Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 48, 91.1 dikpālān saha ratnaiśca dhātūnoṣadhayastathā /
GarPur, 1, 68, 46.2 pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ //
GarPur, 1, 114, 28.1 atyambupānaṃ kaṭhināśanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca /
GarPur, 1, 114, 73.2 dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate //
GarPur, 1, 114, 75.1 cittāyattaṃ dhātuvaśyaṃ śarīraṃ citte naṣṭe dhātavo yānti nāśam /
GarPur, 1, 114, 75.1 cittāyattaṃ dhātuvaśyaṃ śarīraṃ citte naṣṭe dhātavo yānti nāśam /
GarPur, 1, 114, 75.2 tasmāccittaṃ sarvadā rakṣaṇīyaṃ svasthe citte dhātavaḥ sambhavanti //
GarPur, 1, 146, 22.2 dhātorduṣṭātpuro vātāddvigrahāveśaviplavāt //
GarPur, 1, 147, 44.2 dhātumūtraśakṛdvāhisrotasāṃ vyāpino malāḥ //
GarPur, 1, 147, 46.2 malaṃ jvaroṣṇadhātūnvā sa śīghraṃ kṣapayettataḥ //
GarPur, 1, 147, 63.1 gambhīradhātucāritvātsannipātena sambhavāt /
GarPur, 1, 152, 20.1 srotomukheṣu ruddheṣu dhātuṣu svalpakeṣu ca /
GarPur, 1, 154, 9.1 sarveṣu tatprakopo hi samyagdhātupraśoṣaṇāt /
GarPur, 1, 159, 6.2 kruddhe dhātukṣayādvāyau doṣāvṛtapathe yadā //
GarPur, 1, 159, 17.2 dhātuṃ bastimupānīya tat kṣayeccaiva mārutaḥ //
GarPur, 1, 162, 5.1 dhātūnāṃ sparśaśaithilyamāmajaśca guṇakṣayaḥ /
GarPur, 1, 164, 4.2 prapadya dhātūnbāhyāntaḥ sarvānsaṃkledya cāvahet //
GarPur, 1, 166, 6.1 dhātukṣayakarairvāyuḥ kruddho nātiniṣevyate /
GarPur, 1, 166, 22.1 antardhātugataścaiva vegastambhaṃ ca netrayoḥ /
GarPur, 1, 167, 9.2 kālāntareṇa gambhīraṃ sarvadhātūnabhidravet //
GarPur, 1, 167, 39.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
GarPur, 1, 168, 14.1 doṣadhātumalādhāro dehināṃ deha ucyate /
GarPur, 1, 168, 15.1 vasāsṛṅmāṃsamedo'sthimajjāśukrāṇi dhātavaḥ /
GarPur, 1, 168, 20.1 cakṣuṣyo madhuro jñeyo rasadhātuvivardhanaḥ /
GarPur, 1, 168, 32.2 vātalaiḥ pittalaistadvatsamadhāturhitāśanāt //