Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Matsyapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Mahācīnatantra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 8, 26, 67.1 prathamam api palāyite tvayi priyakalahā dhṛtarāṣṭrasūnavaḥ /
MBh, 12, 138, 12.1 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 128.2 so 'pi saṃjātanirvedo na jāte kva palāyitaḥ //
BKŚS, 15, 132.2 kūpa eva tritaṃ tyaktvā sagoyūthau palāyitau //
BKŚS, 18, 209.2 saṃbhramabhrāntadigbhāgaḥ kāndiśīkaḥ palāyitaḥ //
BKŚS, 18, 268.1 yady eṣā rākṣasī tasmāt kva gataḥ syāṃ palāyitaḥ /
BKŚS, 18, 391.2 udīcīṃ diśam uddiśya kāndiśīkaḥ palāyitaḥ //
BKŚS, 21, 93.2 daśayojanam adhvānam ekāhena palāyitaḥ //
Daśakumāracarita
DKCar, 1, 3, 10.2 tasminpatite tadavaśiṣṭasainikeṣu palāyiteṣu nānāvidhahayagajādivastujātamādāya paramānandasaṃbhṛto mantrī mamānekavidhāṃ saṃbhāvanāmakārṣīt //
DKCar, 2, 3, 10.1 tatsutena ca kanīyasā hastavartinā sahaikākinā vanacaraśaravarṣabhayapalāyitā vanamagāhiṣi //
Kātyāyanasmṛti
KātySmṛ, 1, 704.1 palāyite tu karade karapratibhuvā saha /
Matsyapurāṇa
MPur, 153, 57.1 palāyiteṣu sainyeṣu surāṇāṃ pākaśāsanaḥ /
MPur, 153, 59.2 palāyite gaje tasminnārūḍhaḥ pākaśāsanaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 16.2 apare jagṛhur devān pratyāsannān palāyitān //
Hitopadeśa
Hitop, 1, 70.4 tat parijñāya mārjāraḥ koṭarān niḥsṛtya bahiḥ palāyitaḥ /
Hitop, 1, 84.8 tataḥ kiyad dūre antarite kṣetrapatau sa mṛgaḥ kākasya śabdaṃ śrutvā satvaram utthāya palāyitaḥ /
Hitop, 1, 200.12 sa ca mṛga āsannaṃ taṃ vyādhaṃ vilokyotthāya drutaṃ palāyitaḥ /
Hitop, 2, 90.9 anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ /
Hitop, 3, 24.9 atha parasukham asahiṣṇuḥ svabhāvadaurjanyena sa kākas tasya mukhe purīṣotsargaṃ kṛtvā palāyitaḥ /
Hitop, 3, 24.19 tatas tena dṛṣṭaḥ kākaḥ palāyitaḥ /
Hitop, 3, 60.6 tasmāt palāyitaḥ /
Mahācīnatantra
Mahācīnatantra, 7, 5.2 tataḥ palāyitāḥ sarve bhayodvignā divaukasaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 221, 8.3 sahasāhaṃ bhayākrāntastrastastyaktvā palāyitaḥ //