Occurrences

Jaiminigṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Matsyapurāṇa
Rasaratnākara
Ānandakanda
Mugdhāvabodhinī

Jaiminigṛhyasūtra
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
Kauśikasūtra
KauśS, 5, 7, 16.0 ye agnaya iti kravyādanupahata iti palāśaṃ badhnāti //
Mānavagṛhyasūtra
MānGS, 1, 22, 17.1 yasya tu medhākāmaḥ syāt palāśaṃ navanītenābhyajya tasya chāyāyāṃ vācayet /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
Carakasaṃhitā
Ca, Sū., 2, 13.1 palāśaṃ kattṛṇaṃ caiva snehāṃśca lavaṇāni ca /
Matsyapurāṇa
MPur, 56, 7.2 palāśaṃ jambuvṛkṣaṃ ca viduḥ ṣaṣṭhaṃ maharṣayaḥ //
Rasaratnākara
RRĀ, V.kh., 2, 4.2 śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //
Ānandakanda
ĀK, 1, 4, 337.1 palāśaṃ kāñcanaṃ vāsāmeraṇḍaṃ vāstukaṃ tilam /
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 5.1 karkoṭīṃ kañcukīṃ tumbāṃ palāśaṃ cāgnimanthakam /