Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Ānandakanda
Parāśaradharmasaṃhitā

Vasiṣṭhadharmasūtra
VasDhS, 14, 32.1 laśunapalāṇḍukyākugṛñjanaśleṣmāntakavṛkṣaniryāsalohitavraścanaśvakākāvalīḍhaśūdroccheṣaṇabhojaneṣv atikṛcchraḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 26.0 karañjapalaṇḍuparārīkāḥ //
Carakasaṃhitā
Ca, Cik., 4, 100.2 yavāsamūlāni palāṇḍumūlaṃ nasyaṃ tathā dāḍimapuṣpatoyam //
Mahābhārata
MBh, 8, 30, 31.2 palāṇḍugaṇḍūṣayutān khādante caiḍakān bahūn //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 15.1 siddhārthakavyoṣavacāśvagandhā niśādvayaṃ hiṅgupalāṇḍukandaḥ /
Kāmasūtra
KāSū, 4, 1, 28.1 mūlakālukapālaṅkīdamanakāmrātakairvārukatrapusavārtākakūṣmāṇḍālābusūraṇaśukanāsāsvayaṃguptātilaparṇikāgnimanthalaśunapalāṇḍuprabhṛtīnāṃ sarvauṣadhīnāṃ ca bījagrahaṇaṃ kāle vāpaśca //
Suśrutasaṃhitā
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇusmṛti
ViSmṛ, 51, 3.1 laśunapalāṇḍugṛñjanaitadgandhiviḍvarāhagrāmakukkuṭavānaragomāṃsabhakṣaṇe ca //
Bhāratamañjarī
BhāMañj, 13, 1582.2 ajājīhiṅgusauvīrapalāṇḍulaśunāni ca //
Garuḍapurāṇa
GarPur, 1, 96, 72.1 palāṇḍulaśunādīni jagdhvā cāndrāyaṇaṃ caret /
Narmamālā
KṣNarm, 3, 7.1 madyamāṃsasurāpūpapalāṇḍuśapharaudanam /
Ānandakanda
ĀK, 1, 6, 103.2 palāṇḍuhiṅgulaśunarājikābṛhatīdvayam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 9.2 palāṇḍuvṛkṣaniryāsadevasvakavakāni ca //