Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 15.5 ṛṣīṇām agratas tatra dharmiṣṭhānāṃ mahātmanām /
MBh, 1, 2, 10.1 tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite /
MBh, 1, 2, 109.1 nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam /
MBh, 1, 5, 9.2 dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ //
MBh, 1, 53, 26.1 śrutvā dharmiṣṭham ākhyānam āstīkaṃ puṇyavardhanam /
MBh, 1, 57, 68.72 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ /
MBh, 1, 57, 68.74 vasuṃ paramadharmiṣṭham āhūyedaṃ vaco 'bruvan /
MBh, 1, 67, 5.10 adharmeṇa hi dharmiṣṭha kathaṃ varam upāsmahe /
MBh, 1, 67, 24.2 tato dharmiṣṭhatāṃ matvā dharme cāskhalitaṃ manaḥ /
MBh, 1, 67, 33.3 tato dharmiṣṭhatāṃ vavre rājyāccāskhalanaṃ tathā /
MBh, 1, 112, 7.2 purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ //
MBh, 1, 137, 5.5 sādhūn anāthān dharmiṣṭhān satyavrataparāyaṇān /
MBh, 2, 10, 22.16 vibhīṣaṇaśca dharmiṣṭha upāste bhrātaraṃ prabhum /
MBh, 3, 186, 47.1 dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ /
MBh, 3, 186, 48.1 alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā /
MBh, 3, 192, 6.3 dharmiṣṭham idam ākhyānaṃ dhundhumārasya tacchṛṇu //
MBh, 3, 210, 2.2 putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam //
MBh, 3, 246, 11.1 taṃ tu śuśrāva dharmiṣṭhaṃ mudgalaṃ saṃśitavratam /
MBh, 5, 60, 17.2 dharmiṣṭhāśca prajāḥ sarvā ītayaśca na santi me //
MBh, 5, 76, 13.1 yaccāpyapaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana /
MBh, 5, 82, 15.2 sukhaṃ paramadharmiṣṭham atyagād bharatarṣabha //
MBh, 5, 142, 7.1 adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam /
MBh, 7, 166, 3.1 tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃjaya /
MBh, 7, 166, 13.1 tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge /
MBh, 12, 50, 7.2 deśe paramadharmiṣṭhe nadīmoghavatīm anu //
MBh, 12, 58, 20.2 dambhanārthāya lokasya dharmiṣṭhām ācaret kriyām //
MBh, 12, 108, 17.1 dharmiṣṭhān vyavahārāṃśca sthāpayantaśca śāstrataḥ /
MBh, 12, 112, 53.1 vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ /
MBh, 12, 112, 58.3 adhārmikāṇāṃ dharmiṣṭhā virūpāṇāṃ surūpakāḥ //
MBh, 12, 112, 70.2 avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan //
MBh, 12, 143, 8.3 dṛṣṭo hi dharmo dharmiṣṭhair yādṛśo vihagottame //
MBh, 12, 145, 16.2 kapotasya ca dharmiṣṭhā gatiḥ puṇyena karmaṇā //
MBh, 12, 191, 2.2 dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ /
MBh, 12, 224, 5.1 jātā paramadharmiṣṭhā divyasaṃsthānasaṃsthitā /
MBh, 12, 272, 1.2 aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ /
MBh, 12, 272, 4.2 dharmiṣṭho viṣṇubhaktaśca tattvajñaśca padānvaye //
MBh, 12, 282, 1.3 prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā //
MBh, 12, 337, 9.2 vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ /
MBh, 15, 36, 14.1 teṣāṃ tatra kathā divyā dharmiṣṭhāścābhavannṛpa /
Manusmṛti
ManuS, 3, 40.2 paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ //
Rāmāyaṇa
Rām, Bā, 30, 6.2 yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam //
Rām, Bā, 31, 2.3 tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ //
Rām, Bā, 32, 13.2 uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ //
Rām, Bā, 33, 5.2 jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ //
Rām, Bā, 37, 3.2 jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī //
Rām, Bā, 51, 11.1 kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ /
Rām, Bā, 59, 2.2 dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ /
Rām, Bā, 68, 15.1 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ /
Rām, Ay, 18, 19.1 dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi /
Rām, Ay, 21, 1.2 kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt //
Rām, Ay, 23, 1.2 kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ //
Rām, Ār, 35, 21.2 mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ //
Rām, Ār, 70, 25.1 dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ /
Rām, Su, 53, 15.1 ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam /
Rām, Yu, 12, 13.2 śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā //
Rām, Yu, 12, 19.2 dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye //
Rām, Utt, 3, 27.1 etacchrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ /
Rām, Utt, 10, 27.2 sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye //
Rām, Utt, 10, 29.2 dharmiṣṭhastvaṃ yathā vatsa tathā caitad bhaviṣyati //
Agnipurāṇa
AgniPur, 11, 4.1 kumbhakarṇaḥ sanidro 'bhūd dharmiṣṭho 'bhūdvibhīṣaṇaḥ /
Harivaṃśa
HV, 16, 3.1 tato 'haṃ nātidharmiṣṭhān kurukṣetre pitṛvratān /
Kātyāyanasmṛti
KātySmṛ, 1, 64.2 paratra bhīruṃ dharmiṣṭham udyuktaṃ krodhavarjitam //
Kūrmapurāṇa
KūPur, 2, 33, 127.2 sītāmādāya dharmiṣṭhāṃ pāvako 'ntaradhīyata //
Liṅgapurāṇa
LiPur, 1, 71, 66.2 pāpaṃ vicārato nāsti dharmiṣṭhānāṃ na saṃśayaḥ //
LiPur, 1, 71, 68.2 daityāścaite hi dharmiṣṭhāḥ sarve tripuravāsinaḥ //
LiPur, 1, 72, 107.1 tathāpi devā dharmiṣṭhāḥ pūrvadevāś ca pāpinaḥ /
LiPur, 1, 89, 118.1 pañcadaśyāṃ ca dharmiṣṭhāṃ ṣoḍaśyāṃ jñānapāragam /
LiPur, 2, 20, 28.1 te yogyāḥ śivadharmiṣṭhāḥ śivadharmaparāyaṇāḥ /
Matsyapurāṇa
MPur, 24, 9.2 ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat //
MPur, 50, 13.1 divodāsasya dāyādo dharmiṣṭho mitrayurnṛpaḥ /
MPur, 164, 13.2 vaktumarhasi dharmiṣṭha yaśo nārāyaṇātmakam //
Viṣṇusmṛti
ViSmṛ, 3, 17.1 dharmiṣṭhān dharmakāryeṣu //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 25.2 yajanti vidyayā trayyā dharmiṣṭhā brahmavādinaḥ //
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
Bhāratamañjarī
BhāMañj, 13, 696.2 dharmiṣṭhā iva yasyāgre sa kṛtaghno vicāryatām //
Rasaratnasamuccaya
RRS, 7, 27.1 dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ /
Rasendracūḍāmaṇi
RCūM, 3, 25.1 dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ /
Śukasaptati
Śusa, 21, 2.18 mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 47.1 yadi bhāvī ca me putro dharmiṣṭho lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 11.1 satyaśaucaratānāṃ ca dharmiṣṭhānāṃ jitātmanām /