Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mukundamālā
Paramānandīyanāmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 1, 80.2 sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma //
BCar, 5, 6.1 kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān /
Carakasaṃhitā
Ca, Sū., 3, 19.1 ānūpamatsyāmiṣavesavārairuṣṇaiḥ pradehaḥ pavanāpahaḥ syāt /
Ca, Sū., 3, 21.2 ghṛtaṃ vidārīṃ ca sitopalāṃ ca kuryāt pradehaṃ pavane sarakte //
Ca, Sū., 6, 34.2 varṣāsvagnibale kṣīṇe kupyanti pavanādayaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 27, 81.2 gurūṣṇā madhurā balyā bṛṃhaṇāḥ pavanāpahāḥ //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Śār., 2, 8.1 asṛṅniruddhaṃ pavanena nāryā garbhaṃ vyavasyantyabudhāḥ kadācit /
Ca, Śār., 2, 17.1 kasmāddviretāḥ pavanendriyo vā saṃskāravāhī naranāriṣaṇḍau /
Ca, Śār., 2, 18.2 śukrāśayaṃ garbhagatasya hatvā karoti vāyuḥ pavanendriyatvam //
Ca, Cik., 1, 39.2 ādityapavanacchāyāsalilaprīṇitāni ca //
Ca, Cik., 1, 73.2 strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 22, 11.1 abdhātuṃ dehasthaṃ kupitaḥ pavano yadā viśoṣayati /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 3, 139.2 varṣanta iva jīmūtāḥ savidyutpavaneritāḥ //
MBh, 1, 20, 10.5 tvaṃ mukhaṃ padmajo viprastvam agniḥ pavanastathā /
MBh, 1, 22, 4.3 vidyutpavanakampitaiḥ [... au6 Zeichenjh] /
MBh, 1, 24, 13.2 sahasraśaḥ pavanarajo'bhramohitā mahānilapracalitapādape vane //
MBh, 1, 58, 36.1 na hīmāṃ pavano rājan na nāgā na nagā mahīm /
MBh, 1, 85, 18.3 anyāṃ yoniṃ pavanāgrānusārī hitvā dehaṃ bhajate rājasiṃha //
MBh, 1, 138, 3.2 tasya kakṣadvayodbhūtapavanadhvanir utthitaḥ /
MBh, 1, 223, 7.2 ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām /
MBh, 3, 75, 15.2 devadundubhayo nedur vavau ca pavanaḥ śivaḥ //
MBh, 3, 81, 88.2 pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam /
MBh, 3, 107, 5.2 pavanālambibhir meghaiḥ pariṣvaktaṃ samantataḥ //
MBh, 3, 112, 8.2 tathā sa vātyuttamapuṇyagandhī niṣevyamāṇaḥ pavanena tāta //
MBh, 3, 143, 11.2 iti te menire sarve pavanena vimohitāḥ //
MBh, 3, 143, 16.1 mandībhūte ca pavane tasmin rajasi śāmyati /
MBh, 3, 192, 12.2 niḥśvāsaḥ pavanaś cāpi tejo 'gniś ca tavācyuta /
MBh, 3, 249, 1.3 dedīpyamānāgniśikheva naktaṃ dodhūyamānā pavanena subhrūḥ //
MBh, 3, 263, 9.1 tat teṣāṃ vānarendrāṇāṃ papāta pavanoddhutam /
MBh, 3, 267, 31.2 mahāstrair apratihatair atyagnipavanojjvalaiḥ //
MBh, 3, 292, 12.2 antarikṣe 'ntarikṣasthaḥ pavanaḥ sarvagas tathā //
MBh, 5, 108, 18.1 atrānalasakhasyāpi pavanasya niveśanam /
MBh, 5, 182, 6.2 chittvā tridhā pātayāmāsa bhūmau tato vavau pavanaḥ puṇyagandhiḥ //
MBh, 6, BhaGī 10, 31.1 pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham /
MBh, 6, 61, 55.2 tejo 'gniḥ pavanaḥ śvāsa āpaste svedasaṃbhavāḥ //
MBh, 7, 80, 11.1 kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham /
MBh, 7, 95, 31.2 prāpayan yavanāñ śīghraṃ manaḥpavanaraṃhasaḥ //
MBh, 7, 100, 15.2 kṣobhayadhvaṃ mahāvegāḥ pavanāḥ sāgaraṃ yathā //
MBh, 7, 129, 31.2 śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām //
MBh, 8, 21, 14.1 jaladaninadanisvanaṃ rathaṃ pavanavidhūtapatākaketanam /
MBh, 8, 24, 76.1 nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ /
MBh, 8, 62, 32.2 pavanadhutapatākā hrādino valgitāśvā varapuruṣaniyattās te rathāḥ śīghram īyuḥ //
MBh, 8, 63, 39.2 agnir indraś ca somaś ca pavanaś ca diśo daśa /
MBh, 8, 64, 18.2 nipetur apy uttamapuṣpavṛṣṭayaḥ surūpagandhāḥ pavaneritāḥ śivāḥ //
MBh, 9, 15, 50.2 ākrīḍad eko balavān pavanastoyadān iva //
MBh, 10, 7, 33.1 dhāvanto javanāścaṇḍāḥ pavanoddhūtamūrdhajāḥ /
MBh, 10, 18, 10.1 na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ /
MBh, 12, 49, 35.2 dadāha pavaneneddhaścitrabhānuḥ sahaihayaḥ //
MBh, 12, 145, 8.1 tato drumāṇāṃ mahatāṃ pavanena vane tadā /
MBh, 12, 145, 10.1 sajvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ /
MBh, 12, 150, 1.3 saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca //
MBh, 12, 150, 10.2 tvāṃ rakṣati sadā yena vane 'smin pavano dhruvam //
MBh, 12, 150, 11.1 vivān hi pavanaḥ sthānād vṛkṣān uccāvacān api /
MBh, 12, 150, 13.1 tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ /
MBh, 12, 151, 1.3 nāradaḥ pavane sarvaṃ śalmaler vākyam abravīt //
MBh, 12, 151, 10.2 pavana tvaṃ vane kruddho darśayātmānam ātmanā //
MBh, 12, 151, 11.2 na te bibhemi pavana yadyapi tvaṃ svayaṃprabhuḥ //
MBh, 12, 151, 12.1 ityevam uktaḥ pavanaḥ śva ityevābravīd vacaḥ /
MBh, 12, 151, 14.1 nārade yanmayā proktaṃ pavanaṃ prati tanmṛṣā /
MBh, 12, 151, 17.2 ariṣṭāḥ syuḥ sadā kruddhāt pavanānnātra saṃśayaḥ //
MBh, 12, 160, 40.2 aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau /
MBh, 12, 175, 2.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 7.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 18.1 pavanaścaiva niḥśvāsastejo 'gnir nimnagāḥ sirāḥ /
MBh, 12, 176, 9.2 naṣṭacandrārkapavanaṃ prasuptam iva saṃbabhau //
MBh, 12, 176, 15.1 agniḥ pavanasaṃyuktaḥ khāt samutpatate jalam /
MBh, 12, 177, 16.2 tathā pavanasaṃyuktaḥ pādaiḥ pibati pādapaḥ //
MBh, 12, 180, 9.2 ākāśaṃ pavano 'bhyeti jyotistam anugacchati /
MBh, 12, 180, 10.1 yatra khaṃ tatra pavanastatrāgnir yatra mārutaḥ /
MBh, 12, 183, 13.1 susukhaḥ pavanaḥ svarge gandhaśca surabhistathā /
MBh, 12, 194, 6.1 mahī mahījāḥ pavano 'ntarikṣaṃ jalaukasaścaiva jalaṃ divaṃ ca /
MBh, 12, 195, 2.1 ime śarīrair jalam eva gatvā jalācca tejaḥ pavano 'ntarikṣam /
MBh, 12, 195, 11.1 yathārciṣo 'gneḥ pavanasya vegā marīcayo 'rkasya nadīṣu cāpaḥ /
MBh, 12, 199, 10.2 adbhyo mahattaraṃ tejastejasaḥ pavano mahān //
MBh, 12, 199, 11.1 pavanācca mahad vyoma tasmāt parataraṃ manaḥ /
MBh, 12, 221, 92.1 na jātvakāle kusumaṃ kutaḥ phalaṃ papāta vṛkṣāt pavaneritād api /
MBh, 12, 273, 37.1 vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam /
MBh, 12, 287, 27.2 mṛtyur grasati bhūtāni pavanaṃ pannago yathā //
MBh, 12, 301, 10.2 sparśa evādhibhūtaṃ tu pavanaścādhidaivatam //
MBh, 13, 6, 43.1 yathāgniḥ pavanoddhūtaḥ sūkṣmo 'pi bhavate mahān /
MBh, 13, 17, 122.2 yugarūpo mahārūpaḥ pavano gahano nagaḥ //
MBh, 13, 27, 55.1 gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā /
MBh, 13, 40, 56.2 viveśa vipulaḥ kāyam ākāśaṃ pavano yathā //
MBh, 13, 62, 36.1 megheṣvambhaḥ saṃnidhatte prāṇānāṃ pavanaḥ śivaḥ /
MBh, 13, 62, 41.1 evam annaṃ ca sūryaśca pavanaḥ śukram eva ca /
MBh, 13, 82, 10.1 tatra divyāni puṣpāṇi prāvahat pavanastathā /
MBh, 13, 135, 45.1 bhūtabhavyabhavannāthaḥ pavanaḥ pāvano 'nilaḥ /
MBh, 13, 137, 2.3 pavanasya ca saṃvādam arjunasya ca bhārata //
MBh, 13, 139, 9.1 tūṣṇīṃ babhūva nṛpatiḥ pavanastvabravīt punaḥ /
MBh, 13, 142, 1.2 tūṣṇīm āsīd arjunastu pavanastvabravīt punaḥ /
MBh, 14, 16, 23.2 yadṛcchayā ca gacchantam asaktaṃ pavanaṃ yathā //
Rāmāyaṇa
Rām, Ay, 36, 14.1 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ /
Rām, Ay, 111, 6.2 kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ //
Rām, Ār, 10, 47.2 gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ //
Rām, Ki, 4, 26.1 sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ /
Rām, Ki, 27, 19.2 anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam //
Rām, Ki, 43, 16.2 pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva //
Rām, Ki, 62, 15.1 atha pavanasamānavikramāḥ plavagavarāḥ pratilabdhapauruṣāḥ /
Rām, Ki, 65, 14.2 dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ //
Rām, Ki, 65, 25.1 prasādite ca pavane brahmā tubhyaṃ varaṃ dadau /
Rām, Su, 1, 7.1 sa sūryāya mahendrāya pavanāya svayambhuve /
Rām, Su, 1, 8.1 añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye /
Rām, Su, 2, 11.2 pādapān vihagākīrṇān pavanādhūtamastakān //
Rām, Su, 13, 52.1 evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ /
Rām, Su, 36, 24.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Rām, Su, 36, 56.2 girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede //
Rām, Su, 52, 9.1 pradīptam agniṃ pavanasteṣu veśmasu cārayat //
Rām, Su, 65, 10.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Rām, Yu, 25, 4.2 samartho gatim anvetuṃ pavano garuḍo 'pi vā //
Rām, Yu, 40, 59.2 jagāmākāśam āviśya suparṇaḥ pavano yathā //
Rām, Yu, 50, 19.2 svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān //
Rām, Yu, 65, 19.1 pravāti pavanastasya sapāṃsuḥ kharadāruṇaḥ /
Rām, Yu, 97, 6.1 yasya vājeṣu pavanaḥ phale pāvakabhāskarau /
Rām, Utt, 23, 32.1 tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ /
Rām, Utt, 26, 5.1 puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ /
Rām, Utt, 28, 26.1 nirgacchatastu śakrasya paruṣaṃ pavano vavau /
Rām, Utt, 29, 14.1 eṣa hyatibalaḥ sainye rathena pavanaujasā /
Rām, Utt, 34, 21.2 jahāra rāvaṇaṃ vālī pavanastoyadaṃ yathā //
Rām, Utt, 35, 48.2 cukrodhendrāya pavanaḥ prajānām aśivāya ca //
Rām, Utt, 35, 54.1 tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ /
Saundarānanda
SaundĀ, 2, 54.2 didīpe 'bhyadhikaṃ sūryaḥ śivaśca pavano vavau //
SaundĀ, 5, 23.2 havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti //
SaundĀ, 8, 36.1 pradahan dahano 'pi gṛhyate viśarīraḥ pavano 'pi gṛhyate /
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
SaundĀ, 10, 64.2 tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam //
SaundĀ, 16, 11.1 ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ /
Amarakośa
AKośa, 1, 73.2 nabhasvadvātapavanapavamānaprabhañjanāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 3.2 ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ //
AHS, Sū., 4, 23.1 tataś cānekadhā prāyaḥ pavano yat prakupyati /
AHS, Sū., 5, 5.2 śucipṛthvasitaśvete deśe 'rkapavanāhatam //
AHS, Sū., 5, 6.2 sūryendupavanādṛṣṭam abhivṛṣṭaṃ ghanaṃ guru //
AHS, Sū., 6, 12.1 tṛṇadhānyaṃ pavanakṛl lekhanaṃ kaphapittahṛt /
AHS, Sū., 8, 47.1 āśrayaṃ pavanādīnāṃ caturtham avaśeṣayet /
AHS, Sū., 9, 2.1 ambuyonyagnipavananabhasām samavāyataḥ /
AHS, Sū., 9, 8.1 āgneyaṃ dāhabhāvarṇaprakāśapavanātmakam /
AHS, Sū., 9, 11.1 dravyam ūrdhvagamaṃ tatra prāyo 'gnipavanotkaṭam /
AHS, Sū., 15, 36.2 medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau //
AHS, Sū., 16, 13.2 niśy eva pitte pavane saṃsarge pittavaty api //
AHS, Sū., 17, 3.2 kevale pavane śleṣmasaṃsṛṣṭe surasādibhiḥ //
AHS, Śār., 3, 85.1 prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ /
AHS, Nidānasthāna, 2, 39.1 śramācca tasmin pavanaḥ prāyo raktaṃ pradūṣayan /
AHS, Nidānasthāna, 2, 48.1 pavane yogavāhitvācchītaṃ śleṣmayute bhavet /
AHS, Nidānasthāna, 4, 3.1 kaphoparuddhagamanaḥ pavano viṣvagāsthitaḥ /
AHS, Nidānasthāna, 4, 6.1 pratilomaṃ sirā gacchann udīrya pavanaḥ kapham /
AHS, Nidānasthāna, 4, 21.2 āyāsāt pavanaḥ kṣudraḥ kṣudrāṃ hidhmāṃ pravartayet //
AHS, Nidānasthāna, 7, 49.2 pavanasyordhvagāmitvaṃ tataśchardyarucijvarāḥ //
AHS, Nidānasthāna, 11, 16.1 pārśvayośca vyathā pāyau pavanasya nirodhanam /
AHS, Nidānasthāna, 11, 29.2 pavano viguṇīkṛtya svaniveśād adho nayet //
AHS, Nidānasthāna, 13, 56.2 kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham //
AHS, Nidānasthāna, 15, 1.4 aduṣṭaduṣṭaḥ pavanaḥ śarīrasya viśeṣataḥ //
AHS, Nidānasthāna, 15, 37.2 raktam āśritya pavanaḥ kuryān mūrdhadharāḥ sirāḥ //
AHS, Nidānasthāna, 15, 48.1 saśleṣmamedaḥpavanam āmam atyarthasaṃcitam /
AHS, Cikitsitasthāna, 1, 92.1 tailvakaṃ pavanajanmani jvare yojayet trivṛtayā viyojitam /
AHS, Cikitsitasthāna, 3, 71.1 kaphānubandhe pavane kuryāt kaphaharāṃ kriyām /
AHS, Cikitsitasthāna, 4, 16.2 atiyogoddhataṃ vātaṃ dṛṣṭvā pavananāśanaiḥ //
AHS, Cikitsitasthāna, 4, 34.2 pittānubandhe yoktavyā pavane tvanubandhini //
AHS, Cikitsitasthāna, 5, 8.1 mṛgādyāḥ pittakaphayoḥ pavane prasahādayaḥ /
AHS, Cikitsitasthāna, 6, 68.1 tṛṣṇāyāṃ pavanotthāyāṃ saguḍaṃ dadhi śasyate /
AHS, Cikitsitasthāna, 7, 30.2 pāyayet kāmato 'mbhas taṃ niśīthapavanāhatam //
AHS, Cikitsitasthāna, 9, 124.1 yasyoccārād vinā mūtraṃ pavano vā pravartate /
AHS, Cikitsitasthāna, 10, 81.1 yadā kṣīṇe kaphe pittaṃ svasthāne pavanānugam /
AHS, Cikitsitasthāna, 16, 34.1 snehaprāyaṃ pavanaje tiktaśītaṃ tu paittike /
AHS, Cikitsitasthāna, 21, 37.2 pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 21, 56.2 pavanapīḍitadehagatiḥ piban drutavilambitago bhavatīcchayā //
AHS, Kalpasiddhisthāna, 3, 20.2 pavanenātivamato hṛdayaṃ yasya pīḍyate //
AHS, Kalpasiddhisthāna, 5, 16.1 apānaḥ pavano vastiṃ tam āśvevāpakarṣati /
AHS, Utt., 16, 18.1 sarpiḥ purāṇaṃ pavane pitte śarkarayānvitam /
AHS, Utt., 17, 9.1 śabdavāhisirāsaṃsthe śṛṇoti pavane muhuḥ /
AHS, Utt., 17, 21.1 paripoṭaḥ sa pavanād utpātaḥ pittaśoṇitāt /
AHS, Utt., 18, 1.3 karṇaśūle pavanaje pibed rātrau rasāśitaḥ /
AHS, Utt., 21, 4.1 oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau /
AHS, Utt., 21, 53.2 pavanaśleṣmamedobhir galagaṇḍo bhaved bahiḥ /
AHS, Utt., 22, 65.1 galagaṇḍaḥ pavanajaḥ svinno niḥsrutaśoṇitaḥ /
AHS, Utt., 23, 21.1 kapāle pavane duṣṭe garbhasthasyāpi jāyate /
AHS, Utt., 36, 87.2 tailamadyakulatthāmlavarjyaiḥ pavananāśanaiḥ //
AHS, Utt., 39, 41.2 medhāṃ smṛtiṃ kāntim anāmayatvam āyuḥprakarṣaṃ pavanānulomyam /
Bhallaṭaśataka
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 287.2 anujñātaś ca saṃyāto nṛpaḥ pavanavartmanā //
BKŚS, 12, 23.2 preritaḥ pavaneneva prabalena balāhakaḥ //
BKŚS, 19, 104.1 avāc ca sahasā modaḥ kauveryāḥ pavanāhṛtaḥ /
Daśakumāracarita
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 163.1 kṣīrājyadadhitilagaurasarṣapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt //
Harṣacarita
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Harṣacarita, 2, 12.1 abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam janasya pavanamapi pātumabhūdabhilāṣo divasakarasantāpāt //
Kirātārjunīya
Kir, 5, 32.1 dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni /
Kir, 6, 2.2 pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ //
Kir, 6, 25.1 anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam /
Kir, 16, 52.2 mahāvanānīva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā //
Kumārasaṃbhava
KumSaṃ, 4, 27.2 yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 98.1 pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhāṃ /
Kūrmapurāṇa
KūPur, 1, 48, 22.2 bhūmau rasātale caiva ākāśe pavane 'nale /
KūPur, 2, 2, 7.2 nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ //
KūPur, 2, 38, 21.2 anivartikā gatistasya pavanasyāmbare yathā //
Laṅkāvatārasūtra
LAS, 2, 38.1 ghanāḥ khe pavanaṃ kena smṛtirmeghaḥ kathaṃ bhavet /
LAS, 2, 79.1 vahneḥ śikhā katyaṇukā pavane hyaṇavaḥ kati /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 101.55 taraṃgā hyudadher yadvat pavanapratyayeritāḥ /
LAS, 2, 102.1 ālayaughastathā nityaṃ viṣayapavaneritaḥ /
LAS, 2, 154.11 tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogāt pravartamānā anuśrūyate /
Liṅgapurāṇa
LiPur, 1, 42, 21.2 jīvaścendurmahātejā bhāskaraḥ pavano'nalaḥ //
LiPur, 1, 54, 44.2 varṣayantyeva jagatāṃ hitāya pavanājñayā //
LiPur, 1, 59, 10.1 pavano yastu loke'sminpārthivo vahnirucyate /
LiPur, 1, 59, 13.2 arciṣmānpavanaḥ so'gnir niṣprabho jāṭharaḥ smṛtaḥ //
LiPur, 1, 81, 43.2 upahāre tathā tuṣṭirvyañjane pavanaḥ svayam //
LiPur, 1, 88, 46.1 pavano hi yathā grāhyo vicaransarvamūrtiṣu /
LiPur, 1, 91, 69.1 yathā vṛkṣāt phalaṃ pakvaṃ pavanena samīritam /
LiPur, 1, 103, 42.2 kṣmābagnikhendusūryātmapavanātmā yato bhavaḥ //
LiPur, 2, 9, 55.1 kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām /
LiPur, 2, 12, 4.1 khātmenduvahnisūryāṃbhodharāpavana ityapi /
LiPur, 2, 13, 9.1 pavanātmā budhairdeva īśāna iti kīrtyate /
LiPur, 2, 13, 9.2 īśānasya jagatkarturdevasya pavanātmanaḥ //
LiPur, 2, 14, 27.1 prabhuṃ tatpuruṣaṃ devaṃ pavanaṃ pavanātmakam /
Matsyapurāṇa
MPur, 70, 3.2 puṣpite pavanotphullakahlārasarasastaṭe //
MPur, 93, 52.2 varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ /
MPur, 113, 72.2 sarvatra sukhasaṃsparśā niḥśabdāḥ pavanāḥ śubhāḥ //
MPur, 117, 11.1 niruddhapavanairdeśair nīlaśādvalamaṇḍitaiḥ /
MPur, 120, 5.1 kācitkamalagandhābhā niḥśvāsapavanāhṛtaiḥ /
MPur, 125, 40.2 asaṅgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ //
MPur, 133, 37.2 avadātāḥ patākāstu babhūvuḥ pavaneritāḥ //
MPur, 135, 66.1 śarabhānaṣṭapādāṃśca apaḥ pavanameva ca /
MPur, 136, 67.2 puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ //
MPur, 148, 83.2 pavano'ṅkuśapāṇistu vistāritamahājavaḥ //
MPur, 153, 144.1 tata śakro dhaneśaśca varuṇaḥ pavano'nalaḥ /
MPur, 154, 458.1 svavāhanaiḥ pavanavidhūtacāmaraiś caladhvajairvrajata vihāraśālibhiḥ /
MPur, 154, 469.1 vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam /
MPur, 162, 38.2 bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ //
MPur, 166, 8.1 sparśaḥ prāṇaśca ceṣṭā ca pavane saṃśritā guṇāḥ /
MPur, 166, 17.2 naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte //
MPur, 166, 24.1 nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram /
MPur, 167, 22.1 naṣṭacandrārkapavane naṣṭaparvatabhūtale /
MPur, 174, 40.2 pavanādhikasaṃpātaṃ gaganakṣobhaṇaṃ khagam //
MPur, 174, 50.2 pavanāviddhanirghoṣaṃ saṃpradīptahutāśanam //
Meghadūta
Megh, Pūrvameghaḥ, 8.1 tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayādāśvasantyaḥ /
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Megh, Pūrvameghaḥ, 14.1 adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
Suśrutasaṃhitā
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 14, 37.2 pavanaś ca paraṃ lopaṃ yāti tasmāt prayatnataḥ //
Su, Sū., 19, 22.1 ajīrṇāt pavanādīnāṃ vibhramo balavān bhavet /
Su, Sū., 28, 9.1 kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ /
Su, Sū., 28, 16.2 tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye //
Su, Sū., 35, 28.1 prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ /
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 41, 8.2 viyatpavanajātābhyāṃ vṛddhimāpnoti mārutaḥ //
Su, Sū., 42, 3.1 ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 45, 110.1 peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ /
Su, Sū., 45, 214.2 sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu //
Su, Sū., 46, 16.2 kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ //
Su, Sū., 46, 396.2 rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ //
Su, Sū., 46, 411.2 pītāḥ sadyobalakarā bhedinaḥ pavanāpahāḥ //
Su, Sū., 46, 527.1 avidagdhaḥ kaphaṃ pittaṃ vidagdhaḥ pavanaṃ punaḥ /
Su, Nid., 1, 14.2 udāno nāma yastūrdhvam upaiti pavanottamaḥ //
Su, Nid., 3, 14.1 pavane 'nuguṇe sā tu niretyalpā viśeṣataḥ /
Su, Nid., 7, 9.1 saśūlam ānāhavad ugraśabdaṃ satodabhedaṃ pavanātmakaṃ tat /
Su, Nid., 10, 4.1 vātātmako 'sitamṛduḥ paruṣo 'ṅgamardasambhedatodapavanajvaraliṅgayuktaḥ /
Su, Nid., 10, 13.2 tāmādiśet pavanapittakaphaprakopād ghorām asukṣayakarīm iva kālarātrim //
Su, Nid., 11, 23.1 todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo 'ruṇo vā pavanātmakastu /
Su, Nid., 13, 14.2 pāṣāṇagardabhaṃ vidyādbalāsapavanātmakam //
Su, Nid., 16, 56.2 taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu //
Su, Śār., 4, 80.1 prakṛtimiha narāṇāṃ bhautikīṃ kecidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ /
Su, Śār., 6, 32.1 kṣipreṣu tatra sataleṣu hateṣu raktaṃ gacchatyatīva pavanaś ca rujaṃ karoti /
Su, Śār., 7, 8.3 karotyanyān guṇāṃścāpi svāḥ sirāḥ pavanaścaran //
Su, Cik., 1, 3.2 tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ āgantur api puruṣapaśupakṣivyālasarīsṛpaprapatanapīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛṅgacakreṣuparaśuśaktikuntādyāyudhābhighātanimittaḥ /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 2, 24.1 raktakṣayādrujastatra karoti pavano bhṛśam /
Su, Cik., 4, 9.2 nāḍīṃ dattvāsthani bhiṣak cūṣayetpavanaṃ balī //
Su, Cik., 8, 8.1 āṭopaṃ gudaśūlaṃ ca karoti pavano bhṛśam /
Su, Cik., 15, 7.2 tadanalapavanārkavāsavāste saha lavaṇāmbudharair diśantu śāntim //
Su, Cik., 18, 43.2 saṃsvedya gaṇḍaṃ pavanotthamādau nāḍyānilaghnauṣadhapatrabhaṅgaiḥ //
Su, Cik., 29, 12.29 kiṃcid ātapapavanān vā seveta punaścāntaḥ praviśet /
Su, Cik., 35, 30.2 pavanāviddhatoyasya velā vegamivodadheḥ //
Su, Cik., 37, 77.2 snehādagnivadhotkleśau nirūhāt pavanādbhayam //
Su, Cik., 37, 78.2 naivaṃ pittakaphotkleśau syātāṃ na pavanādbhayam //
Su, Cik., 38, 15.2 tadahastasya pavanādbhayaṃ balavadiṣyate //
Su, Cik., 38, 16.2 paścādagnibalaṃ matvā pavanasya ca ceṣṭitam //
Su, Cik., 40, 56.1 tailaṃ kaphe savāte syāt kevale pavane vasām /
Su, Ka., 5, 52.2 tadā pavanamudvṛttaṃ snehādyaiḥ samupācaret //
Su, Ka., 8, 7.2 aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ //
Su, Utt., 8, 8.2 ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca //
Su, Utt., 8, 11.2 catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva /
Su, Utt., 9, 25.1 pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ /
Su, Utt., 17, 29.1 payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu /
Su, Utt., 17, 33.2 tailaṃ sthirādau madhure ca yadgaṇe tathāṇutailaṃ pavanāsṛgutthayoḥ //
Su, Utt., 39, 112.2 pañcamūlīkaṣāyaṃ tu pācanaṃ pavanajvare //
Su, Utt., 39, 131.1 amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate /
Su, Utt., 41, 30.2 taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca //
Su, Utt., 42, 10.2 te te vikārāḥ pavanātmakāśca bhavanti gulme 'nilasaṃbhave tu //
Su, Utt., 42, 45.2 tailena śamayet pīto gulmaṃ pavanasaṃbhavam //
Su, Utt., 42, 88.2 āśukārī hi pavanastasmāt taṃ tvarayā jayet //
Su, Utt., 47, 24.2 madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai //
Su, Utt., 47, 57.1 āsādayan pavanamāhṛtamaṅganābhiḥ kahlārapadmadalaśaivalasaṃcayeṣu /
Su, Utt., 47, 57.2 kāntair vanāntapavanaiḥ parimṛśyamānaḥ śaktaścared bhavanakānanadīrghikāsu //
Su, Utt., 49, 18.2 hanyāt kṣīraghṛtaṃ pītaṃ chardiṃ pavanasaṃbhavām //
Su, Utt., 51, 56.1 yathāgniriddhaḥ pavanānuviddho vajraṃ yathā vā surarājamuktam /
Su, Utt., 53, 3.1 atyuccabhāṣaṇaviṣādhyayanātigītaśītādibhiḥ prakupitāḥ pavanādayastu /
Su, Utt., 55, 11.1 manyāgalastambhaśirovikārā jṛmbhopaghātāt pavanātmakāḥ syuḥ /
Su, Utt., 55, 14.1 udgāravege 'bhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ /
Su, Utt., 57, 5.2 sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti //
Su, Utt., 62, 11.1 sarvātmake pavanapittakaphā yathāsvaṃ saṃharṣitā iva ca liṅgamudīrayanti //
Tantrākhyāyikā
TAkhy, 2, 214.1 sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
Viṣṇupurāṇa
ViPur, 1, 9, 68.3 indras tvam agniḥ pavano varuṇaḥ savitā yamaḥ /
ViPur, 1, 17, 47.2 tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham /
ViPur, 1, 19, 22.1 tathety uktvātha so 'pyenaṃ viveśa pavano laghuḥ /
ViPur, 1, 19, 24.2 papau janārdanaḥ kruddhaḥ sa yayau pavanaḥ kṣayam //
ViPur, 1, 19, 25.1 kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate /
ViPur, 3, 11, 91.1 agnirāpyāyayatvannaṃ pārthivaṃ pavaneritaḥ /
ViPur, 3, 12, 10.1 noccairhaset saśabdaṃ ca na muñcetpavanaṃ budhaḥ /
ViPur, 5, 7, 13.1 te hi duṣṭaviṣajvālātaptāmbupavanokṣitāḥ /
ViPur, 5, 7, 50.1 yasyākhilaṃ mahīvyomajalāgnipavanātmakam /
ViPur, 5, 11, 12.1 vatsāśca dīnavadanāḥ pavanākampikandharāḥ /
ViPur, 5, 21, 16.2 ityuktaḥ pavano gatvā sarvamāha śacīpatim /
ViPur, 6, 7, 45.1 prāṇāyāmena pavanaiḥ pratyāhāreṇa cendriyaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 34.2 pavanakṣobhasaṃjātavīcīśatasamākulam //
ViSmṛ, 8, 29.1 satyena vāti pavanaḥ //
ViSmṛ, 30, 7.1 na vāti caṇḍapavane //
Yājñavalkyasmṛti
YāSmṛ, 3, 172.2 ākāśapavanajyotirjalabhūtimirais tathā //
Śatakatraya
ŚTr, 2, 7.1 draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ ghrātavyeṣv api kiṃ tadāsyapavanaḥ śravyeṣu kiṃ tadvacaḥ /
ŚTr, 2, 90.1 srajo hṛdyāmodā vyajanapavanaś candrakiraṇāḥ parāgaḥ kāsāro malayajarajaḥ śīdhu viśadam /
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 22.1 paṭutaradavadāhocchuṣkasasyaprarohāḥ paruṣapavanavegotkṣiptasaṃśuṣkaparṇāḥ /
ṚtuS, Prathamaḥ sargaḥ, 24.1 vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam /
ṚtuS, Prathamaḥ sargaḥ, 25.1 jvalati pavanavṛddhaḥ parvatānāṃ darīṣu sphuṭati paṭuninādaiḥ śuṣkavaṃśasthalīṣu /
ṚtuS, Prathamaḥ sargaḥ, 26.2 pariṇatadalaśākhānutpatanprāṃśuvṛkṣānbhramati pavanadhūtaḥ sarvato'gnirvanānte //
ṚtuS, Dvitīyaḥ sargaḥ, 23.1 kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 24.1 mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva /
ṚtuS, Tṛtīyaḥ sargaḥ, 4.2 saṃlakṣyate pavanavegacalaiḥ payodai rājeva cāmaraśatair upavījyamānaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 11.2 mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi //
ṚtuS, Tṛtīyaḥ sargaḥ, 12.2 dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 15.2 utkaṇṭhayatyatitarāṃ pavanaḥ prabhāte pattrāntalagnatuhināmbuvidhūyamānaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.1 drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 17.2 kurvanti kāmaṃ pavanāvadhūtāḥ paryutsukaṃ mānasamaṅganānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.1 rucirakanakakāntīn muñcataḥ puṣparāśīnmṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.1 ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ puṃskokilasya virutaṃ pavanaḥ sugandhiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.2 cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.1 malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 18.1 mṛdur anukūlaḥ snigdhapavanaḥ tadvad vīnāś ca śasyante /
Amaraughaśāsana
AmarŚās, 1, 72.1 yatra mūlakande pavanodayaḥ manasa udayaḥ tapanodayaḥ jīvodayaḥ śabdodayaḥ mātṛkākṣarodayaś ceti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 3.0 tatrāgnipavanotkaṭam ūrdhvagamam bhūmitoyaguṇam adhogamam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.2 yathā citrakavad agnipavanotkaṭāyā api dantyā virecanatvam mṛdvīkāvad bhūmitoyaguṇādhikasyāpi madhukasya vamanatvam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 377.2 samīraṇo mātariśvā pavanaśca sadāgatiḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 23.1 yogeśvarāṇāṃ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām /
BhāgPur, 4, 24, 22.2 padmakośarajo dikṣu vikṣipatpavanotsavam //
Bhāratamañjarī
BhāMañj, 1, 12.2 avāpa dharmapavanasurendrāśvisamudbhavān //
BhāMañj, 1, 323.2 yayau tadeva cūtālīsaṃsarpipavanaṃ vanam //
BhāMañj, 1, 1344.1 vipulāḥ prāṃśavo yasminhayāḥ pavanaraṃhasaḥ /
BhāMañj, 6, 205.1 bhīṣmo 'pi sātyakiṃ viddhvā dhvajaṃ pavanajanmanaḥ /
BhāMañj, 6, 226.2 tatpakṣapavanasphārairdīrṇāmiva sahasradhā //
BhāMañj, 6, 497.2 patihitamanīkaṃ sāmyamāpa drutānāṃ sarayapavanapālīkampitānāṃ vanānām //
BhāMañj, 7, 54.1 tatpreṣitāṃ śastravṛṣṭiṃ pavanāstreṇa hāriṇā /
BhāMañj, 7, 275.1 tayoḥ śabdena pavanaskandasaṃghaṭṭakāriṇā /
BhāMañj, 7, 375.2 pavanākampikadalīdalālolair nijāsubhiḥ //
BhāMañj, 7, 446.2 tamāyāntaṃ śarairviddhvā nadatpavananandanaḥ //
BhāMañj, 7, 481.1 vīrānabhimukhānbāṇaviddhānpavananandanaḥ /
BhāMañj, 10, 59.1 avāpa kārapavanaṃ tīrthānyālokayañśanaiḥ /
BhāMañj, 13, 226.1 pavanāghaṭṭitāmbhojavanaparyantalambinām /
BhāMañj, 13, 232.2 duṣṭakālāya baline jīvāya pavanātmane //
BhāMañj, 13, 663.2 tadeva nārado gatvā pavanāya nyavedayat //
BhāMañj, 13, 1148.1 atha pravāti pavane kṛte cādhyayane śukaḥ /
BhāMañj, 13, 1151.2 āvaho nāma pavanastaḍidvibhramakṛnmuneḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 6.1, 1.0 nāsāpaścimamārgavāhapavanāt prāṇe 'tidīrghīkṛte candrāmbu pratisāraṇāṃ sukṛtinaḥ prāgghaṇṭikāyāḥ pathaḥ //
AmarŚās (Komm.) zu AmarŚās, 10.1, 3.0 sūryāntaḥ śaśivīcidantavadanaprāntaplavaughoragī samprāpte pavanātisaṅgaharaṇe kṣipraṃ tato dhāvitā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 9.0 dūrākāravisarpite ca pavane nābheś ca mārgasthite bandheṣu triṣu satsu so 'pi śithile madhyaprabodhe sati //
AmarŚās (Komm.) zu AmarŚās, 10.1, 19.1 anāhataninādo 'yaṃ pavanāntavinirgataḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 117.1 pāṭalā tu rase tiktā gurūṣṇā pavanāsrajit /
DhanvNigh, 6, 33.2 duṣṭakuṣṭhapavanāsravātajit syājjarākṛtavalīvināśanam //
Garuḍapurāṇa
GarPur, 1, 2, 24.1 yasyocchvāsaśca pavanaḥ taṃ devaṃ cintayāmyaham /
GarPur, 1, 4, 7.1 tasmād buddhirmanastasmāttataḥ khaṃ pavanastataḥ /
GarPur, 1, 75, 1.3 tataḥ prasūtaṃ pavanopapannaṃ karketanaṃ pūjyatamaṃ pṛthivyām //
GarPur, 1, 115, 29.2 mṛtyurgrasati bhūtāni pavanaṃ pannago yathā //
GarPur, 1, 147, 9.3 unnidratā saṃbhramaromaharṣā jṛmbhātivāktvaṃ pavanātsapittāt //
GarPur, 1, 147, 25.1 śramācca tasminpavanaḥ prāyo raktaṃ pradūṣayan /
GarPur, 1, 147, 34.2 pavanairyogavāhitvācchītaṃ śleṣmayute bhavet //
GarPur, 1, 150, 3.2 kaphoparuddhagamanapavano viṣvagāsthitaḥ //
GarPur, 1, 150, 6.2 pratilomaṃ śirā gacchedudīrya pavanaḥ kapham //
GarPur, 1, 151, 4.2 āyāsātpavanaḥ kruddhaḥ kṣudrāṃ hikkāṃ pravartayet //
GarPur, 1, 156, 50.1 pavanasyordhvagāmitvāt tataśchardyarucijvarāḥ /
GarPur, 1, 157, 18.1 prāgrūpāṅgasya sadanaṃ cirāt pavana alpakaḥ /
GarPur, 1, 160, 16.2 pārśvayośca vyathā pāyau pavanasya nirodhanam //
GarPur, 1, 160, 30.1 pavano viguṇībhūya śoṇitaṃ tadadhonayet /
GarPur, 1, 163, 14.1 kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham /
GarPur, 1, 166, 2.1 adṛṣṭaduṣṭapavanaśarīramaviśeṣataḥ /
GarPur, 1, 169, 27.2 viṣṭambhi vātalaṃ bilvaṃ priyālaṃ pavanāpaham //
Gītagovinda
GītGov, 2, 36.1 durālokastokastabakanavakāśokalatikāvikāsaḥ kāsāropavanapavano 'pi vyathayati /
GītGov, 4, 23.1 śvasitapavanam anupamapariṇāham /
GītGov, 5, 15.2 bahu manute nanu te tanusaṃgatapavanacalitam api reṇum //
GītGov, 7, 59.2 jvalati na sā malayajapavanena //
GītGov, 9, 2.1 hariḥ abhisarati vahati madhupavane /
GītGov, 11, 28.1 calamalayavanapavanasurabhiśīte /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 12.1 paryāptaṃ te pavanacalitair aṅgarāgaṃ parāgaiḥ sthāne kuryuḥ samasamudayād bandhavo bandhujīvāḥ /
Hitopadeśa
Hitop, 3, 133.3 anītipavanakṣipto 'kāryābdhau sa nimajjati //
Hitop, 3, 144.2 bhave'smin pavanodbhrāntavīcivibhramabhaṅgure /
Hitop, 3, 151.5 nītimantrapavanaiḥ samāhatāḥ saṃśrayantu girigahvaraṃ dviṣaḥ //
Kathāsaritsāgara
KSS, 1, 6, 165.2 api pavanavidhūtās tatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan //
KSS, 2, 1, 30.1 itīndravākyapavanairudbhūto hṛdi bhūpateḥ /
KSS, 3, 5, 72.2 pavanākṣiptavikṣiptais tasya senādhvajāṃśukaiḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 27.1 amlatvāt pavanaṃ hanti pittam mādhuryaśaityataḥ /
MPālNigh, Abhayādivarga, 217.2 guruḥ pittāsrapavanadāhān hanti rasāyinī //
MPālNigh, Abhayādivarga, 323.2 chilihiṇṭaḥ paraṃ vṛṣyaḥ śleṣmalaḥ pavanāpahaḥ //
MPālNigh, 2, 30.3 cakṣuṣyaṃ pavanādhmānagulmacchardibalāsajit //
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 15.1 samīraḥ pavano nityagatiḥ kampākamārutau /
Rasaprakāśasudhākara
RPSudh, 3, 8.2 pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //
Rasaratnasamuccaya
RRS, 1, 19.1 nīhārapavanodrekaniḥsahā yatra puruṣāḥ /
RRS, 5, 139.1 lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
RRS, 12, 114.1 deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām /
RRS, 13, 47.1 śleṣmoparuddhamanaḥ pavano 'tiduṣṭaḥ saṃdūṣayannanu jalānnavahāś ca nāḍīḥ /
RRS, 13, 78.1 atyuccabhāṣaṇaviṣādhyayanābhighātasaṃdūṣaṇaiḥ prakupitāḥ pavanādayas tu /
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
Rasendracintāmaṇi
RCint, 1, 11.2 jñānayogaḥ pavanayogo rasayogaśceti //
RCint, 8, 126.2 kuśalādhmāpitabhastrānavaratamuktena pavanena //
RCint, 8, 246.1 pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /
Rasārṇava
RArṇ, 1, 18.3 rasaśca pavanaśceti karmayogo dvidhā mataḥ //
RArṇ, 1, 20.1 jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt /
RArṇ, 2, 56.1 dakṣiṇasyāṃ tato rudraṃ pavanaṃ nairṛte tathā /
Rājanighaṇṭu
RājNigh, Śat., 138.2 devapriyo vandanīyaḥ pavanaś ca ṣaḍāhvayaḥ //
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Śālm., 132.1 majjaraḥ pavanaḥ proktaḥ sutṛṇaḥ snigdhapattrakaḥ /
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
RājNigh, Pānīyādivarga, 64.1 apanayati pavanadoṣaṃ dalayati kaphamāśu nāśayatyarucim /
RājNigh, Pānīyādivarga, 101.1 pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ /
RājNigh, Pānīyādivarga, 132.2 āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim //
RājNigh, Kṣīrādivarga, 55.2 balyapradaṃ pavananāśam udaśvidākhyaṃ śastaṃ kaphaśramamarudvamaneṣu gholam //
RājNigh, Śālyādivarga, 106.2 vṛṣyaḥ śramaharo rucyaḥ pavanādhmānakārakaḥ //
RājNigh, Sattvādivarga, 6.2 sparśano gandhavāhī ca pavano marudāśugaḥ //
RājNigh, Sattvādivarga, 91.1 uttaraḥ pavanaḥ snigdho mṛdur madhura eva ca /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 13.3 rasaśca pavanaśceti karmayogo dvidhā smṛtaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 43.0 pavanavadākāśasyāvasthāstu //
SarvSund zu AHS, Sū., 9, 1.2, 44.0 yathā kila pavanaḥ sparśavān na ca tasmin rūpaṃ sambhavati //
SarvSund zu AHS, Sū., 9, 1.2, 77.0 tathā pavanasya tatkarmopadeśād astitvam //
SarvSund zu AHS, Sū., 9, 2.2, 7.0 tathā agnipavananabhasāṃ samavāyāt apṛthagbhāvāt tasya dravyasya nirvṛttiḥ niṣpattiḥ //
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 2.2, 9.0 evam agnipavananabhobhiḥ samavāyikāraṇatvenopakṛtya tair etad dravyamārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 11.2, 3.0 prāyo bāhulyena ūrdhvagamaṃ dravyam agnipavanādhikaṃ bhavati //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 3.0 pitte pavana ity etat doṣavikārobhayopalakṣaṇārthaṃ vedyam //
Skandapurāṇa
SkPur, 13, 79.2 vikampayantī pavanairmanoharaiḥ surāṅganānāmalakāvalīḥ śubhāḥ //
SkPur, 13, 90.1 padmakiñjalkasampṛktapavanāgrakaraiḥ surān /
SkPur, 13, 91.2 nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
SkPur, 13, 114.2 saṃbabhūvur diśaḥ sarvāḥ pavanākampimūrtibhiḥ //
SkPur, 14, 2.2 namaḥ pavanavegāya virūpāyājitāya ca //
SkPur, 14, 4.1 namaḥ pavanarūpāya śatarūpāya vai namaḥ /
SkPur, 15, 20.2 namaḥ pavanaliṅgāya brahmaliṅgāya vai namaḥ //
SkPur, 23, 56.1 namaḥ pavanavegāya sarvajñāyājitāya ca /
Tantrasāra
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Tantrāloka
TĀ, 21, 27.2 karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ //
Ānandakanda
ĀK, 1, 2, 159.2 īśvaraṃ pavanaṃ caivamākāśaṃ ca sadāśivam //
ĀK, 1, 15, 80.2 kāmilāplīhapavanaśūlaṃ hanti bhagandarān //
ĀK, 1, 19, 25.2 ātapasvedapavanaiḥ prāṇino jvaritā iva //
ĀK, 1, 20, 33.2 pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ //
ĀK, 1, 20, 34.1 saṃmūrchitau mṛtau baddhāvubhau pavanapāradau /
ĀK, 1, 20, 36.1 sarveṣāṃ dehamūlaṃ syāttatsthairye pavanaḥ prabhuḥ /
ĀK, 1, 20, 89.2 ākṛṣya paścimaṃ tānaṃ bandhayetpavanastadā //
ĀK, 2, 8, 21.2 cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam /
Āryāsaptaśatī
Āsapt, 2, 122.2 visphurati vaijayantīpavanacchinnāpaviddheva //
Āsapt, 2, 362.2 capalāntara ghana kiṃ tava vacanīyaṃ pavanavaśyo 'si //
Āsapt, 2, 370.1 pavanopanītasaurabhadūrodakapūrapadminīlubdhaḥ /
Āsapt, 2, 585.2 anayā sevita pavana tvaṃ kiṃ kṛtamalayabhṛgupātaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
Śukasaptati
Śusa, 23, 11.4 kharaśca pavano bhīru grīṣme sarvamidaṃ kharam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.2 vijane pavanādivarjite vā deśe saumyadine dinādikāle /
Abhinavacintāmaṇi
ACint, 1, 69.2 pavanapracalārthāya śeṣabhāgaṃ parityajet //
Bhāvaprakāśa
BhPr, 6, 2, 86.2 cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt //
BhPr, 6, 2, 100.1 taccūrṇaṃ bhakṣitaṃ nityaṃ nihanti pavanāmayam /
Gheraṇḍasaṃhitā
GherS, 3, 9.2 ūrdhvajihvaḥ sthiro bhūtvā dhārayet pavanaṃ sadā /
Haribhaktivilāsa
HBhVil, 2, 124.1 varuṇaḥ pavanaś caiva dhanādhyakṣas tathā śivaḥ /
HBhVil, 2, 208.3 vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet //
HBhVil, 5, 74.1 virecya pavanaṃ pūrvaṃ saṃkocya gudamaṇḍalam /
Haṃsadūta
Haṃsadūta, 1, 23.2 śanaistāpaṃ tāsāṃ kṣaṇamapanayan yāsyati bhavān avaśyaṃ kālindīsalilaśiśiraiḥ pakṣapavanaiḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 50.1 uttambhya cibukaṃ vakṣasy utthāpya pavanaṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 17.2 bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ //
HYP, Dvitīya upadeśaḥ, 38.2 udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle //
HYP, Dvitīya upadeśaḥ, 39.2 brahmādayo 'pi tridaśāḥ pavanābhyāsatatparāḥ //
HYP, Dvitīya upadeśaḥ, 40.1 abhūvann antakabhayāt tasmāt pavanam abhyaset /
HYP, Dvitīya upadeśaḥ, 49.1 dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 50.1 tataḥ śanaiḥ savyanāḍyā recayet pavanaṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 51.2 mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 57.2 śanakair ghrāṇarandhrābhyāṃ recayet pavanaṃ sudhīḥ //
HYP, Dvitīya upadeśaḥ, 63.1 tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā /
HYP, Dvitīya upadeśaḥ, 66.1 kuṇḍalībodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam /
HYP, Tṛtīya upadeshaḥ, 75.1 anenaiva vidhānena prayāti pavano layam /
HYP, Caturthopadeśaḥ, 21.1 pavano badhyate yena manas tenaiva badhyate /
HYP, Caturthopadeśaḥ, 21.2 manaś ca badhyate yena pavanas tena badhyate //
HYP, Caturthopadeśaḥ, 23.1 mano yatra vilīyeta pavanas tatra līyate /
HYP, Caturthopadeśaḥ, 23.2 pavano līyate yatra manas tatra vilīyate //
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
HYP, Caturthopadeśaḥ, 51.2 svasthāne sthiratām eti pavano manasā saha //
Kokilasaṃdeśa
KokSam, 1, 15.2 bhṛṅgīnādairmadhuramadhuraṃ vyāharanto valante kampākūlopavanapavanā bandhavaste 'nukūlāḥ //
KokSam, 1, 19.1 dṛṣṭvā śambhuṃ gaganasaraṇāvujjihāne tvayi drāk pakṣadvandvavyajanapavanoccālitābhyo latābhyaḥ /
KokSam, 1, 76.2 tatrāpyasyāḥ salilapavanā yatra yatra prathante teṣāṃ teṣāmatiśayajuṣaḥ śīlavidyānubhāvāḥ //
KokSam, 1, 84.1 bhūṣābhogiśvasitapavanaiḥ phālanetre pradīpte svinnasyendoramṛtapṛṣatairūrjitaṃ nirgaladbhiḥ /
KokSam, 2, 28.2 narmālāpasmitalavasudhāsecanair mucyamānas tāmyatyuṣṇaśvasitapavanaiḥ so 'ti bimbādharo 'syāḥ //
KokSam, 2, 37.1 praspandante malayapavanā rundhi jālaṃ kavāṭaiḥ śambhornāmnā śaragaṇamucaṃ bhīṣayeḥ pañcabāṇam /
KokSam, 2, 51.1 mādyadbhṛṅgaiḥ kumudapavanaistarjyamānasya ghorair ātaṅkākhye sarasi luṭhato hā niśīthe niśīthe /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 6.1 saśikhaṃ pavanaṃ kṛtvā prājāpatyadvayaṃ caret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 49.2 anivṛttikā gatistasya pavanasyāmbare yathā //
SkPur (Rkh), Revākhaṇḍa, 28, 67.2 kiṃ tu tubhyaṃ guṇo hyasti dahane pavaneritaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 99.1 tvaṃ kṣitirvaruṇaścaiva pavanastvaṃ hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 13.2 dhāvamānam aviśrāntaṃ javena pavanopamam //
Sātvatatantra
SātT, 2, 36.1 candraṃ caṇḍakaraṃ pracaṇḍapavanaṃ mene sumandānilaṃ mālāṃ mālatimallikāṃ śucikalāṃ gītaṃ sphuliṅgāyitam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 60.2 manaḥpavanavegena yāti cāyāti sādhakaḥ //