Occurrences

Amarakośa
Kāvyādarśa
Kūrmapurāṇa
Saṃvitsiddhi
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā

Amarakośa
AKośa, 2, 262.2 sajātīyaiḥ kulaṃ yūthaṃ tiraścāṃ puṃnapuṃsakam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 58.2 sadṛksadṛśasaṃvādisajātīyānuvādinaḥ //
Kūrmapurāṇa
KūPur, 2, 12, 55.1 sajātīyagṛheṣveva sārvavarṇikameva vā /
Saṃvitsiddhi
SaṃSi, 1, 193.1 sajātīyavijātīyavyavacchedanibandhanaiḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 1.0 pṛthivītvaṃ sajātīyāt salilādeḥ pṛthivyā viśeṣo dṛṣṭaḥ asajātīyābhyāṃ ca guṇakarmabhyām //
Yājñavalkyasmṛti
YāSmṛ, 2, 133.1 sajātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 313.3 sajātīyagṛheṣveva sārvavarṇikameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 568.0 iti paiṭhīnasivacanaṃ sajātīyeṣvevārvāṅniṣedhaparam //
Tantrasāra
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
Tantrāloka
TĀ, 3, 7.2 nairmalyaṃ cātiniviḍasajātīyaikasaṃgatiḥ //
TĀ, 19, 44.2 yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 50.0 yenāvyavahitaḥ sajātīyavyavahito vā dhātor upasargo bhavati //
Haribhaktivilāsa
HBhVil, 1, 50.2 sajātīyena śūdreṇa tādṛśena mahāmate /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 84.1, 9.0 sajātīyavijātīyavyastasamastaṃ bhedaviśiṣṭam etanmukhaṃ bhavatītyarthaḥ //