Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya kūrce kāṃsyaṃ nidhāya tiraḥpavitraṃ madhvānayati //
BaudhGS, 1, 2, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya kūrce kāṃsyaṃ nidhāya tiraḥpavitraṃ madhvānayati //
BaudhGS, 1, 3, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya visrasyedhmaṃ tris sarvābhiḥ prokṣati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 2, 5, 7.2 yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt /
BaudhGS, 2, 5, 24.3 ūrdhvapavitro vājinīva svamṛtamasmi /
BaudhGS, 2, 11, 62.1 sikatā śrāddhe pavitraṃ yady adhyavasanāya yady anvavakiraṇāya //
BaudhGS, 2, 11, 63.1 kuśāḥ kutapo dūrvā iti śrāddhe pavitraṃ yady āsanāya yadi paristaraṇāya yady utpavanāya //
BaudhGS, 2, 11, 64.1 tilāḥ śrāddhe pavitraṃ yadi dānāya yadi bhojanāya yady apāṃ saṃsarjanāya /
BaudhGS, 2, 11, 64.2 khaḍgaḥ śrāddhe pavitraṃ yadi māṃsaṃ yady asthimayaṃ pātram //
BaudhGS, 2, 11, 65.1 dauhitraḥ śrāddhe pavitraṃ yadi bhoktā yadi pariveṣṭā yady abhiśrāvayitā //
BaudhGS, 3, 7, 8.1 atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati //
BaudhGS, 3, 7, 8.1 atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 9, 4.0 sarvatra skanne bhinne chinne kṣāme viparyāse uddāhe ūnātirikte pavitranāśe pātrabhede dve mindāhutī juhoti //