Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
Aitareyabrāhmaṇa
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 2.1 śamīśākhayā sapalāśayāpidhāyāharet //
KāṭhGS, 31, 3.1 triḥśyetayā śalalyā śamīśākhayā sapalāśayā vā sīmantaṃ vicinoti yās te rāka iti //
Mānavagṛhyasūtra
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 2, 7, 3.1 śamīśākhayā ca sapalāśayodañcaṃ triḥ samunmārṣṭi syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca //
Vārāhagṛhyasūtra
VārGS, 16, 10.1 śalalyā śamīśākhayā sapalāśayā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //