Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
Carakasaṃhitā
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 2, 12.1 balātibalācandanāgurudhavatiniśakhadiraśiṃśapāsanasvarasāḥ punarnavāntāścauṣadhayo daśa nāgabalayā vyākhyātāḥ /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Mahābhārata
MBh, 1, 63, 13.2 bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam //
MBh, 3, 61, 3.1 śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ /
MBh, 12, 163, 8.1 śālatāladhavāśvatthatvacāguruvanaistathā /
MBh, 13, 14, 29.1 dhavakakubhakadambanārikelaiḥ kurabakaketakajambupāṭalābhiḥ /
Rāmāyaṇa
Rām, Bā, 23, 14.1 dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ /
Rām, Ār, 14, 18.2 dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 19.2 trihimatalapalāśā joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ //
AHS, Sū., 24, 18.2 veṣṭayitvā mṛdā liptaṃ dhavadhanvanagomayaiḥ //
AHS, Cikitsitasthāna, 11, 12.1 dhavasaptāhvakuṭajaguḍūcīcaturaṅgulam /
AHS, Cikitsitasthāna, 18, 15.2 dhavasaptāhvakhadiradevadārukuraṇṭakam //
AHS, Utt., 14, 31.1 jātīśirīṣadhavameṣaviṣāṇipuṣpavaiḍūryamauktikaphalaṃ payasā supiṣṭam /
AHS, Utt., 20, 12.1 dhavatvaktriphalāśyāmāśrīparṇīyaṣṭitilvakaiḥ /
AHS, Utt., 39, 105.1 dhavāśvakarṇāsanabālapattrasārās tathā pippalivat prayojyāḥ /
Liṅgapurāṇa
LiPur, 1, 80, 7.2 dhavakhadirapalāśaiś candanādyaiś ca vṛkṣairdvijavaragaṇavṛndaiḥ kokilādyairdvirephaiḥ //
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 37, 27.2 dhavāśvakarṇayostvak ca ropaṇaṃ cūrṇamiṣyate //
Su, Sū., 37, 28.2 tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate //
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Sū., 38, 20.1 muṣkakapalāśadhavacitrakamadanavṛkṣakaśiṃśapāvajravṛkṣas triphalā ceti //
Su, Cik., 1, 86.3 dhavapriyaṅgvaśokānāṃ rohiṇyāś ca tvacastathā //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 19, 33.2 sālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam //
Su, Cik., 21, 10.2 dhavāśvakarṇapattaṅgasallakītindukīkṛtam //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Ka., 3, 9.1 dhavāśvakarṇāsanapāribhadrān sapāṭalān siddhakamokṣakau ca /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 6, 22.1 dhavāśvakarṇapārthānāṃ puṣpāṇi tiniśasya ca /
Su, Ka., 8, 51.1 dhavāśvagandhātibalābalāsātiguhāguhāḥ /
Su, Utt., 21, 47.1 rasamāmrakapitthānāṃ madhūkadhavaśālajam /
Su, Utt., 24, 29.1 dhavatvaktriphalāśyāmātilvakair madhukena ca /
Su, Utt., 31, 5.1 dhavāśvakarṇakakubhadhātakītindukīṣu ca /
Viṣṇusmṛti
ViSmṛ, 61, 2.1 naiva śleṣmātakāriṣṭavibhītakadhavadhanvanajam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 79.2 trihimatalapalāśāḥ joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ //
AṣṭNigh, 1, 140.1 muṣkakasnugvarādvīpipalāśadhavaśiṃśapāḥ /
Rasaratnasamuccaya
RRS, 10, 95.1 mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk /
Rasaratnākara
RRĀ, R.kh., 10, 69.9 gardabhāṇḍo 'rjunaśceha lodhrayugmadhavāsanāḥ //
RRĀ, V.kh., 19, 132.2 ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet //
Rasārṇava
RArṇ, 12, 169.2 dhameddhavāgninā caiva jāyate hema śobhanam //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 51.1 dhavāpāmārgakuṭajalāṅgalītilamuṣkajaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 13.2 vṛkṣaiḥ saṃchāditaṃ śubhraṃ dhavatindukapāṭalaiḥ //