Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 5.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 5, 10.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
Gautamadharmasūtra
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
Gopathabrāhmaṇa
GB, 2, 1, 25, 14.0 atha yat pavitravati mārjayante śāntir vai bheṣajam āpaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 81, 9.0 tad udīcīnadaśaṃ pavitravatyā vitanoti pavitraṃ te vitataṃ brahmaṇaspata iti samaṣṭyai //
Kauṣītakibrāhmaṇa
KauṣB, 3, 9, 16.0 atha yat pavitravati mārjayante //
KauṣB, 5, 9, 10.0 atha yat pavitravati mārjayante tasyoktaṃ brāhmaṇam //
Kāṭhakasaṃhitā
KS, 15, 5, 9.0 sa yadā śṛto bhavaty atha tat pātram āśvattham apidhāya pavitravatyājyam ānayati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 8.3 somāya pavitravate /
Taittirīyasaṃhitā
TS, 6, 4, 5, 24.0 pavitravanto 'nye grahā gṛhyante //
TS, 6, 4, 6, 21.0 pavitravān antaryāmo gṛhyate prāṇāpānayor vidhṛtyai //
Vaitānasūtra
VaitS, 1, 3, 18.1 apo divyā iti tisṛbhiḥ pavitravati mārjayante //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 18.1 pavitravaty ājye 'karṇān āvapati //
ĀpŚS, 19, 21, 3.1 tāni pavitravatyājya āvapati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 1.1 pavitravati saṃvapati /
Ṛgveda
ṚV, 1, 160, 3.1 sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā /
ṚV, 9, 73, 3.1 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam /
ṚV, 9, 101, 4.2 pavitravanto akṣaran devān gacchantu vo madāḥ //
ṚV, 10, 27, 17.2 dvā dhanum bṛhatīm apsv antaḥ pavitravantā carataḥ punantā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 10.0 idam āpa iti tṛcenāntarvedi pavitravati mārjayante //