Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Pañcārthabhāṣya
Śatakatraya
Amaraughaśāsana
Mṛgendraṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Śukasaptati
Śyainikaśāstra
Haṭhayogapradīpikā

Arthaśāstra
ArthaŚ, 4, 9, 21.1 dharmasthīye cārake bandhanāgāre vā śayyāsanabhojanoccārasaṃcārarodhabandhaneṣu tripaṇottarā daṇḍāḥ kartuḥ kārayituśca //
Mahābhārata
MBh, 8, 57, 6.1 eṣa śalyo rathopasthe raśmisaṃcārakovidaḥ /
Rāmāyaṇa
Rām, Su, 12, 44.2 vanasaṃcārakuśalā nūnam eṣyati jānakī //
Rām, Yu, 94, 6.2 raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 17, 3.2 śrotraṃ śūnyam akasmācca syāt saṃcāravicāravat //
Bhallaṭaśataka
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 38.2 duṣṭasaṃcāraśūnyāni mandiropavanāni vā //
BKŚS, 28, 6.1 tenāntaḥpurasaṃcāravārastrīcaraṇocitaḥ /
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Matsyapurāṇa
MPur, 130, 1.3 cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam //
MPur, 150, 155.2 saṃcārāstreṇa saṃdhāya bāṇamekaṃ sasarja saḥ //
MPur, 150, 156.2 saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 16.0 japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ //
Śatakatraya
ŚTr, 2, 11.2 yatas tannetrasañcārasūciteṣu pravartate //
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
Amaraughaśāsana
AmarŚās, 1, 52.1 mūlakandollāsitakuṇḍalinīsaṃcāralakṣaṇo mokṣaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 16.0 yatheṣṭasaṃcāramātra eva kila ghuṇasya kartṛtā nanu viśiṣṭasaṃniveśākṣaranirmitau //
Rājanighaṇṭu
RājNigh, Śālm., 154.2 vātāmayaharo nānāgrahasaṃcāradoṣajit //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
Tantrasāra
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
Ānandakanda
ĀK, 1, 19, 91.1 malayānilasañcāraśamitaśramavāriṇi /
Śukasaptati
Śusa, 11, 4.7 so 'pi kāminīdṛṣṭisañcāracaturo viveda tadākūtam /
Śyainikaśāstra
Śyainikaśāstra, 5, 34.1 sarvatrāsārasaṃcārakaluṣe saridambuni /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 86.2 śanaiḥ śanaiḥ prakurvīta vāyusaṃcārakāraṇāt //