Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ vā eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ vā eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 33.1 agreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadhāti namo astu nīlagrīvāya iti //
BaudhGS, 2, 5, 63.1 atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 3.1 athāsyāḥ prādeśamātraṃ pramāya darbhanāḍīḥ praveṣṭya tat trivṛc chākhāpavitraṃ karoti trivṛt palāśe darbha iyān prādeśasaṃmitaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 24, 2.1 madhyamaṃ palāśapalāśaṃ saṃveṣṭya tenāsya dakṣiṇaṃ karṇam ājapati bhūs tvayi dadhāmīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 8.0 palāśaśākhāṃ śamīśākhāṃ vā //
BhārŚS, 7, 1, 5.0 ta ete yūpyā vṛkṣāḥ palāśaḥ khadiro rauhitaka iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
JaimGS, 1, 20, 8.0 dakṣiṇato 'gneḥ śamīpalāśamiśrān lājāñchūrpe mātā dhārayet //
JaimGS, 2, 5, 17.0 tṛtīyāyāṃ gandhauṣadhībhiḥ saṃsṛjya śamīśākhayā palāśaśākhayā vāsaṃhlādayan kumbhyām avadadhyāt //
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
Jaiminīyaśrautasūtra
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
Kauśikasūtra
KauśS, 1, 8, 16.0 citiprāyaścittiśamīśamakāsavaṃśāśāmyavākātalāśapalāśavāśāśiṃśapāśimbalasipunadarbhāpāmārgākṛtiloṣṭavalmīkavapādūrvāprāntavrīhiyavāḥ śāntāḥ //
KauśS, 2, 1, 4.0 audumbarapalāśakarkandhūnām ādadhāti //
KauśS, 3, 1, 32.0 catvāro dhāyāḥ palāśayaṣṭīnāṃ bhavanti //
KauśS, 4, 2, 34.0 upottamena palāśasya caturaṅgulenālimpati //
KauśS, 4, 10, 4.0 palāśe sīseṣūttarān //
KauśS, 5, 7, 16.0 ye agnaya iti kravyādanupahata iti palāśaṃ badhnāti //
KauśS, 5, 10, 3.0 pratirūpaṃ palāśāyolohahiraṇyānām //
KauśS, 11, 4, 24.0 api vā trīṇi ṣaṣṭiśatāni palāśatsarūṇām //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 11.0 somo vai palāśaḥ //
Khādiragṛhyasūtra
KhādGS, 1, 3, 18.1 pūrvā mātā śamīpalāśamiśrāṃl lājāñchūrpe kṛtvā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 9.0 pātryāṃ kṛtvā dakṣiṇāgnyulmukam ādāya catuṣpathe palāśapattramadhyamena homaḥ //
KātyŚS, 21, 3, 32.0 apasalavisṛṣṭayā rajjvā paritatyāpeto yantv iti palāśaśākhayā vyudūhati //
Mānavagṛhyasūtra
MānGS, 1, 17, 6.1 palāśasya madhyamaparṇaṃ praveṣṭya tenāsya karṇayor japet /
MānGS, 1, 22, 17.1 yasya tu medhākāmaḥ syāt palāśaṃ navanītenābhyajya tasya chāyāyāṃ vācayet /
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 1.1 kumāryā bhrātā śamīpalāśamiśrāṃl lājān añjalināñjalāv āvapati //
PārGS, 3, 11, 1.0 paśuś ced āplāvyāgām agreṇāgnīn parītya palāśaśākhāṃ nihanti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.4 rajjvanteṣu ca śamīpalāśaśrīparṇināṃ patrair vāstūpakiret /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 10, 1, 7.0 palāśo bilvo rohitakaḥ khadiraś ca yūpavṛkṣāḥ //
Vaitānasūtra
VaitS, 5, 1, 11.1 āpo hi ṣṭheti palāśaphāṇṭenābhiṣicyamānam //
Vasiṣṭhadharmasūtra
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 27, 12.1 palāśabilvapatrāṇi kuśān padmān udumbarān /
Vārāhagṛhyasūtra
VārGS, 2, 4.1 agner abhyāhitasya parisamūḍhasya paristīrṇasya paścād ahate vāsasi kumāraṃ prākśirasam uttānaṃ saṃveśya palāśasya madhyamaṃ parṇaṃ praveṣṭya tenāsya karṇāv ājaped bhūs tvayi dadhānīti dakṣiṇe /
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 2.5 śamīśākhāṃ palāśaśākhāṃ vā bahupalāśām apratiśuṣkāgrāṃ prācīm udīcīṃ vāhānām //
VārŚS, 1, 2, 1, 30.1 pālāśaṃ khādiraṃ vāṣṭādaśadārum idhmaṃ saṃnahyati trīṃś ca paridhīn sahaśalkān kārṣmaryamayān bilvapalāśakhadirarohītakodumbarāṇāṃ vā //
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 1, 6, 1, 5.0 uru viṣṇo vikramasveti vaiṣṇavyā hutvā yūpam acchaiti bilvapalāśakhadirarohitakodumbarāṇām ekam //
VārŚS, 1, 7, 4, 63.1 ekolmukaṃ catuṣpatha upasamādhāya puroḍāśānāṃ sakṛt sakṛt samavadāyāraṇyena palāśaparṇena madhyamena juhoty eṣa te rudra bhāga iti //
Āpastambagṛhyasūtra
ĀpGS, 13, 16.1 uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti //
ĀpGS, 17, 1.1 dakṣiṇāpratyakpravaṇam agārāvakāśam uddhatya palāśena śamīmayena vodūhenaitām eva diśam uttarayodūhati //
ĀpGS, 22, 4.1 tūṣṇīṃ pañcājyāhutīr hutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 8.1 saṃnayataḥ palāśaśākhāṃ śamīśākhāṃ vāharati bahuparṇāṃ bahuśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 7, 1, 15.0 yūpyā vṛkṣāḥ palāśakhadirabilvarauhītakāḥ //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 19.2 brahma vai palāśo brahmāgnir agnayo hi tasmāt pālāśāḥ syuḥ //
ŚBM, 2, 2, 3, 12.1 arkapalāśābhyāṃ vrīhimayam apūpaṃ kṛtvā yatra gārhapatyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 2, 2, 3, 13.1 arkapalāśābhyāṃ yavamayam apūpaṃ kṛtvā yatrāhavanīyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 5, 11.2 tena brāhmaṇo 'bhiṣiñcati brahma vai palāśo brahmaṇaivainametadabhiṣiñcati //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 8, 2, 3.1 athainat palāśaśākhayā vyudūhati /
ŚBM, 13, 8, 4, 1.3 brahma vai palāśaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 3.0 śaṃ no mitra iti palāśaśākhayā vimṛjya //
Arthaśāstra
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 2, 25, 33.1 tāsāṃ moraṭāpalāśapattūrameṣaśṛṅgīkarañjakṣīravṛkṣakaṣāyabhāvitaṃ dagdhakaṭaśarkarācūrṇaṃ lodhracitrakavilaṅgapāṭhāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāsphotakalkārdhayuktam antarnakho muṣṭiḥ kumbhīṃ rājapeyāṃ prasādayati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 141.0 palāśādibhyo vā //
Carakasaṃhitā
Ca, Sū., 2, 13.1 palāśaṃ kattṛṇaṃ caiva snehāṃśca lavaṇāni ca /
Ca, Sū., 3, 16.1 palāśanirdāharasena cāpi karṣoddhṛtānyāḍhakasaṃmitena /
Ca, Sū., 14, 11.2 padmotpalapalāśairvā svedyaḥ saṃvṛtya cakṣuṣī //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 4, 88.1 vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ /
Ca, Cik., 4, 89.2 palāśavṛntasvarasena siddhaṃ tasyaiva kalkena madhudraveṇa /
Ca, Cik., 4, 94.1 mṛṇālapadmotpalakeśarāṇāṃ tathā palāśasya tathā priyaṅgoḥ /
Ca, Cik., 5, 173.1 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 17.1 rasāḥ pṛthak pṛthag grāhyāḥ palāśakṣāra eva ca /
Mahābhārata
MBh, 1, 27, 8.2 palāśavṛntikām ekāṃ sahitān vahataḥ pathi //
MBh, 1, 116, 3.1 palāśaistilakaiścūtaiścampakaiḥ pāribhadrakaiḥ /
MBh, 1, 118, 7.3 palāśavṛntakāṣṭhaiśca kuśamuñjakabalvajaiḥ /
MBh, 2, 8, 22.4 palāśānāṃ śataṃ jñeyaṃ śataṃ kāśakuśādayaḥ /
MBh, 3, 281, 107.1 palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā /
MBh, 7, 106, 47.2 tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane //
MBh, 7, 153, 25.1 palāśair arimedaiśca plakṣanyagrodhapippalaiḥ /
MBh, 8, 66, 38.2 supuṣpitāśokapalāśaśālmalir yathācalaḥ spandanacandanāyutaḥ //
MBh, 9, 36, 58.2 panasaiśca palāśaiśca karīraiḥ pīlubhistathā //
MBh, 12, 40, 11.1 śamīpalāśapuṃnāgāḥ samidho madhusarpiṣī /
MBh, 12, 69, 55.1 aṅgārakuśamuñjānāṃ palāśaśaraparṇinām /
MBh, 14, 83, 15.2 babhau vāsantika iva palāśaḥ puṣpito mahān //
Rāmāyaṇa
Rām, Ay, 49, 5.2 palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ //
Rām, Ay, 57, 6.1 kaścid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati /
Rām, Ay, 57, 7.1 so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam /
Rām, Yu, 46, 24.2 saṃchannā mādhave māsi palāśair iva puṣpitaiḥ //
Amarakośa
AKośa, 2, 78.2 palāśe kiṃśukaḥ parṇo vātapoto 'tha vetase //
AKośa, 2, 203.1 karcūro 'pi palāśo 'tha kāravellaḥ kaṭhillakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 19.2 trihimatalapalāśā joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ //
AHS, Sū., 15, 26.1 lodhraśābarakalodhrapalāśā jiṅginīsaralakaṭphalayuktāḥ /
AHS, Sū., 15, 38.1 ambaṣṭhā madhukaṃ namaskarī nandīvṛkṣapalāśakacchurāḥ /
AHS, Sū., 15, 41.2 plakṣāmravañjulapiyālapalāśanandīkolīkadambaviralāmadhukaṃ madhūkam //
AHS, Sū., 30, 9.1 aśvakarṇamahāvṛkṣapalāśāsphotavṛkṣakān /
AHS, Śār., 1, 14.1 palāśabhasmāśmabhidā granthyābhe pūyaretasi /
AHS, Śār., 3, 93.2 suptaḥ paśyet karṇikārān palāśān digdāholkāvidyudarkānalāṃś ca //
AHS, Cikitsitasthāna, 2, 29.1 palāśavalkakvātho vā suśītaḥ śarkarānvitaḥ /
AHS, Cikitsitasthāna, 2, 44.2 palāśavṛntasvarase tadgarbhaṃ ca ghṛtaṃ pacet //
AHS, Cikitsitasthāna, 3, 20.2 rāsnājājīpṛthakparṇīpalāśaśaṭhipauṣkaraiḥ //
AHS, Cikitsitasthāna, 3, 102.2 darbhamūlaṃ pṛthakparṇīṃ palāśarṣabhakau sthirām //
AHS, Cikitsitasthāna, 3, 149.2 manaḥśilāpalāśājagandhātvakkṣīrināgaraiḥ //
AHS, Cikitsitasthāna, 4, 53.1 bhūtikaṃ pauṣkaraṃ mūlaṃ palāśaścitrakaḥ śaṭhī /
AHS, Cikitsitasthāna, 6, 33.2 sapūtidārubījāhvapalāśaśaṭhipauṣkaraiḥ //
AHS, Cikitsitasthāna, 6, 53.2 sapalāśavaṭe vyoṣatrivṛccūrṇānvite kṛtaḥ //
AHS, Cikitsitasthāna, 8, 74.2 palāśakṣāratoyena triguṇena paced ghṛtam //
AHS, Cikitsitasthāna, 9, 12.2 palāśahapuṣājājīyavānīviḍasaindhavaiḥ //
AHS, Cikitsitasthāna, 9, 68.2 palāśaphalaniryūhaṃ yuktaṃ vā payasā pibet //
AHS, Cikitsitasthāna, 9, 70.1 palāśavat prayojyā vā trāyamāṇā viśodhanī /
AHS, Cikitsitasthāna, 11, 31.2 tilāpāmārgakadalīpalāśayavasaṃbhavaḥ //
AHS, Cikitsitasthāna, 14, 122.2 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ //
AHS, Cikitsitasthāna, 15, 46.1 pakvaṃ vā ṭuṇṭukabalāpalāśatilanālajaiḥ /
AHS, Cikitsitasthāna, 15, 48.1 devadārupalāśārkahastipippaliśigrukaiḥ /
AHS, Cikitsitasthāna, 20, 26.2 palāśabījapattūrapūtikād vā pṛthak pibet //
AHS, Cikitsitasthāna, 21, 77.1 palāśarasakastūrīnalikājātikośakaiḥ /
AHS, Kalpasiddhisthāna, 4, 7.1 eraṇḍamūlāt tripalaṃ palāśāt tathā palāṃśaṃ laghupañcamūlam /
AHS, Utt., 22, 70.1 guñjālābuśukāhvāśca palāśakṣārakalkitāḥ /
AHS, Utt., 27, 14.2 kadambodumbarāśvatthasarjārjunapalāśajaiḥ //
AHS, Utt., 34, 3.1 śallakībadarībilvapalāśatiniśodbhavāḥ /
AHS, Utt., 34, 56.2 palāśadhātakījambūsamaṅgāmocasarjajaḥ //
AHS, Utt., 39, 24.2 taruṇapalāśakṣāradravīkṛtaṃ sthāpayed bhāṇḍe //
AHS, Utt., 39, 28.1 nīrujārdrapalāśasya chinne śirasi tat kṣatam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 47.2 chāyayā ca palāśānām atiṣṭhāma tale tataḥ //
BKŚS, 19, 36.2 mālayeva palāśānām aṃśumantaṃ suvarcalā //
BKŚS, 22, 80.2 na hi kubjapalāśākhyā pārijātasya yujyate //
Daśakumāracarita
DKCar, 2, 6, 156.1 snātaḥ siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharitasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat //
Kirātārjunīya
Kir, 10, 27.2 aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ //
Laṅkāvatārasūtra
LAS, 1, 44.68 ekabījaprasūtānāṃ yatsaṃtānānām api laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ /
Liṅgapurāṇa
LiPur, 1, 80, 7.2 dhavakhadirapalāśaiś candanādyaiś ca vṛkṣairdvijavaragaṇavṛndaiḥ kokilādyairdvirephaiḥ //
LiPur, 1, 85, 192.2 samastavyādhiśāntyarthaṃ palāśasamidhair naraḥ //
LiPur, 2, 28, 25.1 bilvāśvatthapalāśādyāḥ kevalaṃ khādiraṃ tu vā /
Matsyapurāṇa
MPur, 56, 7.2 palāśaṃ jambuvṛkṣaṃ ca viduḥ ṣaṣṭhaṃ maharṣayaḥ //
MPur, 59, 15.2 palāśasamidhaḥ śastāścaturthe'hni tathotsavaḥ /
MPur, 68, 18.1 hotavyāḥ samidhaścātra tathaivārkapalāśayoḥ /
MPur, 73, 8.2 palāśāśvatthayogena pañcagavyajalena ca //
MPur, 93, 27.1 arkaḥ palāśakhadirāvapāmārgo'tha pippalaḥ /
MPur, 93, 143.1 palāśasamidhaḥ śastā madhugorocanānvitāḥ /
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 38, 14.1 rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti //
Su, Sū., 38, 20.1 muṣkakapalāśadhavacitrakamadanavṛkṣakaśiṃśapāvajravṛkṣas triphalā ceti //
Su, Sū., 38, 46.1 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti //
Su, Sū., 45, 121.1 madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni //
Su, Śār., 4, 69.2 suptaḥ san kanakapalāśakarṇikārān saṃpaśyed api ca hutāśavidyudulkāḥ //
Su, Cik., 3, 6.1 madhūkodumbarāśvatthapalāśakakubhatvacaḥ /
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 7, 22.2 tilāpāmārgakadalīpalāśayavakalkajaḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 18, 49.1 palāśabhasmodakapeṣitābhir dihyāt suguñjābhir aśītalābhiḥ /
Su, Cik., 19, 42.2 śallakībadarībilvapalāśatiniśatvacaḥ //
Su, Cik., 30, 17.1 hastikarṇapalāśasya tulyaparṇā dviparṇinī /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 8, 48.1 rajanyāgāradhūmaśca vakraṃ kuṣṭhaṃ palāśajam /
Su, Utt., 12, 50.1 rasakriyāṃ vā triphalāvipakvāṃ palāśapuṣpaiḥ kharamañjarervā /
Su, Utt., 17, 41.1 palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ /
Su, Utt., 34, 5.1 rohiṇīsarjakhadirapalāśakakubhatvacaḥ /
Su, Utt., 39, 285.1 amlapiṣṭaiḥ suśītair vā palāśatarujair dihet /
Su, Utt., 42, 20.2 palāśakṣāratoyena siddhaṃ sarpiḥ prayojayet //
Su, Utt., 45, 29.1 palāśavṛkṣasvarase vipakvaṃ sarpiḥ pibet kṣaudrayutaṃ suśītam /
Su, Utt., 54, 25.2 palāśabījasvarasaṃ kalkaṃ vā taṇḍulāmbunā //
Viṣṇupurāṇa
ViPur, 6, 8, 25.1 sarīsṛpair vihaṃgaiś ca palāśādyair mahīruhaiḥ /
Viṣṇusmṛti
ViSmṛ, 46, 23.1 kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ //
ViSmṛ, 63, 36.1 tailaguḍaśuṣkagomayendhanatṛṇapalāśabhasmāṅgārāṃśca //
ViSmṛ, 94, 13.2 puṭenaiva palāśena pāṇinā śakalena vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 302.1 arkaḥ palāśaḥ khadiro 'pāmārgo 'tha pippalaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 79.2 trihimatalapalāśāḥ joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ //
AṣṭNigh, 1, 86.2 palāśaḥ kiṃśuko vātarodho brahmataruḥ paṭuḥ //
AṣṭNigh, 1, 113.1 rodhraśābarakarodhrapalāśāḥ jiṅgiṇīsaralakaṭphalayuktāḥ /
AṣṭNigh, 1, 140.1 muṣkakasnugvarādvīpipalāśadhavaśiṃśapāḥ /
AṣṭNigh, 1, 155.1 ambaṣṭhā madhukaṃ namaskarī nandīvṛkṣapalāśakacchurā /
AṣṭNigh, 1, 402.1 pattraṃ dalaṃ chadaḥ parṇaṃ palāśaśchadanaṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 7.1 sa taṃ niśāmyāttarathāṅgam agrato vyavasthitaṃ padmapalāśalocanam /
BhāgPur, 3, 21, 47.1 prāṃśuṃ padmapalāśākṣaṃ jaṭilaṃ cīravāsasam /
BhāgPur, 4, 1, 18.1 tasmin prasūnastabakapalāśāśokakānane /
Bhāratamañjarī
BhāMañj, 1, 139.2 palāśatūlikāmātrabhārasaṃpīḍitāṅgakān //
BhāMañj, 5, 314.1 kaustubhāgraruci bālapallavaṃ gātradīdhitipalāśabhūṣitam /
BhāMañj, 13, 882.1 vikośāśāpalāśe 'sminsaṃsārorusaroruhe /
Garuḍapurāṇa
GarPur, 1, 101, 9.1 arkaḥ palāśaḥ khadirastvapāmārgo 'tha pippalaḥ /
GarPur, 1, 107, 33.1 kṛṣṇājine samāstīrya ṣaṭ śatāni palāśajān /
Kathāsaritsāgara
KSS, 4, 1, 11.1 antarā ca miladvyādhaḥ palāśaśyāmakañcukaḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 66.1 palāśatilanālaśvadaṃṣṭrajaḥ kadalībhavaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 75.1 palāśe kiṃśukaḥ parṇaḥ [... au3 Zeichenjh] stripattrakaḥ /
Rasahṛdayatantra
RHT, 5, 47.2 nirguṇḍī gṛhakanyā cāṅgerī palāśaśākaiśca //
RHT, 7, 4.1 kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ /
RHT, 15, 12.2 soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //
RHT, 16, 4.1 dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /
Rasamañjarī
RMañj, 9, 38.1 palāśaciñcātilamāṣaśaṃkhaṃ dahedapāmārgasapippalo'pi /
Rasaprakāśasudhākara
RPSudh, 2, 52.1 palāśabījasya tathā tatprasūnarasena hi /
RPSudh, 4, 100.1 caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ /
Rasaratnasamuccaya
RRS, 5, 161.1 palāśadravayuktena vaṃgapatraṃ pralepayet /
RRS, 10, 69.1 palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā /
RRS, 10, 73.1 aṅkolonmattabhallātapalāśebhyas tathaiva ca /
RRS, 11, 113.1 palāśabījakaṃ raktajambīrāmlena sūtakam /
RRS, 17, 11.2 palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahetpuṭe //
Rasaratnākara
RRĀ, R.kh., 8, 92.1 mākṣikaṃ haritālaṃ ca palāśasvarasena ca /
RRĀ, R.kh., 8, 94.1 palāśotthadravairvātha golayitvāndhayetpuṭe /
RRĀ, Ras.kh., 2, 131.2 palāśakuḍmaladrāvaistattailaiśca dinatrayam //
RRĀ, Ras.kh., 3, 73.1 palāśabījajaṃ tailaṃ palaikaṃ kṣīratulyakam /
RRĀ, Ras.kh., 3, 153.1 palāśapuṣpacūrṇaṃ tu tilāḥ kṛṣṇāḥ saśarkarāḥ /
RRĀ, Ras.kh., 5, 57.1 vāsāpalāśaciñcotthair daṇḍair vāśvatthajair dṛḍham /
RRĀ, V.kh., 2, 4.2 śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //
RRĀ, V.kh., 3, 10.1 palāśāṅkolavijayā meghanādārkasarṣapāḥ /
RRĀ, V.kh., 3, 108.2 cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet //
RRĀ, V.kh., 8, 96.1 palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /
RRĀ, V.kh., 15, 13.1 apāmārgapalāśotthabhasmakṣāraṃ samāharet /
Rasendracintāmaṇi
RCint, 3, 68.2 vāsāpalāśaniculatilakāñcanamokṣakāḥ //
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 4, 22.0 taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //
RCint, 4, 40.2 soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //
RCint, 8, 262.2 miśrayitvā palāśasya sarvāṅgarasabhāvitam //
Rasendracūḍāmaṇi
RCūM, 9, 4.1 palāśakadalīśigrutilāpāmārgamokṣakāḥ /
Rasendrasārasaṃgraha
RSS, 1, 309.1 hastikarṇapalāśasya mūlaṃ ca śatamūlikā /
RSS, 1, 321.2 hastikarṇapalāśaśca kuliśaḥ keśarājakaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 35.2, 1.0 palāśasya parpaṭān jalena kledayitvā tato vartayitvā vastreṇa niścotya raso grāhyaḥ //
RAdhyṬ zu RAdhy, 42.2, 11.0 palāśaparpaṭaḥ //
Rasārṇava
RArṇ, 5, 30.2 tilāpāmārgakadalī palāśaśigrumocikāḥ /
RArṇ, 7, 114.1 palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ /
RArṇ, 9, 10.2 vāsā palāśaniculaṃ tilakāñcanamākṣikam //
RArṇ, 11, 87.1 palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /
RArṇ, 11, 110.1 palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
RArṇ, 12, 372.1 śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /
RArṇ, 15, 66.2 palāśamūlakvāthena mardayet tridinaṃ tataḥ //
RArṇ, 15, 67.2 palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //
RArṇ, 15, 121.1 bījadvayaṃ palāśasya palamekaṃ tu sūtakam /
RArṇ, 15, 124.1 palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /
RArṇ, 15, 141.3 palāśamūlatoyaṃ ca mardayettena sūtakam //
RArṇ, 15, 175.1 palāśabījaniryāsaṃ kokilonmattavāruṇi /
RArṇ, 16, 78.1 palāśanimbabilvākṣakārpāsakaṭutumbinī /
RArṇ, 17, 141.2 kṛtvā palāśapatre tu taddahenmṛduvahninā //
RArṇ, 18, 6.1 palāśabījajantughnaguṇamodakabhakṣaṇāt /
Rājanighaṇṭu
RājNigh, Pipp., 226.1 śaṭī śaṭhī palāśaś ca ṣaḍgranthā suvratā vadhūḥ /
RājNigh, Kar., 36.1 palāśaḥ kiṃśukaḥ parṇo vātapotho 'tha yājñikaḥ /
RājNigh, Kar., 37.1 palāśas tu kaṣāyoṣṇaḥ krimidoṣavināśanaḥ /
RājNigh, 13, 192.1 ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /
RājNigh, Miśrakādivarga, 48.1 yavamuṣkakasarjānāṃ palāśatilayostathā /
RājNigh, Miśrakādivarga, 57.1 śigrumūlakapalāśacukrikācitrakārdrakasanimbasambhavaiḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 20.1 viprapriyā palāśe ca jvarāristu guḍūcikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 32.2 palāśe pattrakaḥ prokto nyagrodho rohiṇaḥ smṛtaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 15.2 vakrapuṣpamagastye ca palāśe ca śvapucchakam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 17.2 dīrghāṅkuśyāṃ palāśe ca yājñiko'tha vidārikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 44.2 puṣkaraṃ ca palāśe ca kṣīraśreṣṭhaḥ prakīrtitaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 27.2, 1.0 abhayāmalakānāṃ sahasraṃ dṛḍhaṃ kaṇāsahasrānvitam ajīrṇapalāśakṣāradravīkṛtaṃ bhājane sthāpayet //
SarvSund zu AHS, Utt., 39, 32.2, 1.0 nīrujo jantvādibhir anupadruto yaḥ palāśastasya śirasi chinne 'ntardvihastamātraṃ tatkṣataṃ suṣirīkṛtaṃ gambhīraṃ navairāmalakaiḥ pūraṇīyam //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
Ānandakanda
ĀK, 1, 4, 153.1 palāśapuṣpasvarasaiḥ śākavṛkṣacchadadravaiḥ /
ĀK, 1, 4, 334.1 palāśasya rasairbhāvyaṃ ṭaṅkaṇaṃ śatadhā priye /
ĀK, 1, 4, 337.1 palāśaṃ kāñcanaṃ vāsāmeraṇḍaṃ vāstukaṃ tilam /
ĀK, 1, 4, 418.2 apāmārgapalāśotthabhasmakṣāraṃ samāharet //
ĀK, 1, 4, 437.1 palāśapuṣpaṃ mañjiṣṭhā lohitaṃ karavīrajam /
ĀK, 1, 4, 441.2 palāśaparṇabījāni kṣipettasminpracālayet //
ĀK, 1, 4, 442.1 palāśadaṇḍenāmardyaṃ caturyāmena bhasmati /
ĀK, 1, 9, 164.1 palāśapuṣpasvarasairdinaṃ mardyaṃ ca saṃpuṭe /
ĀK, 1, 9, 165.1 palāśapuṣpanīreṇa bhāvayettaṃ trisaptadhā /
ĀK, 1, 9, 180.1 taṃ palāśakaṣāyeṇa bhāvanāścaikaviṃśatiḥ /
ĀK, 1, 10, 105.1 palāśaḥ kukkurūṭaśca dhātrīphalarasaḥ payaḥ /
ĀK, 1, 10, 105.2 palāśabījakaṃ tailaṃ ghṛtaṃ madhu śivāmbu ca //
ĀK, 1, 12, 15.1 taṃ gṛhṇīyātpalāśasya darvyālābukapātrake /
ĀK, 1, 15, 98.1 hastikarṇīpalāśāni chāyāśuṣkāṇi cūrṇayet /
ĀK, 1, 16, 103.2 ciñcāśvatthapalāśānāṃ vāsāyāśca dravairmuhuḥ //
ĀK, 1, 22, 13.2 aśvinyāmāhareddhīmān palāśasya tu bandhakam //
ĀK, 1, 22, 49.1 palāśasya tu vandākaṃ hastarkṣe vidhināharet /
ĀK, 1, 22, 64.1 palāśabandhakaṃ vātha kare baddhvā vaśaṃkaram /
ĀK, 1, 22, 73.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 22, 75.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 22, 87.2 palāśataruvandākaṃ vākpradaṃ kṣīrasevitam //
ĀK, 1, 23, 430.2 jñātvā palāśapatreṇa kaṭukālābuke kṣipet //
ĀK, 1, 23, 572.1 śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /
ĀK, 1, 24, 59.2 palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //
ĀK, 1, 24, 113.2 bījadvayaṃ palāśasya palamekaṃ tu sūtakam //
ĀK, 1, 24, 116.1 palāśataile saṃmardyaṃ yāvat syād dravapiṣṭikā /
ĀK, 1, 24, 164.1 palāśabījaniryāsaṃ kokilonmattavāruṇī /
ĀK, 2, 6, 9.2 palāśotthadravair vātha lolayitvāndhrayetpuṭe //
Āryāsaptaśatī
Āsapt, 2, 219.1 ghaṭitapalāśakapāṭaṃ niśi niśi sukhino hi śerate padmāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 7.3, 1.0 palāśataruṇaḥ taruṇapalāśaḥ anena bālavṛddhapalāśavarjanam ucyate //
ĀVDīp zu Ca, Cik., 2, 7.3, 1.0 palāśataruṇaḥ taruṇapalāśaḥ anena bālavṛddhapalāśavarjanam ucyate //
ĀVDīp zu Ca, Cik., 2, 7.3, 1.0 palāśataruṇaḥ taruṇapalāśaḥ anena bālavṛddhapalāśavarjanam ucyate //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 3.0 kiṃśukaḥ palāśaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 4.0 palāśakṣāraḥ palāśakṣārodakam //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 4.0 palāśakṣāraḥ palāśakṣārodakam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 282.1 palāśakadalīdrāvair bījakasya śṛtena ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.2 kuṭajapalāśāśvakarṇapāribhadrabibhītakāragvadhabilvakārkasnuhyapāmārgapāṭalānaktamālavṛkṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraḥ kośātakī samūlaphalapatraśākhā dahet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 2, 23.2 kakkolamusalītuṇḍī kanyāpalāśacitrakam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 5.1 palāśakusumabhrāntyā śukatuṇḍe madhuvrataḥ /
Bhāvaprakāśa
BhPr, 6, 2, 260.2 palāśavajriśikhariciñcārkatilanālajāḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 38.1 devadāruviḍaṅgena palāśena kṛmau mataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣasya kāṣṭhāni apāmārgaciñcākadalīpalāśasehuṇḍacitrakaśigrūkaṇṭakārīprabhṛtīni //
Haribhaktivilāsa
HBhVil, 3, 225.2 palāśānāṃ dantakāṣṭhaṃ pāduke caiva varjayet /
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
HBhVil, 4, 163.1 gośakṛnmayaṃ bhinnaṃ tathā palāśapaippalam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 123.2 palāśakadalīmocaśvadaṃṣṭrāmokṣakādijāḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 5.1 karkoṭīṃ kañcukīṃ tumbāṃ palāśaṃ cāgnimanthakam /
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
Rasakāmadhenu
RKDh, 1, 1, 237.1 palāśabhasmāpāmārgayavakṣāraśca kāñjikam /
RKDh, 1, 1, 244.2 brahmapalāśaḥ /
Rasataraṅgiṇī
RTar, 2, 8.1 sudhāpalāśaśikharaciñcārkatilanālajāḥ /
Rasārṇavakalpa
RAK, 1, 367.1 kim atra cintyaṃ yadi pītagandhakaṃ palāśaniṣṭhīvitakalkamarditam /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
Yogaratnākara
YRā, Dh., 99.1 palāśadravayuktena vaṅgapatrāṇi lepayet /
YRā, Dh., 279.1 caturvallaṃ palāśasya bījācca dviguṇaṃ guḍāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 7.0 apeta vīteti palāśaśākhayā vimṛjya //
ŚāṅkhŚS, 4, 15, 9.0 śarīreṣv adṛśyamāneṣu trīṇi ṣaṣṭiśatāni palāśavṛntāni //
ŚāṅkhŚS, 4, 17, 5.0 purastāt palāśaśākhāṃ sapalāśāṃ nikhāya //
ŚāṅkhŚS, 4, 18, 5.1 trīṇi palāśapalāśāni madhyamāni saṃtṛdyopastīrya /
ŚāṅkhŚS, 4, 20, 5.0 palāśaśākheti devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cānyeṣāṃ paśūnām //