Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 21.2 aśokapallavaiś chāyām atha tasyāś cakāra saḥ //
BKŚS, 7, 31.2 puṣpapallavalājādyām ākrāmaṃ paritaḥ purīm //
BKŚS, 9, 20.1 etām eva samālambya dūram ālambapallavām /
BKŚS, 9, 39.2 ayaṃ sakusumaś cātra kᄆptaḥ pallavasaṃstaraḥ //
BKŚS, 9, 40.2 āsanaṃ jaghanākrāntijātajarjarapallavam //
BKŚS, 9, 53.2 prakīrṇapallavanyāsaṃ kiśoraluṭhitair iva //
BKŚS, 10, 86.2 sukumāramarutprāptam iva vidrumapallavam //
BKŚS, 10, 125.1 mayā tu karabheṇeva śamīnām agrapallavāḥ /
BKŚS, 10, 269.2 kampaniḥśvāsajananān amuñcat pallavān iva //
BKŚS, 12, 69.2 raktaṃ kusumasaṃghātam ayam ā bhūmipallavam //
BKŚS, 13, 46.2 gāḍhaṃ saṃvāhayāmi sma tasyāś caraṇapallavau //
BKŚS, 18, 37.1 tataḥ samañjarījālair mādhavīcūtapallavaiḥ /
BKŚS, 18, 346.1 elāmaricatāmbūlavallīvellitapallavaiḥ /
BKŚS, 18, 511.2 bhṛṅgānīkaiḥ sadā yatra kṛṣṇakalmāṣapallavāḥ //
BKŚS, 20, 61.2 kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ //
BKŚS, 20, 253.1 kalpayitvā tu me gopaḥ śayyāṃ valkalapallavaiḥ /
BKŚS, 28, 56.2 mālatīsaptaparṇāṃś ca mañjarīchannapallavān //
BKŚS, 28, 101.2 te jātā mañjarībhārabharabhaṅgurapallavāḥ //