Occurrences

Chāndogyopaniṣad
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śikṣāsamuccaya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Chāndogyopaniṣad
ChU, 6, 5, 1.2 tasya yaḥ sthaviṣṭho dhātus tat purīṣaṃ bhavati /
ChU, 6, 5, 2.2 tāsāṃ yaḥ sthaviṣṭho dhātus tan mūtraṃ bhavati /
ChU, 6, 5, 3.2 tasya yaḥ sthaviṣṭho dhātus tad asthi bhavati /
Gopathabrāhmaṇa
GB, 1, 1, 24, 2.0 ko dhātuḥ //
GB, 1, 1, 26, 1.0 ko dhātur iti //
GB, 1, 1, 26, 2.0 āpṛdhātuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 10, 13.0 dhātur unnītam //
Ṛgveda
ṚV, 3, 26, 7.2 arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma //
ṚV, 9, 86, 46.1 asarji skambho diva udyato madaḥ pari tridhātur bhuvanāny arṣati /
ṚV, 10, 32, 4.2 mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ //
Arthaśāstra
ArthaŚ, 2, 12, 12.1 bhārikaḥ snigdho mṛduśca prastaradhātur bhūmibhāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmradhātuḥ //
ArthaŚ, 2, 12, 12.1 bhārikaḥ snigdho mṛduśca prastaradhātur bhūmibhāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmradhātuḥ //
ArthaŚ, 2, 12, 13.1 kākamecakaḥ kapotarocanāvarṇaḥ śvetarājinaddho vā visraḥ sīsadhātuḥ //
ArthaŚ, 2, 12, 14.1 ūṣarakarburaḥ pakvaloṣṭavarṇo vā trapudhātuḥ //
ArthaŚ, 2, 12, 15.1 khurumbaḥ pāṇḍurohitaḥ sinduvārapuṣpavarṇo vā tīkṣṇadhātuḥ //
ArthaŚ, 2, 12, 16.1 kākāṇḍabhujapattravarṇo vā vaikṛntakadhātuḥ //
ArthaŚ, 2, 12, 17.1 acchaḥ snigdhaḥ saprabho ghoṣavān śītastīvrastanurāgaśca maṇidhātuḥ //
Aṣṭasāhasrikā
ASāh, 2, 4.27 iti hi pṛthivīdhāturiti yāvadvijñānadhāturiti na sthātavyam /
ASāh, 2, 4.27 iti hi pṛthivīdhāturiti yāvadvijñānadhāturiti na sthātavyam /
ASāh, 8, 13.7 pṛthivīdhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.8 yāvadvijñānadhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 45.0 arthavad adhātur apratyayaḥ prātipadikam //
Carakasaṃhitā
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Śār., 1, 16.2 cetanādhātur apy ekaḥ smṛtaḥ puruṣasaṃjñakaḥ //
Ca, Śār., 2, 32.2 sa cetanādhāturatīndriyaśca sa nityayuk sānuśayaḥ sa eva //
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Śār., 4, 7.3 sa tathā harṣabhūtenātmanodīritaścādhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrād abhiniṣpattyocitena pathā garbhāśayam anupraviśyārtavenābhisaṃsargam eti //
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Cik., 3, 73.2 trividho dhāturekaiko dvidhātusthaḥ karoti yam //
Ca, Cik., 3, 217.2 yaḥ syādanubalo dhātuḥ snehavadhyaḥ sa cānilaḥ //
Ca, Cik., 4, 8.1 tasyoṣmaṇā dravo dhāturdhātordhātoḥ prasicyate /
Ca, Cik., 2, 4, 41.1 atibālo hy asaṃpūrṇasarvadhātuḥ striyaṃ vrajan /
Mahābhārata
MBh, 2, 67, 3.2 dhātur niyogād bhūtāni prāpnuvanti śubhāśubham /
MBh, 5, 40, 12.1 nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhātur asya tvanityaḥ /
MBh, 13, 17, 114.2 mahāketur dhanur dhātur naikasānucaraścalaḥ //
MBh, 13, 135, 18.2 anādinidhano dhātā vidhātā dhātur uttamaḥ //
MBh, 14, 41, 2.2 tejasaścetanā dhātuḥ prajāsargaḥ prajāpatiḥ //
MBh, 14, 43, 32.2 hṛdisthacetanādhātur manojñāne vidhīyate //
Rāmāyaṇa
Rām, Bā, 36, 20.1 tad etad dharaṇīṃ prāpya nānādhātur avardhata //
Rām, Yu, 57, 78.2 rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ //
Rām, Utt, 36, 1.2 śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ //
Saundarānanda
SaundĀ, 12, 9.2 dhātur edhir ivākhyāte paṭhito 'kṣaracintakaiḥ //
SaundĀ, 14, 22.1 dhāturārambhadhṛtyośca sthāmavikramayorapi /
Abhidharmakośa
AbhidhKo, 1, 12.1 bhūtāni pṛthividhāturaptejovāyudhātavaḥ /
AbhidhKo, 1, 13.2 āpastejaśca vāyustu dhātureva tathāpi ca //
AbhidhKo, 1, 28.2 vijñānadhāturvijñānaṃ sāsravaṃ janmaniśrayāḥ //
Amarakośa
AKośa, 2, 49.1 dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 10.2 samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ //
AHS, Sū., 11, 35.1 pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham /
AHS, Cikitsitasthāna, 1, 85.2 yaḥ syād atibalo dhātuḥ sahacārī sadāgatiḥ //
AHS, Utt., 39, 161.2 āpūryate durbaladehadhātus tripañcarātreṇa yathā śaśāṅkaḥ //
Bodhicaryāvatāra
BoCA, 1, 3.2 atha matsamadhātureva paśyed aparo'pyenamato'pi sārthako'yam //
Divyāvadāna
Divyāv, 6, 63.0 taiḥ śrutam antarhito 'sau bhagavataḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātadhātur avikopita iti //
Kirātārjunīya
Kir, 1, 20.2 mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivehitaṃ phalaiḥ //
Kir, 12, 33.2 dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam //
Kumārasaṃbhava
KumSaṃ, 7, 44.2 viṣṇor haras tasya hariḥ kadācid vedhās tayos tāv api dhātur ādyau //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.1 dhātvekadeśo dhātuḥ tasya lopo yasmin ārdhadhātuke tad ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Liṅgapurāṇa
LiPur, 1, 61, 4.1 savane syandane'rthe ca dhātur eṣa vibhāṣyate /
LiPur, 1, 61, 5.1 bahulaścandra ityeṣa hlādane dhāturucyate /
LiPur, 1, 70, 205.2 dhāturdiviti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate //
LiPur, 1, 70, 228.2 rakṣeti pālane cāpi dhātureṣa vibhāṣyate //
LiPur, 1, 70, 229.1 evaṃ ca yakṣatir dhātur bhakṣaṇe sa nirucyate /
LiPur, 1, 70, 235.1 dhayatītyeṣa vai dhātuḥ pānatve paripaṭhyate /
LiPur, 2, 9, 19.2 bhaja ityeṣa dhātur vai sevāyāṃ parikīrtitaḥ //
Matsyapurāṇa
MPur, 122, 61.2 manda ityeṣa yo dhāturapāmarthe prakāśakaḥ //
MPur, 124, 84.1 loka ālokane dhātur nirālokastvalokatā /
MPur, 128, 36.1 sravatiḥ syandanārthe ca dhātureṣa nigadyate /
MPur, 128, 37.1 bahvarthaścanda ityeṣa pradhāno dhāturucyate /
MPur, 145, 80.1 ṛṣirhiṃsāgatau dhāturvidyā satyaṃ tapaḥ śrutam /
MPur, 150, 239.2 srutaraktaugharandhrastu srutadhāturivācalaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 10, 5.0 idi paramaiśvarye dhātuḥ tasyendraḥ //
Suśrutasaṃhitā
Su, Sū., 14, 13.1 tatra rasagatau dhātuḥ aharahar gacchatītyato rasaḥ //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 21, 5.1 tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 26, 3.1 śala śvala āśugamane dhātus tasya śalyamiti rūpam //
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 4, 6.3 tathā dhāturhi māṃseṣu chidyamāneṣu dṛśyate //
Su, Cik., 15, 38.2 pratyagradhātuḥ puruṣo bhavec ca sthirayauvanaḥ //
Su, Cik., 31, 56.1 dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇayuktaḥ /
Su, Utt., 40, 6.1 saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ /
Viṣṇupurāṇa
ViPur, 3, 7, 19.2 kathaya mama vibho samastadhāturbhavati hareḥ khalu yādṛśo 'sya bhaktaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 8.2 yadi matsamadhātur eva paśyed aparo 'pyenam ato 'pi sārthako 'yam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 287.1 raktapāṣāṇako dhātuḥ girimṛd gairikaḥ smṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 5.1 mātur jagdhānnapānādyair edhaddhātur asaṃmate /
Bhāratamañjarī
BhāMañj, 12, 45.1 punaḥ kartumaśakye 'smindhātuḥ saubhāgyavarṇane /
Garuḍapurāṇa
GarPur, 1, 168, 32.2 vātalaiḥ pittalaistadvatsamadhāturhitāśanāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 6.1 kala ityeṣa yo dhātuḥ saṃkhyāne preraṇe ca saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 1.0 kala ityeṣa saṃkhyānārthavṛttireko dhātuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 2.0 kala kṣepa iti protsāraṇārthavṛttiranyo dhātuḥ //
Narmamālā
KṣNarm, 2, 80.1 jaḍā hyasyāḥ sthitā buddhirdhātuśca viṣamaḥ sthitaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
Rasaratnasamuccaya
RRS, 1, 64.2 pracyutaścaramo dhāturgṛhītaḥ śūlapāṇinā //
RRS, 2, 2.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /
RRS, 2, 77.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RRS, 5, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pyanekārthavācī //
Rasaratnākara
RRĀ, V.kh., 20, 92.2 loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā //
RRĀ, V.kh., 20, 112.2 loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ //
Rasendracintāmaṇi
RCint, 3, 53.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /
Rasendracūḍāmaṇi
RCūM, 10, 131.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RCūM, 14, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī //
RCūM, 16, 8.1 śivayoścaramo dhāturabhrakaṃ pāradastathā /
Rasādhyāya
RAdhy, 1, 162.1 khaṭikā 1 lavaṇam 2 tūrī 2 gairikadhātuḥ 4 jīkakam 5 /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 13.0 tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate //
Rājanighaṇṭu
RājNigh, Parp., 144.3 teṣāṃ kṣupāṇāṃ vargo 'yam ādāne dhātur ucyate //
RājNigh, 13, 59.2 dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam //
RājNigh, Manuṣyādivargaḥ, 100.0 medojam asthidhātuḥ syāt kulyaṃ kīkasakaṃ ca tat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
Tantrāloka
TĀ, 8, 46.2 madhye merusabhā dhātustadīśadiśi ketanam //
Ānandakanda
ĀK, 2, 1, 140.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 5.5, 7.0 uktaṃ cānyatra srotasā ca yathāsvena dhātuḥ puṣyati dhātunā iti //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 3.0 puruṣadhāraṇāddhātuḥ tena dhātubhedeneti puruṣadhāraṇārthabhedena //
ĀVDīp zu Ca, Śār., 1, 28.2, 2.0 ekaguṇaḥ pūrva iti pūrvo dhātuḥ kharūpaḥ śabdaikaguṇaḥ //
ĀVDīp zu Ca, Cik., 22, 14.2, 3.0 saṃtaptaḥ sa hīti abdhātuḥ saṃtaptaḥ //
ĀVDīp zu Ca, Cik., 22, 14.2, 5.0 yadābdhātur janayati tadā pittasaṃtapta eva janayatīti pittasyaiva kartṛtvam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 5.2 atibālo hy asaṃpūrṇasarvadhātuḥ striyo vrajan /
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 8.0 ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi kuryāt //
Bhāvaprakāśa
BhPr, 6, 8, 86.2 tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 39.1 suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ /
Mugdhāvabodhinī
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 65.2, 4.0 antarbhāvitaṇyartho 'tra caradhātuḥ //
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
Rasasaṃketakalikā
RSK, 2, 57.1 sagandhaścotthito dhāturmardyaḥ kanyārase dinam /
Rasārṇavakalpa
RAK, 1, 53.1 rasaḥ sarvamayo dhāturyena tuṣṭa umāpatiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 3.0 tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt //
Yogaratnākara
YRā, Dh., 56.2 evaṃ pralīyate dhāturgirijo lohasambhavaḥ //