Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Haṭhayogapradīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā

Arthaśāstra
ArthaŚ, 1, 12, 11.1 saṃsthānām antevāsinaḥ saṃjñālipibhiścārasaṃcāraṃ kuryuḥ //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 9, 26.1 yaścāsya paraviṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //
ArthaŚ, 4, 9, 21.1 dharmasthīye cārake bandhanāgāre vā śayyāsanabhojanoccārasaṃcārarodhabandhaneṣu tripaṇottarā daṇḍāḥ kartuḥ kārayituśca //
Carakasaṃhitā
Ca, Śār., 1, 70.2 indriyāntarasaṃcāraḥ preraṇaṃ dhāraṇaṃ ca yat //
Ca, Śār., 1, 106.1 akālādeśasaṃcārau maitrī saṃkliṣṭakarmabhiḥ /
Mahābhārata
MBh, 3, 73, 9.1 hrasvam āsādya saṃcāraṃ nāsau vinamate kvacit /
MBh, 8, 57, 6.1 eṣa śalyo rathopasthe raśmisaṃcārakovidaḥ /
MBh, 12, 59, 48.1 tathā khātavidhānaṃ ca yogasaṃcāra eva ca /
MBh, 12, 116, 2.2 kathito vākyasaṃcārastato vijñāpayāmi te //
MBh, 12, 212, 37.1 yat tamopahataṃ cittam āśu saṃcāram adhruvam /
MBh, 12, 315, 45.1 dāruṇotpātasaṃcāro nabhasaḥ stanayitnumān /
MBh, 13, 5, 17.2 śubhāḥ paryāptasaṃcārā vidyante 'sminmahāvane //
MBh, 15, 34, 2.2 vicitrapadasaṃcārā nānāśrutibhir anvitāḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
Nyāyasūtra
NyāSū, 3, 2, 58.0 alātacakradarśanavat tadupalabdhir āśusañcārāt //
Rāmāyaṇa
Rām, Ay, 40, 29.1 niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ /
Rām, Ay, 111, 18.2 vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam //
Rām, Ār, 15, 10.1 atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ /
Rām, Ār, 59, 14.1 priyakānanasaṃcārā vanonmattā ca maithilī /
Rām, Su, 12, 44.2 vanasaṃcārakuśalā nūnam eṣyati jānakī //
Rām, Yu, 94, 6.2 raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 6.1 spṛṣṭe pūyasya saṃcāro bhaved vastāvivāmbhasaḥ /
AHS, Nidānasthāna, 16, 35.1 harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate /
AHS, Utt., 17, 3.2 śrotraṃ śūnyam akasmācca syāt saṃcāravicāravat //
Bhallaṭaśataka
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 14.2 gṛhītamandasaṃcāraṃ paśyāmi sma samīpagam //
BKŚS, 10, 84.1 tena śṛṅgārasaṃcāraṃ tālavṛntatrayaṃ calat /
BKŚS, 11, 8.2 manonetrāṅgasaṃcārair anāhāryair acintayam //
BKŚS, 12, 38.2 duṣṭasaṃcāraśūnyāni mandiropavanāni vā //
BKŚS, 16, 42.2 gṛhītacārusaṃcāraṃ campām abhimukho 'gamam //
BKŚS, 20, 64.1 so 'yaṃ mārutasaṃcāras tāmras tuṅganakhāṅguliḥ /
BKŚS, 21, 99.2 paṅgubhaṅgurasaṃcārā cirāt prāpad dṛḍhodyamam //
BKŚS, 21, 144.2 skhaladālāpasaṃcāraṃ mahāpāśupataṃ puraḥ //
BKŚS, 25, 7.2 madamantharasaṃcāro bahujalpann upāgamat //
BKŚS, 28, 4.2 padamantharasaṃcāro yac cāvicchinnasaṃtatiḥ //
BKŚS, 28, 6.1 tenāntaḥpurasaṃcāravārastrīcaraṇocitaḥ /
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kāmasūtra
KāSū, 5, 2, 11.2 anyatra dṛṣṭasaṃcārastadbhartā yatra nāyakaḥ /
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
Liṅgapurāṇa
LiPur, 1, 41, 19.2 saṃhṛtya prāṇasañcāraṃ pāṣāṇa iva niścalaḥ //
Matsyapurāṇa
MPur, 33, 20.1 naur upaplavasaṃcāro yatra nityaṃ bhaviṣyati /
MPur, 117, 2.2 pakṣiṇāmapi saṃcārairvinā siddhagatiṃ śubhām //
MPur, 130, 1.3 cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam //
MPur, 150, 155.2 saṃcārāstreṇa saṃdhāya bāṇamekaṃ sasarja saḥ //
MPur, 150, 156.2 saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam //
MPur, 154, 586.2 mandire mandasaṃcāraḥ śanairgirisutāyutaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 16.0 japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ //
Suśrutasaṃhitā
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 172.1 tārānakṣatrasaṃcārair jāgaraiḥ svapnajair api /
YāSmṛ, 3, 174.2 indriyāntarasaṃcāra icchā dhāraṇajīvite //
Śatakatraya
ŚTr, 2, 11.2 yatas tannetrasañcārasūciteṣu pravartate //
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
ŚTr, 2, 96.1 asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye /
Amaraughaśāsana
AmarŚās, 1, 52.1 mūlakandollāsitakuṇḍalinīsaṃcāralakṣaṇo mokṣaḥ //
Bhāratamañjarī
BhāMañj, 1, 893.1 nṛṇām adeśakālajñāḥ saṃcāraḥ kila vāsare /
BhāMañj, 6, 267.1 niruddhaśarasaṃcāro yatnena śatamanyujaḥ /
BhāMañj, 13, 1773.2 jāte niḥśabdasaṃcāre bhīṣmavaktrāvalokini //
BhāMañj, 14, 63.1 tathā durlakṣyasaṃcāro garbhamātmā pradhāvati /
BhāMañj, 14, 190.2 nakulo laghusaṃcāro yajñabhūmimupāyayau //
Garuḍapurāṇa
GarPur, 1, 167, 34.2 harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate /
Kathāsaritsāgara
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
Kṛṣiparāśara
KṛṣiPar, 1, 71.1 atha grahasaṃcāre vṛṣṭijñānam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 16.0 yatheṣṭasaṃcāramātra eva kila ghuṇasya kartṛtā nanu viśiṣṭasaṃniveśākṣaranirmitau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 1.0 vacanaṃ bhāṣaṇam ādānaṃ grahaṇaṃ saṃhlādaḥ ānandaḥ visargo malaviyogaḥ vihṛtiḥ sañcāraḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ heturuktaścikitsakaiḥ abhiprāyārtham rasasaṃcārād vividhavarṇam svabalotkarṣāt raukṣyālpasnehādayaḥ trasaratantujātam //
Rājanighaṇṭu
RājNigh, Śālm., 154.2 vātāmayaharo nānāgrahasaṃcāradoṣajit //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
Tantrasāra
TantraS, Trayodaśam āhnikam, 38.0 khecarīyaṃ khasaṃcāram sthitibhyāṃ khāmṛtāśanāt //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
Ānandakanda
ĀK, 1, 19, 20.2 malayānilasañcāro navapallavaśobhitāḥ //
ĀK, 1, 19, 91.1 malayānilasañcāraśamitaśramavāriṇi /
Āryāsaptaśatī
Āsapt, 2, 157.1 kitava prapañcitā sā bhavatā mandākṣamandasañcārā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 74.2, 5.0 indriyāntarasaṃcāro'pi manasa eva yathā cakṣuḥ parityajya manaḥ sparśanamadhitiṣṭhatītyādi //
Śukasaptati
Śusa, 11, 4.7 so 'pi kāminīdṛṣṭisañcāracaturo viveda tadākūtam /
Śyainikaśāstra
Śyainikaśāstra, 5, 34.1 sarvatrāsārasaṃcārakaluṣe saridambuni /
Śyainikaśāstra, 6, 28.1 mārgaṇe mandasañcāro maṇḍalasya sadeṣyate /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 42.2 mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate //
HYP, Tṛtīya upadeshaḥ, 86.2 śanaiḥ śanaiḥ prakurvīta vāyusaṃcārakāraṇāt //
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 28.2 nadīparvatasaṃcāre prāyaścittaṃ vinirdiśet //