Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Amarakośa
Matsyapurāṇa
Paramānandīyanāmamālā

Aitareyabrāhmaṇa
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 18.1 amedhyābhyādhāne samāropyāgniṃ mathitvā pavamāneṣṭiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 127, 18.0 ṛksamaṃ pavamānānte bhavati //
JB, 1, 127, 21.0 padānusvāraṃ purastād gāyatraṃ bhavati padānusvāram upariṣṭāt pavamānānte //
JB, 1, 166, 24.0 ṛksamaṃ pavamānānte bhavati //
JB, 1, 166, 27.0 padānusvāraṃ purastād gāyatraṃ bhavati padānusvāram upariṣṭāt pavamānānte //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 320, 3.0 tasmād yadītarā dhuro vigāyed vy evājyadhuraś ca pavamānadhuraś ca gāyed iti //
Jaiminīyaśrautasūtra
JaimŚS, 11, 4.0 stotraṃ pratigṛhya pavamānajapaṃ japati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 1, 17.0 sadasi pavamānopākaraṇam //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 14.0 bhrājābhrāje pavamānamukhe bhavato mukhata evāsya tābhyāṃ tamo 'paghnanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 5.1 indrāya pavate mada iti pavamānahavīṃṣy etena kalpena //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 4.0 agna āyūṃṣy agne pavasvety āgnipāvamānībhyāṃ saṃvatsare saṃvatsare gārhapatyam upatiṣṭhate pavamānahavirbhir vā yajeta //
Vaitānasūtra
VaitS, 3, 12, 15.2 pavamānasarpaṇāntam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 4.1 tīrthena prapadya prāyaścittāhutayaḥ pavamānānvārambhaṇaṃ dhiṣṇyopasthānam iti kriyeta //
VārŚS, 3, 2, 2, 43.1 pavamānābhimantraṇaṃ bhakṣaṇam iti yathāchandaḥ //
VārŚS, 3, 4, 3, 1.3 ity aśvasya grīvāsu rukmaṃ pratimucya śyeno 'si gāyatra iti pavamānānumantraṇenāśvasya puccham anvārabhante //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 9.1 pavamānahavīṃṣi vā saṃvatsare saṃvatsare nirvaped etāsāṃ sthāne //
Amarakośa
AKośa, 1, 73.2 nabhasvadvātapavanapavamānaprabhañjanāḥ //
Matsyapurāṇa
MPur, 51, 4.2 pavamānātmajo hy agnirhavyavāhaḥ sa ucyate //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 17.1 sparśanaśca hariḥ proktaḥ pavamānasadāgatī /