Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Garuḍapurāṇa
Sarvāṅgasundarā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 81, 88.2 pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam /
MBh, 5, 108, 18.1 atrānalasakhasyāpi pavanasya niveśanam /
MBh, 12, 150, 1.3 saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca //
MBh, 12, 195, 11.1 yathārciṣo 'gneḥ pavanasya vegā marīcayo 'rkasya nadīṣu cāpaḥ /
MBh, 13, 137, 2.3 pavanasya ca saṃvādam arjunasya ca bhārata //
Rāmāyaṇa
Rām, Su, 36, 24.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Rām, Su, 65, 10.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 49.2 pavanasyordhvagāmitvaṃ tataśchardyarucijvarāḥ //
AHS, Nidānasthāna, 11, 16.1 pārśvayośca vyathā pāyau pavanasya nirodhanam /
Kūrmapurāṇa
KūPur, 2, 38, 21.2 anivartikā gatistasya pavanasyāmbare yathā //
Suśrutasaṃhitā
Su, Cik., 38, 16.2 paścādagnibalaṃ matvā pavanasya ca ceṣṭitam //
Su, Utt., 47, 24.2 madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
Garuḍapurāṇa
GarPur, 1, 156, 50.1 pavanasyordhvagāmitvāt tataśchardyarucijvarāḥ /
GarPur, 1, 160, 16.2 pārśvayośca vyathā pāyau pavanasya nirodhanam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 77.0 tathā pavanasya tatkarmopadeśād astitvam //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 17.2 bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 49.2 anivṛttikā gatistasya pavanasyāmbare yathā //