Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 15.2 pādeṣu dhāturāgeṇa lākṣākṛtyamanuṣṭhitam //
RRS, 1, 64.2 pracyutaścaramo dhāturgṛhītaḥ śūlapāṇinā //
RRS, 1, 66.1 saṃjātāstanmalādhānāddhātavaḥ siddhihetavaḥ /
RRS, 1, 77.1 rasanātsarvadhātūnāṃ rasa ityabhidhīyate /
RRS, 1, 79.2 sarvadhātugataṃ tejomiśritaṃ yatra tiṣṭhati //
RRS, 2, 2.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /
RRS, 2, 77.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RRS, 2, 80.2 kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /
RRS, 2, 92.3 āyāti śuddhiṃ vimalo dhātavaśca yathā pare //
RRS, 3, 161.2 dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ //
RRS, 5, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pyanekārthavācī //
RRS, 5, 12.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 62.2 rogānupānasahitaṃ jayeddhātugataṃ jvaram /
RRS, 7, 14.2 trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /
RRS, 8, 5.1 dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /
RRS, 8, 70.1 dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /
RRS, 8, 84.1 auṣadhādhmānayogena lohadhātvādikaṃ tathā /
RRS, 8, 87.1 susiddhabījadhātvādijāraṇena rasasya hi /
RRS, 9, 43.2 dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //
RRS, 11, 67.2 bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ //
RRS, 14, 65.1 no ceduddīpito vahniḥ kṣaṇāddhātūnpacatyataḥ /
RRS, 16, 4.2 kruddho'nilo 'tisaraṇāya ca kalpate'gniṃ hatvā malaṃ śithilayannapi toyadhātūn //