PāśupSūtra, 2, 4, 6.0 atrāpi taddharmitve ṣaṣṭhī //
PABh zu PāśupSūtra, 2, 5, 30.0 īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 5, 19, 7.0 gomṛgadharmitvena balena śucirbhavatīti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 19.1 tatra niratiśayaṃ śīghrakāritvaṃ manojavitvaṃ karmādinirapekṣasyecchayaivānantararūpakartṛtvādhiṣṭhātṛtvaṃ kāmarūpitvaṃ saṃbhṛtakāyendriyasyāpi niratiśayaiśvaryasambandhitvaṃ vikaraṇadharmitvaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 5.0 pūlī napuṃsakadharmitvāt //