Occurrences

Vaikhānasagṛhyasūtra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 1.0 carumapūpādi ca nivedyodakumbhaṃ dhārāsv ity adbhir āpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābharaṇaṃ tasminnidadhāti //
Aṣṭasāhasrikā
ASāh, 10, 11.9 tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu nānāvṛkṣeṣu nānāpallavāḥ prādurbhavanti /
ASāh, 10, 11.10 pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti /
Buddhacarita
BCar, 4, 48.1 bālāśokaśca nicito dṛśyatāmeṣa pallavaiḥ /
BCar, 8, 28.2 urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ svapallavairvātacalā latā iva //
Carakasaṃhitā
Ca, Sū., 1, 73.1 mūlatvaksāraniryāsanālasvarasapallavāḥ /
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 11, 51.1 vaidyabhāṇḍauṣadhaiḥ pustaiḥ pallavairavalokanaiḥ /
Ca, Sū., 27, 105.2 nyagrodhodumbarāśvatthaplakṣapadmādipallavāḥ //
Ca, Cik., 4, 38.1 paṭolanimbavetrāgraplakṣavetasapallavāḥ /
Lalitavistara
LalVis, 11, 30.1 grīṣme vasanta samudāgata jeṣṭhamāse saṃpuṣpite kusumapallavasaṃprakīrṇe /
Mahābhārata
MBh, 1, 57, 38.12 puṣpasaṃchannaśākhāgraṃ pallavair upaśobhitam /
MBh, 1, 57, 40.4 aśokastabakaistāmraiḥ pallavaiścāpyabandhayat /
MBh, 1, 57, 68.58 akṣataiḥ phalapuṣpaiśca svastikair ārdrapallavaiḥ /
MBh, 1, 67, 14.10 idaṃ śailakuśākīrṇaṃ pallavair upasevitam /
MBh, 3, 61, 97.2 pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam //
MBh, 3, 150, 22.1 kusumānataśākhaiś ca tāmrapallavakomalaiḥ /
Rāmāyaṇa
Rām, Ār, 58, 13.1 snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm /
Rām, Ār, 58, 15.2 latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ //
Rām, Ār, 58, 29.2 nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau //
Rām, Ār, 60, 20.2 asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ //
Rām, Su, 12, 40.1 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām /
Rām, Su, 15, 29.2 dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ //
Rām, Su, 20, 27.2 raktapallavapuṣpābhyām aśokābhyām ivācalaḥ //
Rām, Su, 40, 19.1 cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā /
Rām, Yu, 30, 6.1 vicitrakusumopetai raktakomalapallavaiḥ /
Rām, Utt, 26, 11.2 ūrū karikarākārau karau pallavakomalau /
Rām, Utt, 41, 4.2 cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ //
Saundarānanda
SaundĀ, 6, 11.1 tasyāḥ mukhaṃ padmasapatnabhūtaṃ pāṇau sthitaṃ pallavarāgatāmre /
SaundĀ, 8, 8.2 mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ //
SaundĀ, 18, 5.2 vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ //
Amarakośa
AKośa, 2, 63.2 pallavo 'strī kisalayaṃ vistāro viṭapo 'striyām //
Amaruśataka
AmaruŚ, 1, 1.2 tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ //
AmaruŚ, 1, 32.1 saṃdaṣṭādharapallavā sacakitaṃ hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā /
AmaruŚ, 1, 52.1 sālaktakena navapallavakomalena pādena nūpuravatā madanālasena /
AmaruŚ, 1, 59.1 aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
AmaruŚ, 1, 81.1 dṛṣṭaḥ kātaranetrayā cirataraṃ baddhāñjaliṃ yācitaḥ paścādaṃśukapallavena vidhṛto nirvyājamāliṅgitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 36.1 komalaiḥ kalpite talpe hasatkusumapallave /
AHS, Sū., 30, 21.2 svarjikākanakakṣīrīhiṅgupūtikapallavāḥ //
AHS, Cikitsitasthāna, 1, 75.2 vārtākanimbakusumapaṭolaphalapallavaiḥ //
AHS, Cikitsitasthāna, 1, 135.1 badarīpallavotthena phenenāriṣṭakasya vā /
AHS, Cikitsitasthāna, 4, 21.1 pallavair nimbakulakabṛhatīmātuluṅgajaiḥ /
AHS, Cikitsitasthāna, 6, 14.2 jambvāmrapallavośīravaṭaśuṅgāvarohajaḥ //
AHS, Cikitsitasthāna, 6, 71.1 bījapūrakamṛdvīkāvaṭavetasapallavān /
AHS, Cikitsitasthāna, 6, 74.1 mudgayūṣaṃ ca savyoṣapaṭolīnimbapallavam /
AHS, Cikitsitasthāna, 8, 25.2 ārkaṃ payaḥ sudhākāṇḍaṃ kaṭukālābupallavāḥ //
AHS, Cikitsitasthāna, 8, 54.1 karañjapallavān khāded vātavarco'nulomanān /
AHS, Cikitsitasthāna, 8, 80.2 vāstukāgnitrivṛddantīpāṭhāmlīkādipallavān //
AHS, Cikitsitasthāna, 9, 24.2 dāḍimīśaṇakārpāsīśālmalīnāṃ ca pallavaiḥ //
AHS, Cikitsitasthāna, 9, 96.2 pallavān jarjarīkṛtya śiṃśipākovidārayoḥ //
AHS, Cikitsitasthāna, 18, 2.2 paṭolapippalīnimbapallavair vā samanvitam //
AHS, Cikitsitasthāna, 20, 9.1 pūtīkārkavyādhighātasnuhīnāṃ mūtre piṣṭāḥ pallavā jātijāśca /
AHS, Cikitsitasthāna, 20, 30.2 nīpamārkavanirguṇḍīpallaveṣvapyayaṃ vidhiḥ //
AHS, Kalpasiddhisthāna, 5, 19.1 vastir gomūtrasiddhair vā sāmṛtāvaṃśapallavaiḥ /
AHS, Utt., 2, 66.2 śṛṅgaveraniśābhṛṅgaṃ kalkitaṃ vaṭapallavaiḥ //
AHS, Utt., 9, 32.1 dviniśālodhrayaṣṭyāhvarohiṇīnimbapallavaiḥ /
AHS, Utt., 13, 89.2 ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet //
AHS, Utt., 16, 9.2 śīghram eva jayati prayojitaḥ śigrupallavarasaḥ samākṣikaḥ //
AHS, Utt., 16, 37.2 śigrupallavaniryāsaḥ sughṛṣṭastāmrasaṃpuṭe //
AHS, Utt., 18, 43.2 jambvāmrapallavabalāyaṣṭīlodhratilotpalaiḥ //
AHS, Utt., 22, 4.2 nāḍyoṣṭhaṃ svedayed dugdhasiddhaireraṇḍapallavaiḥ //
AHS, Utt., 22, 74.1 kvathitāstriphalāpāṭhāmṛdvīkājātipallavāḥ /
AHS, Utt., 30, 39.2 āmrātagāyatrijapallavāśca kaṭaṅkaṭeryāvatha cetakī ca //
AHS, Utt., 32, 3.2 vaṭapallavayuktā vā nārikelotthaśuktayaḥ //
AHS, Utt., 32, 22.1 jambvāmrapallavā mastu haridre dve navo guḍaḥ /
AHS, Utt., 39, 84.2 vīcītaraṃgavikṣobhamārutoddhūtapallavāḥ //
AHS, Utt., 39, 110.2 bhānti vṛkṣā iva punaḥ prarūḍhanavapallavāḥ //
Bhallaṭaśataka
BhallŚ, 1, 29.1 yathāpallavapuṣpās te yathāpuṣpaphalarddhayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 21.2 aśokapallavaiś chāyām atha tasyāś cakāra saḥ //
BKŚS, 7, 31.2 puṣpapallavalājādyām ākrāmaṃ paritaḥ purīm //
BKŚS, 9, 20.1 etām eva samālambya dūram ālambapallavām /
BKŚS, 9, 39.2 ayaṃ sakusumaś cātra kᄆptaḥ pallavasaṃstaraḥ //
BKŚS, 9, 40.2 āsanaṃ jaghanākrāntijātajarjarapallavam //
BKŚS, 9, 53.2 prakīrṇapallavanyāsaṃ kiśoraluṭhitair iva //
BKŚS, 10, 86.2 sukumāramarutprāptam iva vidrumapallavam //
BKŚS, 10, 125.1 mayā tu karabheṇeva śamīnām agrapallavāḥ /
BKŚS, 10, 269.2 kampaniḥśvāsajananān amuñcat pallavān iva //
BKŚS, 12, 69.2 raktaṃ kusumasaṃghātam ayam ā bhūmipallavam //
BKŚS, 13, 46.2 gāḍhaṃ saṃvāhayāmi sma tasyāś caraṇapallavau //
BKŚS, 18, 37.1 tataḥ samañjarījālair mādhavīcūtapallavaiḥ /
BKŚS, 18, 346.1 elāmaricatāmbūlavallīvellitapallavaiḥ /
BKŚS, 18, 511.2 bhṛṅgānīkaiḥ sadā yatra kṛṣṇakalmāṣapallavāḥ //
BKŚS, 20, 61.2 kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ //
BKŚS, 20, 253.1 kalpayitvā tu me gopaḥ śayyāṃ valkalapallavaiḥ /
BKŚS, 28, 56.2 mālatīsaptaparṇāṃś ca mañjarīchannapallavān //
BKŚS, 28, 101.2 te jātā mañjarībhārabharabhaṅgurapallavāḥ //
Daśakumāracarita
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 18.2 navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 2, 158.1 tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 8, 231.0 tadahareva ca yathāvadagrāhayan mañjuvādinīpāṇipallavam //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 100.1 ativāhitadivasā ca tasmiṃllatāmaṇḍapaśilātale kalpitapallavaśayanā suṣvāpa //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kirātārjunīya
Kir, 4, 7.2 alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam //
Kir, 4, 15.1 nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ /
Kir, 5, 19.1 rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ /
Kir, 5, 28.1 śrīmallatābhavanam oṣadhayaḥ pradīpāḥ śayyā navāni haricandanapallavāni /
Kir, 5, 37.2 asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni //
Kir, 6, 26.1 navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim /
Kir, 7, 29.1 klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām /
Kir, 8, 6.1 nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā /
Kir, 8, 7.1 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam /
Kir, 8, 20.1 imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave /
Kir, 8, 22.1 varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ /
Kir, 8, 48.1 karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā /
Kir, 8, 49.2 savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ //
Kir, 8, 52.1 nirañjane sācivilokitaṃ dṛśāvayāvakaṃ vepathur oṣṭhapallavam /
Kir, 9, 57.1 oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām /
Kir, 9, 62.2 āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ //
Kir, 9, 77.1 āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu /
Kir, 10, 32.2 dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu //
Kir, 10, 34.1 śvasanacalitapallavādharoṣṭhe navanihiterṣyam ivāvadhūnayantī /
Kir, 10, 49.1 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām /
Kir, 16, 53.1 muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ /
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 41.1 tenāmaravadhūhastaiḥ sadayālūnapallavāḥ /
KumSaṃ, 3, 26.1 asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni /
KumSaṃ, 3, 61.2 vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ //
KumSaṃ, 3, 62.2 cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya //
KumSaṃ, 4, 34.2 navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau //
KumSaṃ, 4, 38.1 paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ /
KumSaṃ, 8, 18.1 daṣṭamuktam adharoṣṭham āmbikā vedanāvidhutahastapallavā /
KumSaṃ, 8, 22.2 hemapallavavibhaṅgasaṃstarān anvabhūt suratamardanakṣamān //
KumSaṃ, 8, 46.1 siṃhakesarasaṭāsu bhūbhṛtāṃ pallavaprasaviṣu drumeṣu ca /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 66.2 yathā bāhulatā pāṇipadmaṃ caraṇapallavaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 67.1 aṅgulyaḥ pallavāny āsan kusumāni nakhārciṣaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 71.1 akasmād eva te caṇḍi sphuritādharapallavam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 131.1 cakṣuṣī tava rajyete sphuraty adharapallavaḥ /
Kāvyālaṃkāra
KāvyAl, 5, 65.1 śubhamarakatapadmarāgacitre saphalasapallavabhūricāruvṛtte /
Kūrmapurāṇa
KūPur, 1, 16, 52.2 vicintya devasya karāgrapallave nipātayāmāsa jalaṃ suśītalam //
Liṅgapurāṇa
LiPur, 1, 8, 84.2 phalapallavamūlāḍhye kuśapuṣpasamanvite //
LiPur, 1, 77, 85.2 phalapallavamālābhir vaijayantībhir aṃśukaiḥ //
LiPur, 1, 82, 16.1 khaṭvāṅgadhāriṇī divyā karāgratarupallavā /
Matsyapurāṇa
MPur, 93, 21.2 cūtapallavasaṃchannaṃ phalavastrayugānvitam //
MPur, 114, 40.2 puraṃdhrāścaiva śūdrāśca pallavāś cāttakhaṇḍikāḥ //
MPur, 139, 35.2 sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt //
MPur, 153, 43.2 upasthitārtirdaityo'tha pracalatkarṇapallavaḥ //
MPur, 153, 138.2 parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam //
MPur, 154, 306.2 nataṃ sūryasya rucibhirbhinnasaṃhṛtapallavam //
MPur, 154, 439.1 śakro gajājinaṃ tasya vasābhyaktāgrapallavam /
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
MPur, 172, 26.1 tridaśodāraphaladaṃ svargastrīcārupallavam /
Nāṭyaśāstra
NāṭŚ, 4, 71.2 paryāyaśaḥ kaṭiśchinnā bāhvoḥ śirasi pallavau //
Suśrutasaṃhitā
Su, Sū., 6, 28.2 dakṣiṇānilasaṃvītāḥ sumukhāḥ pallavojjvalāḥ //
Su, Sū., 46, 253.1 kṣīravṛkṣotpalādīnāṃ kaṣāyāḥ pallavāḥ smṛtāḥ /
Su, Cik., 1, 103.1 kāsīsaṃ naktamālasya pallavāṃś caiva saṃharet /
Su, Cik., 2, 83.2 mañjiṣṭhośīralākṣāśca kṣīriṇāṃ cāpi pallavān //
Su, Cik., 8, 41.2 rasāñjanaṃ haridre dve mañjiṣṭhānimbapallavāḥ //
Su, Cik., 9, 40.1 pūtīkārkasnuṅnarendradrumāṇāṃ mūtraiḥ piṣṭāḥ pallavāḥ saumanāś ca /
Su, Cik., 13, 21.1 vīcītaraṅgavikṣepamārutoddhūtapallavāḥ /
Su, Cik., 19, 42.1 jambvāmrasumanānimbaśvetakāmbojipallavāḥ /
Su, Cik., 25, 17.1 sarodhraiḥ sakadambaiśca balājambvāmrapallavaiḥ /
Su, Utt., 9, 11.2 eraṇḍapallave mūle tvaci vājaṃ payaḥ śṛtam //
Su, Utt., 39, 284.2 amlapiṣṭaiḥ suśītaiśca phenilāpallavaistathā //
Su, Utt., 39, 285.2 badarīpallavotthena phenenāriṣṭakasya ca //
Su, Utt., 40, 118.1 sa pallavair vaṭādīnāṃ sasarpiḥ sādhitaṃ payaḥ /
Su, Utt., 45, 20.1 lihyācca dūrvāvaṭajāṃśca pallavān madhudvitīyān sitakarṇikasya ca /
Trikāṇḍaśeṣa
TriKŚ, 2, 42.1 smitonmudrau kiliñjaṃ tu sūkṣmadārvatha pallavaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 46.2 ākāśagāminī svedaṃ mamārja tarupallavaiḥ //
ViPur, 1, 15, 47.1 vṛkṣād vṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ /
ViPur, 1, 17, 16.3 vilokya tadguruṃ prāha sphuritādharapallavaḥ //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 5, 30, 30.2 śaityāhlādakaraṃ tāmrabālapallavaśobhitam //
Śatakatraya
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 2, 15.1 udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām /
ŚTr, 2, 62.1 kaś cumbati kulapuruṣo veśyādharapallavaṃ manojñam api /
ŚTr, 3, 27.1 puṇyair mūlaphalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhūśayyāṃ navapallavair akṛpaṇair uttiṣṭha yāvo vanam /
ŚTr, 3, 28.2 mṛdusparśā śayyā sulalitalatāpallavamayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ //
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 8.2 vanāni vaindhyāni haranti mānasaṃ vibhūṣitānyudgatapallavair drumaiḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 12.1 vilocanendīvaravāribindubhir niṣiktabimbādharacārupallavāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 6.1 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.1 āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 31.2 karakisalayakāntiṃ pallavairvidrumābhair upahasati vasantaḥ kāminīnāmidānīm //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 4.2 sallakīpallavaprītam ivebhaṃ nimbapallavāḥ //
Aṣṭāvakragīta, 17, 4.2 sallakīpallavaprītam ivebhaṃ nimbapallavāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 402.2 pallavastu pravālaḥ syāt mukulaṃ korakaṃ smṛtam //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 10.1 unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam /
BhāgPur, 4, 9, 55.1 cūtapallavavāsaḥsraṅmuktādāmavilambibhiḥ /
BhāgPur, 4, 21, 3.2 tarupallavamālābhiḥ sarvataḥ samalaṃkṛtam //
BhāgPur, 10, 5, 6.2 citradhvajapatākāsrak cailapallavatoraṇaiḥ //
Bhāratamañjarī
BhāMañj, 1, 254.2 śṛṅgāramārutādhūtāṃ sphuritādharapallavām //
BhāMañj, 1, 340.2 bheje svedāmbusaṃsṛṣṭakapolādharapallavām //
BhāMañj, 1, 389.1 sa phenamālādhavaloḍuggūlapaṭapallavaḥ /
BhāMañj, 1, 576.2 apyākulālikulahuṃkṛtibhir latābhir bhītyeva pallavakarairvidhutairniṣiddhaḥ //
BhāMañj, 1, 768.1 stanastabakinī sākṣātsarāgādharapallavā /
BhāMañj, 1, 807.2 lalāṭatalasaṃsaktapraṇāmāñjalipallavāḥ //
BhāMañj, 1, 1319.2 tīre bālānilālolavānīratarupallave //
BhāMañj, 1, 1395.1 viśrāntiṃ prāpaturbālaiḥ kadalīpallavānilaiḥ /
BhāMañj, 5, 314.1 kaustubhāgraruci bālapallavaṃ gātradīdhitipalāśabhūṣitam /
BhāMañj, 5, 332.1 sakaustubhaṃ prabhācakraṃ bibhrāṇaḥ pallavāruṇam /
BhāMañj, 13, 62.1 madhumāsa ivāśokaḥ sahasā śuṣkapallavaḥ /
BhāMañj, 15, 64.1 evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ /
Gītagovinda
GītGov, 2, 6.2 bandhujīvamadhurādharapallavam ullasitasmitaśobham //
GītGov, 2, 8.1 vipulapulakabhujapallavavalayitaballavayuvatisahasram /
GītGov, 3, 23.1 bhrūpallavam dhanuḥ apāṅgataraṅgitāni bāṇāḥ guṇaḥ śravaṇapāliḥ iti smareṇa /
GītGov, 10, 14.1 smaragaralakhaṇḍanam mama śirasi maṇḍanam dehi padapallavam udāram /
GītGov, 11, 34.1 vitatabahuvallinavapallavaghane /
GītGov, 11, 48.2 smitarucirucirasamullasitādharapallavakṛtaratilobham //
GītGov, 12, 1.2 sarasamanasam dṛṣṭvā rādhām muhuḥ navapallavaprasavaśayane nikṣiptākṣīm uvāca hariḥ priyām //
GītGov, 12, 2.2 tava padapallavavairiparābhavam idam anubhavatu suveśam //
Kathāsaritsāgara
KSS, 2, 6, 27.1 rativallīnavodbhinnamiva pallavamujjvalam /
KSS, 4, 2, 5.1 vinīlapallavaśyāmamukhau sātha payodharau /
KSS, 5, 2, 7.1 tasyāṃ ca mārutādhūtamṛdupādapapallavaiḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 71.2 śigrau śobhāñjanastīkṣṇagandho mūlakapallavaḥ //
Rasaratnasamuccaya
RRS, 12, 94.2 vandhyāpaṭolanirguṇḍīsugandhānimbapallavāḥ //
Rasendracintāmaṇi
RCint, 8, 21.2 pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //
Rasendrasārasaṃgraha
RSS, 1, 184.1 badarīpallavotthena kalkena lepayedbhiṣak /
Rasārṇava
RArṇ, 2, 80.1 gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam /
RArṇ, 11, 109.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
RArṇ, 13, 20.1 aśvasya lālā laśunamārdrakaṃ nimbapallavam /
RArṇ, 17, 82.1 rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā /
RArṇ, 17, 84.1 śākapallavapālāśakusumaiḥ saha saṃyutam /
Rājanighaṇṭu
RājNigh, 2, 31.1 ikṣuveṇutaruvīrudādayaḥ skandhakāṇḍaphalapuṣpapallavaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 110.2, 2.0 tarava iva bhūyaḥ saṃjātapratyagrapallavāḥ //
Skandapurāṇa
SkPur, 13, 76.1 pratyagrasaṃjātaśilīndhrakandalā latādrumābhyudgatacārupallavā /
Ānandakanda
ĀK, 1, 3, 14.2 pañcamṛtpallavatvagbhiḥ pāvitaṃ jalapūritam //
ĀK, 1, 5, 17.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
ĀK, 1, 15, 23.1 puṇyarkṣe brahmavṛkṣasya pallavāni samāharet /
ĀK, 1, 15, 222.1 yuktaḥ kṛṣṇatilair ardhair bhṛṅgarājasya pallavam /
ĀK, 1, 15, 501.1 kṣīrānvitā meṣaśabdājjāyante pallavānyapi /
ĀK, 1, 15, 589.1 taraṅgānilasaṃkṣubdhaśīkārārdritapallavāḥ /
ĀK, 1, 19, 20.2 malayānilasañcāro navapallavaśobhitāḥ //
ĀK, 1, 19, 128.2 mṛṇālapadmakalhārotpalapallavanirmite //
ĀK, 1, 19, 130.2 kadalīmṛṇālakusumapallavaiḥ parikalpitām //
ĀK, 1, 20, 4.1 kundāgradantasubhagapallavādharaśobhita /
ĀK, 2, 8, 11.1 aśokapallavacchāyam andhraṃ saugandhikaṃ priye /
ĀK, 2, 9, 43.1 saptapallavasampūrṇāṃ saptapattrītyasau matā /
Āryāsaptaśatī
Āsapt, 2, 479.1 rājasi kṛśāṅgi maṅgalakalaśī sahakārapallaveneva /
Āsapt, 2, 660.2 dayitaḥ paśyatu pallavapaṅkajayor yugapad eva rucam //
Śyainikaśāstra
Śyainikaśāstra, 3, 27.1 gātrasaṃvāhanaṃ hastapallavaiśca mṛgīdṛśām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 15.2 pallavālpakṛtīnyāhustadbudhāḥ kṛṣṇavajrakam //
Caurapañcaśikā
CauP, 1, 14.1 adyāpy aśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām /
Haribhaktivilāsa
HBhVil, 1, 234.1 aśvatthapallavair mantram abhiṣiñced viśuddhaye /
HBhVil, 2, 80.2 pidadhyāt tanmukhaṃ śakravallīcūtādipallavaiḥ //
HBhVil, 2, 119.2 nīrājya śiṣyaṃ tanmūrdhni nyaset tatpallavādikam //
HBhVil, 5, 22.2 vaṃśāśmadārudharaṇītṛṇapallavanirmitam /
HBhVil, 5, 25.1 tṛṇāsane yaśohāniṃ pallave cittavibhramam /
HBhVil, 5, 169.1 atha prakaṭasaurabhodgalitamādhvikotphullasatprasūnanavapallavaprakaranamraśākhair drumaiḥ /
HBhVil, 5, 170.6 sac ca uttamaṃ yat prasūnaṃ puṣpaṃ navapallavaṃ ca /
HBhVil, 5, 172.1 pravālanavapallavaṃ marakatacchadaṃ vajramauktikaprakarakorakaṃ kamalarāganānāphalam /
HBhVil, 5, 198.1 drāghiṣṭhaśvasanasamīraṇābhitāpapramlānībhavadaruṇoṣṭhapallavānām /
HBhVil, 5, 199.1 drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām /
Haṃsadūta
Haṃsadūta, 1, 4.1 tadā niṣpandāṅgī kalitanalinīpallavakulaiḥ parīṇāhāt premnāmakuśalaśatāśaṅkihṛdayaiḥ /
Haṃsadūta, 1, 34.2 kvacit krauñcārāteḥ kavalayati kekī viṣadharaṃ vilīḍhe śallakyā balaripukarī pallavamitaḥ //
Haṃsadūta, 1, 66.1 prayatnādāvālyaṃ navakamalinīpallavakulais tvayā bhūyo yasyāḥ kṛtamahaha saṃvardhanam abhūt /
Kokilasaṃdeśa
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
KokSam, 1, 40.1 tvañcaddhūmān davahutabhujo jvālamālājaṭālān valgadbhṛṅgān vanaviṭapino bhāsurān pallavaughaiḥ /
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 76.2 pīḍyamānaṃ karaiḥ śubhrais tais tu pallavakomalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 9.2 śastaiḥ pallavapuṣpaiśca pūjayettu prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 192.2 āmrapallavasaṃyuktam aśvatthamadhukaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 223, 8.2 puṣpairvā pallavairvāpi phalairdhānyais tathāpi vā //
Sātvatatantra
SātT, 5, 22.2 dīrghāyatacaturbāhuṃ karapallavaśobhitam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 62.1 uoṃ drīṃ aśokapallavakaratale śobhane śrīṃ kṣaḥ svāhā /