Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Taittirīyopaniṣad
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Harṣacarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Narmamālā
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 27.1 sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 22.0 oṣadhim antardhāya chinatti na nakhena pavitre stho vaiṣṇavyāviti //
Jaiminīyaśrautasūtra
JaimŚS, 25, 13.0 pavitre rājany ānīyamāne trīṇi somasāmāni gāyet somaḥ pavata iti yāni prathamād ūrdhvam //
Kauśikasūtra
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 8, 7, 16.0 punantu mā devajanā iti pavitraṃ kṛśaram //
Khādiragṛhyasūtra
KhādGS, 1, 2, 12.0 upaviśya darbhāgre prādeśamātre pracchinatti na nakhena pavitre stho vaiṣṇavyāviti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 4.0 pavitraś caturdīkṣaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 41, 11.1 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
Taittirīyopaniṣad
TU, 1, 10, 1.2 ūrdhvapavitro vājinīvasvamṛtam asmi draviṇaṃ savarcasam /
Vaitānasūtra
VaitS, 7, 1, 2.1 taiṣyāḥ purastāt pavitraḥ //
VaitS, 7, 1, 12.1 āṣāḍhyāḥ pavitraḥ saṃsthityai //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 12.1 pavitre stho vaiṣṇavyau /
VSM, 10, 6.1 pavitre stho vaiṣṇavyau /
Ṛgveda
ṚV, 8, 101, 9.2 antaḥ pavitra upari śrīṇāno 'yaṃ śukro ayāmi te //
Carakasaṃhitā
Ca, Sū., 5, 94.1 pavitraṃ vṛṣyamāyuṣyaṃ śramasvedamalāpaham /
Ca, Sū., 5, 98.1 medhyaṃ pavitramāyuṣyamalakṣmīkalināśanam /
Mahābhārata
MBh, 1, 2, 242.1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 3, 81, 127.2 etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ //
MBh, 3, 85, 19.1 pavitro maṅgalīyaśca khyāto loke sanātanaḥ /
MBh, 3, 87, 1.3 yāni tatra pavitrāṇi puṇyānyāyatanāni ca //
MBh, 3, 118, 4.2 agastyatīrthaṃ ca pavitrapuṇyaṃ nārītīrthānyatha vīro dadarśa //
MBh, 3, 130, 7.2 indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam //
MBh, 4, 1, 1.4 puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 7, 58, 13.1 samiddhaṃ sa pavitrābhir agnim āhutibhistathā /
MBh, 12, 148, 7.1 tad eva rājñāṃ paramaṃ pavitraṃ janamejaya /
MBh, 12, 214, 11.2 dānanityaḥ pavitraśca asvapnaśca divāsvapan //
MBh, 12, 296, 37.2 yathāvad uktaṃ paramaṃ pavitraṃ niḥśokam atyantam anādimadhyam //
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 13, 16, 13.2 pavitrāṇāṃ pavitrastvaṃ gatir gatimatāṃ vara /
MBh, 13, 17, 19.1 pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇam idam uttamam /
MBh, 13, 17, 35.2 pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ //
MBh, 13, 18, 58.2 sarvadoṣāpahaṃ puṇyaṃ pavitraṃ ca yaśasvinam //
MBh, 13, 64, 2.1 pavitraṃ śucyathāyuṣyaṃ pitṝṇām akṣayaṃ ca tat /
MBh, 13, 80, 3.2 etāḥ pavitrāḥ puṇyāśca triṣu lokeṣvanuttamāḥ //
MBh, 13, 80, 12.3 gāvaḥ puṇyāḥ pavitrāśca pāvanaṃ dharma eva ca //
MBh, 13, 80, 16.2 puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ /
MBh, 13, 80, 39.1 gāvaḥ pavitrāḥ puṇyāśca pāvanaṃ paramaṃ mahat /
MBh, 13, 81, 21.1 puṇyāḥ pavitrāḥ subhagā mamādeśaṃ prayacchata /
MBh, 13, 82, 3.2 gāvaḥ śreṣṭhāḥ pavitrāśca pāvanaṃ hyetad uttamam //
MBh, 18, 5, 54.1 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
Manusmṛti
ManuS, 11, 85.2 sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk //
Rāmāyaṇa
Rām, Utt, 73, 3.2 śākāni ca pavitrāṇi bhojanārtham akalpayat //
Amarakośa
AKośa, 2, 452.2 pavitraḥ prayataḥ pūtaḥ pāṣaṇḍāḥ sarvaliṅginaḥ //
Harṣacarita
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Kātyāyanasmṛti
KātySmṛ, 1, 5.2 pavitraṃ paramaṃ puṇyaṃ smṛtivākyaṃ na laṅghayet //
Kūrmapurāṇa
KūPur, 1, 1, 113.3 ṛgyajuḥsāmasaṃjñaṃ tat pavitramamalaṃ padam //
KūPur, 1, 11, 249.1 prahīṇaśokaṃ vimalaṃ pavitraṃ surāsurair arcitapādapadmam /
KūPur, 1, 31, 37.2 vrajāmi rudraṃ śaraṇaṃ divasthaṃ mahāmuniṃ brahmamayaṃ pavitram //
KūPur, 2, 5, 22.3 namāma sarve hṛdi saṃniviṣṭaṃ pracetasaṃ brahmamayaṃ pavitram //
KūPur, 2, 22, 39.1 dve pavitre gṛhītvātha bhājane kṣālite punaḥ /
KūPur, 2, 34, 76.1 etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam /
KūPur, 2, 35, 1.2 anyat pavitraṃ vipulaṃ tīrthaṃ trailokyaviśrutam /
KūPur, 2, 36, 16.1 pavitrasalilā puṇyā kāverī vipulā nadī /
KūPur, 2, 38, 33.2 pavitraṃ śirasā vandya sarvapāpaiḥ pramucyate //
KūPur, 2, 40, 37.1 eṣā pavitrā vimalā nadī trailokyaviśrutā /
Liṅgapurāṇa
LiPur, 1, 27, 34.2 jalabhāṇḍaiḥ pavitraistu mantraistoyaṃ kṣipettataḥ //
LiPur, 1, 52, 2.2 paścimāgrāḥ pavitrāś ca prativarṣaṃ prakīrtitāḥ //
LiPur, 1, 62, 19.2 iṣṭadaṃ paramaṃ śuddhaṃ pavitramamalaṃ param //
LiPur, 1, 65, 60.1 pavitraś ca mahāṃścaiva niyato niyatāśrayaḥ /
LiPur, 1, 65, 165.1 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ /
LiPur, 1, 78, 17.2 pavitrāstu striyaḥ sarvā atreś ca kulasaṃbhavāḥ //
LiPur, 2, 18, 9.1 prājāpatyaṃ pavitraṃ ca saumyamagrāhyamavyayam /
LiPur, 2, 22, 32.1 mārgeṇārghyapavitreṇa tadākramya ca pādukam /
LiPur, 2, 25, 25.1 abhyukṣya dāpayedagnau pavitre ghṛtapaṅkite /
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
Matsyapurāṇa
MPur, 68, 39.1 puṇyaṃ pavitramāyuṣyaṃ saptamīsnapanaṃ raviḥ /
MPur, 109, 1.4 sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā //
Nāṭyaśāstra
NāṭŚ, 2, 62.1 pavitre brāhmaṇastambhe dātavyā dakṣiṇā ca gauḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 2.0 pavitrā nāma satyā saṃskṛtā arghyahetuḥ sampannā na tu viparītetyarthaḥ //
PABh zu PāśupSūtra, 4, 3, 7.3 prāha varṣā mayūraśca vāk pavitrāha brāhmaṇam //
Suśrutasaṃhitā
Su, Sū., 45, 68.1 vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam /
Su, Sū., 45, 110.2 balyaṃ pavitraṃ medhyaṃ ca viśeṣāttimirāpaham //
Su, Sū., 46, 89.2 śramātyagnihitaṃ gavyaṃ pavitramanilāpaham //
Su, Sū., 46, 103.2 pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam //
Su, Sū., 46, 330.2 pavitrā dhāraṇīyāśca pāpmālakṣmīmalāpahāḥ //
Su, Cik., 24, 75.1 pavitraṃ keśyamuṣṇīṣaṃ vātātaparajo'paham /
Su, Utt., 41, 53.1 etaddhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyamāyuṣyamatho yaśasyam /
Viṣṇupurāṇa
ViPur, 1, 4, 27.2 sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam //
ViPur, 3, 5, 23.2 pavitratākāraṇāya tasmai śuddhātmane namaḥ //
ViPur, 5, 12, 13.3 abhiṣekaṃ tayā cakre pavitrajalapūrṇayā //
Viṣṇusmṛti
ViSmṛ, 23, 57.2 gāvaḥ pavitramaṅgalyaṃ goṣu lokāḥ pratiṣṭhitāḥ //
ViSmṛ, 100, 2.1 idaṃ pavitraṃ maṅgalyaṃ svargyam āyuṣyam eva ca /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 4.2 yatpādapaṅkajaparāgapavitradehā yogarddhim āpurubhayīṃ yaduhaihayādyāḥ //
BhāgPur, 4, 4, 14.2 pavitrakīrtiṃ tam alaṅghyaśāsanaṃ bhavān aho dveṣṭi śivaṃ śivetaraḥ //
BhāgPur, 4, 21, 38.2 avāpa lakṣmīmanapāyinīṃ yaśo jagatpavitraṃ ca mahattamāgraṇīḥ //
BhāgPur, 4, 21, 49.1 aho vayaṃ hyadya pavitrakīrte tvayaiva nāthena mukundanāthāḥ /
Bhāratamañjarī
BhāMañj, 1, 198.1 astīkacaritaṃ śrutvā pavitrāṃ bhāratīṃ kathām /
BhāMañj, 1, 201.1 puṇyaṃ pavitramāyuṣyamitihāsasuradrumam /
BhāMañj, 6, 83.1 jñānāgninā dagdhapāpaḥ pavitreṇa bhaviṣyasi /
BhāMañj, 6, 116.1 rājaguhyamidaṃ cānyatpavitraṃ śṛṇu phalguṇa /
BhāMañj, 7, 258.2 pavitre śayane nidrāṃ lebhe śakrasutastataḥ //
BhāMañj, 13, 1448.1 praṇamyā brāhmaṇā eva pavitracaritavratāḥ /
BhāMañj, 13, 1506.1 amṛtāyatanaṃ gāvaḥ pavitrā rudramātaraḥ /
Garuḍapurāṇa
GarPur, 1, 15, 10.2 paṇḍitaḥ paṇḍiteḍyaśca pavitraḥ pāpamardakaḥ //
GarPur, 1, 15, 11.1 śuddhaḥ prakāśarūpaśca pavitraḥ parirakṣakaḥ /
GarPur, 1, 75, 3.2 trāsavraṇavyālavivarjitāśca karketanāste paramaṃ pavitrāḥ //
GarPur, 1, 77, 3.1 śaṅkhābjabhṛṅgārkavicitrabhaṅgā sūtrairupetāḥ paramāḥ pavitrāḥ /
GarPur, 1, 87, 62.1 cākṣuṣāḥ karmaniṣṭhāśca pavitrā bhrājinastathā /
GarPur, 1, 124, 19.2 tvadālokanamātreṇa pavitro 'smi na saṃśayaḥ //
Kathāsaritsāgara
KSS, 4, 2, 196.1 tathetyukte ca tair nāgaiḥ sa pavitre kuśāstare /
Maṇimāhātmya
MaṇiMāh, 1, 12.2 pavitradehāḥ śrīmantaḥ punaḥ kedāram āgatāḥ //
Narmamālā
KṣNarm, 2, 113.1 api nāma sa jāyeta pavitracaritaḥ kṣitau /
Rasaratnasamuccaya
RRS, 5, 9.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
Rasārṇava
RArṇ, 12, 236.1 asti martye mahāpuṇyā pavitrā dakṣiṇāpathe /
Rājanighaṇṭu
RājNigh, Śālm., 154.1 hijjalaḥ kaṭur uṣṇaś ca pavitro bhūtanāśanaḥ /
RājNigh, Pānīyādivarga, 28.1 payoṣṇīsalilaṃ rucyaṃ pavitraṃ pāpanāśanam /
RājNigh, Śālyādivarga, 135.0 nīvāro madhuraḥ snigdhaḥ pavitraḥ pathyado laghuḥ //
Skandapurāṇa
SkPur, 9, 23.2 puṇyaṃ pavitraṃ sthānaṃ vai bhaviṣyati na saṃśayaḥ //
SkPur, 9, 25.3 samantādyojanaṃ kṣetraṃ pavitraṃ tanna saṃśayaḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 1.2 tvatprasādānmahādeva pavitrāhaṃ na cānyathā /
Ānandakanda
ĀK, 1, 2, 95.3 tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam /
ĀK, 2, 2, 10.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
Bhāvaprakāśa
BhPr, 7, 3, 19.1 pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /
Dhanurveda
DhanV, 1, 52.2 tasyāstatra guṇaḥ kāryaḥ pavitraḥ sthāvaro dṛḍhaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 55.1 vyādhāśramaḥ puṇyatamaḥ pavitraḥ pāpanāśanaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
Haribhaktivilāsa
HBhVil, 1, 6.2 dīkṣā nityaṃ brāhmakāle śubhotthānaṃ pavitratā /
HBhVil, 3, 25.2 pavitram āmnāyagirām agamyaṃ brahma prapadye navanītacauram //
HBhVil, 3, 47.2 apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā /
HBhVil, 4, 236.1 yo dhārayet kṛṣṇapurīsamudbhavāṃ sadā pavitrāṃ kalikilbiṣāpahām /
HBhVil, 5, 21.2 tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 5.1 balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /
Kokilasaṃdeśa
KokSam, 1, 52.2 kaṇṭhacchāyā pratiphalati kiṃ bharturityadriputryā nidhyātaḥ san kutukanibhṛtairnetrapātaiḥ pavitraiḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 2.0 tasmāt sūtarājāt anyo dvitīya pavitratara atiśayena pavitraḥ kaḥ kila śrūyate na ko 'pi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 36.1 parāśaramataṃ puṇyaṃ pavitraṃ pāpanāśanam /
ParDhSmṛti, 5, 1.2 snātvā japet sa gāyatrīṃ pavitrāṃ vedamātaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 73.1 jñānaṃ mahatpuṇyatamaṃ pavitraṃ paṭhantyado nityaviśuddhasattvāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 16.2 mahāpavitro lokeṣu śambhunā sa vinirmitaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 15.1 evaṃ puṇyā pavitrā ca kathitā tava bhūpate /
SkPur (Rkh), Revākhaṇḍa, 28, 88.1 jaya kīrtanīya jagatāṃ pavitra jaya vṛṣāṅka bahuvidhacaritra /
SkPur (Rkh), Revākhaṇḍa, 83, 109.1 lakṣmīśca gomaye nityaṃ pavitrā sarvamaṅgalā /
SkPur (Rkh), Revākhaṇḍa, 172, 17.2 tāṃ vajraśūlikāṃ plāvya pavitrair narmadodakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 10.1 punaḥ pavitratāṃ yāti yathedaṃ kṣetramuttamam /
SkPur (Rkh), Revākhaṇḍa, 200, 17.2 gāyatrīṃ ca japed devīṃ pavitrāṃ vedamātaram //
SkPur (Rkh), Revākhaṇḍa, 227, 2.1 eṣā pavitrā vimalā nadī trailokyaviśrutā /
SkPur (Rkh), Revākhaṇḍa, 231, 31.1 etatpavitramatulaṃ hyetat pāpaharaṃ param /
Sātvatatantra
SātT, 9, 16.1 śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus tava /
Yogaratnākara
YRā, Dh., 16.1 svarṇaṃ śītaṃ pavitraṃ kṣayavamikasanaśvāsamehāsrapittakṣaiṇyakṣveḍakṣatāsrapradaragadaharaṃ svādu tiktaṃ kaṣāyam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 12, 5.1 eṣa eva pavitraḥ /