Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Padārthacandrikā
Rasārṇava
Āyurvedadīpikā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 11, 2.4 bhagavataś ca dūtena kālam ārocayāmāsuḥ samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti /
Carakasaṃhitā
Ca, Cik., 1, 20.2 iṣṭopakaraṇopetāṃ sajjavaidyauṣadhadvijām //
Mahābhārata
MBh, 1, 2, 148.7 sāṃgrāmikaṃ tataḥ sarvaṃ sajjaṃ cakruḥ paraṃtapāḥ //
MBh, 1, 124, 22.11 sajjāni vividhākārāḥ śaraiḥ saṃdhāya kauravāḥ /
MBh, 1, 182, 15.7 satāpi śaktena ca keśavena sajjaṃ dhanustan na kṛtaṃ kimartham /
MBh, 1, 218, 39.2 abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau //
MBh, 3, 242, 2.1 sajjaṃ kratuvaraṃ rājan kālaprāptaṃ ca bhārata /
MBh, 5, 150, 22.2 vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ //
MBh, 5, 178, 31.3 dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune //
MBh, 5, 181, 3.2 akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān //
MBh, 5, 181, 17.2 yāhi sūta yato rāmaḥ sajjo 'haṃ gatavedanaḥ //
MBh, 6, 93, 15.1 anuyātraṃ yathā sajjaṃ sarvaṃ bhavati sarvataḥ /
MBh, 7, 60, 13.1 tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṃ puraḥsaraḥ /
MBh, 7, 60, 13.1 tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṃ puraḥsaraḥ /
MBh, 7, 64, 19.2 vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān //
MBh, 7, 66, 14.1 etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ /
MBh, 8, 21, 16.1 rathān vimānapratimān sajjayantrāyudhadhvajān /
MBh, 8, 66, 64.2 na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi /
MBh, 9, 13, 42.1 tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ /
MBh, 9, 15, 67.2 sajjayantropakaraṇaṃ dviṣatāṃ romaharṣaṇam //
MBh, 9, 26, 27.1 tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ /
MBh, 9, 31, 56.1 saṃnaddhaḥ sa gadī rājan sajjaḥ saṃgrāmamūrdhani /
MBh, 9, 62, 29.2 āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām //
MBh, 9, 62, 30.2 nyavedayad rathaṃ sajjaṃ keśavāya mahātmane //
MBh, 12, 53, 10.2 api sajjo mahātejā bhīṣmaṃ draṣṭuṃ yudhiṣṭhiraḥ //
MBh, 14, 51, 3.2 ācakhyuḥ sajjam ityeva pārthāyāmitatejase //
MBh, 14, 71, 9.2 yathākālaṃ yathāyogaṃ sajjāḥ sma tava dīkṣaṇe //
MBh, 15, 30, 9.2 sajjayantrāyudhopetaiḥ prayayau mārutātmajaḥ //
MBh, 16, 8, 13.2 sajjam āśu tataścakruḥ svasiddhyarthaṃ samutsukāḥ //
Rāmāyaṇa
Rām, Bā, 72, 15.1 sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣṭhitaḥ /
Rām, Ay, 13, 8.2 sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam //
Rām, Ay, 13, 9.2 sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam //
Rām, Ay, 13, 10.1 pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ /
Rām, Ay, 13, 14.2 yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ //
Rām, Ay, 23, 17.1 abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava /
Rām, Ay, 23, 21.1 tayādya mama sajje 'sminn abhiṣeke nṛpodyate /
Rām, Ay, 76, 25.1 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau /
Rām, Su, 44, 22.1 tatastu durdharo vīraḥ sarathaḥ sajjakārmukaḥ /
Rām, Yu, 45, 24.2 āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam //
Rām, Yu, 73, 14.2 āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ //
Rām, Utt, 28, 22.1 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ /
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Amarakośa
AKośa, 2, 532.1 saṃnaddho varmitaḥ sajjo daṃśito vyūḍhakaṅkaṭaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 18.2 atha snigdhatanuḥ sajjasarvopakaraṇo balī //
AHS, Utt., 39, 7.2 sajjavaidyopakaraṇāṃ sumṛṣṭāṃ kārayet kuṭīm //
Bodhicaryāvatāra
BoCA, 7, 74.2 karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 27.2 pānopakaraṇaṃ sarvaṃ sajjam evety avocatām //
BKŚS, 16, 90.2 yadi sajjā suhṛdgoṣṭhī samasyā kriyatām iti //
BKŚS, 16, 91.1 tenoktaṃ suhṛdaḥ sajjā yadi vaḥ susthitā gṛhāḥ /
BKŚS, 22, 93.2 sajjaṃ vaḥ pānam annaṃ ca kim ādhve bhujyatām iti //
Daśakumāracarita
DKCar, 2, 2, 14.1 gaṇikāyāśca gamyaṃ prati sajjataiva na saṅgaḥ //
Divyāvadāna
Divyāv, 2, 605.0 atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālam manyata iti //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 19, 490.1 tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 19, 526.1 tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati samaye bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Harṣacarita
Harṣacarita, 1, 79.1 sajjo 'yamupacaraṇacaturaḥ sahapāṃśukrīḍāparicayapeśalaḥ preyān sakhījanaḥ kṣititalāvataraṇāya //
Kāmasūtra
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
Matsyapurāṇa
MPur, 134, 28.2 daṃśitā yuddhasajjāśca tiṣṭhadhvaṃ prodyatāyudhāḥ //
MPur, 136, 59.2 pragṛhyodvahate sajjaṃ kulaṃ kulavaho yathā //
MPur, 153, 160.1 sajjaṃ mātalinā guptaṃ rathamindrasya tejasā /
MPur, 154, 438.2 bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro'bhavat //
MPur, 158, 5.2 lajjāsajjavikāreṇa vadanenāmbujatviṣā //
Nāṭyaśāstra
NāṭŚ, 1, 81.2 sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi //
NāṭŚ, 4, 8.2 tato māmāha bhagavān sajjo bhava mahāmate //
Suśrutasaṃhitā
Su, Sū., 34, 19.2 laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ //
Viṣṇupurāṇa
ViPur, 5, 30, 52.2 babhūvustridaśāḥ sajjāḥ śakre vajrakare sthite //
ViPur, 5, 37, 55.1 tasmādbhavadbhiḥ sajjaistu pratīkṣyo hyarjunāgamaḥ /
ViPur, 5, 38, 22.1 cakāra sajjaṃ kṛcchrācca taccābhūcchithilaṃ punaḥ /
Bhāratamañjarī
BhāMañj, 1, 684.1 sāratheratha caryāsu sajjo bhava suśikṣitaḥ /
BhāMañj, 1, 1340.2 saṃyukto 'pi bhavatkārye sajja evāsmi kevalam //
BhāMañj, 1, 1348.1 dhanaṃjayo 'bravīdvahniṃ sajjastvaṃ khāṇḍavaṃ viśa /
BhāMañj, 5, 622.2 cāpadvitīyaḥ sajjo 'haṃ tvaddarpocchittaye yataḥ //
BhāMañj, 7, 377.2 sajjo 'bhavattathetyuktvā parānīkabibhitsayā //
BhāMañj, 7, 632.2 tamaḥśailaśikhāsajjo babhau vighaṭayanniva //
Gītagovinda
GītGov, 11, 12.1 adhigatam akhilasakhībhiḥ idam tava vapuḥ api ratiraṇasajjam /
Kathāsaritsāgara
KSS, 2, 4, 46.1 taṃ sajjaṃ sthāpayitvā ca pathā tenāgamiṣyataḥ /
KSS, 2, 5, 14.2 ānāyyāṣāḍhakaṃ sajjaṃ hastyārohaṃ cakāra tam //
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 8.0 sajjavaidyāṃ sajjopakaraṇāṃ ca //
PadCandr zu AHS, Utt., 39, 7.2, 8.0 sajjavaidyāṃ sajjopakaraṇāṃ ca //
Rasārṇava
RArṇ, 2, 45.1 raktapatākāsaṃyuktaṃ sajjopakaraṇaṃ tathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 24.2, 6.0 sajjā vaidyādayo yasyāṃ sā tathā //
Śukasaptati
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 20.1 sajjaṃ kṛtvā dhanurdivyaṃ yojayitvā rathottamam /