Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Amarakośa
Bhallaṭaśataka
Matsyapurāṇa
Abhidhānacintāmaṇi
Dhanvantarinighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda

Atharvaveda (Paippalāda)
AVP, 1, 77, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVP, 1, 78, 3.2 yo no dveṣṭy araṇo yaḥ sanābhiḥ pavir iva nemer adharaḥ so astu //
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 6.2 supaviḥ sunābhiḥ prati tiṣṭhordhvaḥ //
AVŚ, 7, 84, 3.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVŚ, 12, 5, 20.0 kṣurapavir īkṣamāṇā vāśyamānābhisphūrjati //
AVŚ, 12, 5, 55.0 kṣurapavir mṛtyur bhūtvā vidhāva tvam //
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 5.4 śivā tvaṃ mahyamedhi kṣurapavir jārebhyaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 97, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 129, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 129, 7.0 sa eṣa vajraḥ kṣurapavir bṛhadrathantarayoḥ proḍhaḥ puruṣa eva //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 14, 24.0 taṃ marutaḥ kṣurapavinā vyayuḥ //
MS, 2, 5, 9, 31.0 tasya devāḥ kṣurapavi śiro 'kurvan //
Taittirīyasaṃhitā
TS, 2, 1, 5, 7.8 kṣurapavir vā eṣā lakṣmī yat tūparaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 30.3 uttamena pavinorjasvantaṃ madhumantaṃ payasvantam /
Ṛgveda
ṚV, 1, 34, 2.1 trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ /
ṚV, 1, 64, 11.1 hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān /
ṚV, 1, 88, 2.2 rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma //
ṚV, 1, 139, 3.3 pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye //
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 1, 168, 8.1 prati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṃ vācam udīrayanti /
ṚV, 1, 180, 1.2 hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe //
ṚV, 5, 31, 5.2 anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn //
ṚV, 5, 52, 9.2 uta pavyā rathānām adrim bhindanty ojasā //
ṚV, 5, 58, 6.1 yat prāyāsiṣṭa pṛṣatībhir aśvair vīᄆupavibhir maruto rathebhiḥ /
ṚV, 5, 62, 2.2 viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta //
ṚV, 6, 8, 5.2 pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā //
ṚV, 6, 54, 3.2 no asya vyathate paviḥ //
ṚV, 7, 8, 2.2 vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe //
ṚV, 7, 69, 1.2 ghṛtavartaniḥ pavibhī rucāna iṣāṃ voᄆhā nṛpatir vājinīvān //
ṚV, 8, 20, 2.1 vīᄆupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ /
ṚV, 9, 50, 1.2 vāṇasya codayā pavim //
ṚV, 10, 3, 6.1 asya śuṣmāso dadṛśānapaver jehamānasya svanayan niyudbhiḥ /
ṚV, 10, 27, 6.2 ghṛṣuṃ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ //
ṚV, 10, 180, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
Ṛgvedakhilāni
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
Amarakośa
AKośa, 1, 56.2 hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ //
Bhallaṭaśataka
BhallŚ, 1, 17.2 pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ //
Matsyapurāṇa
MPur, 154, 35.2 adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 94.2 śatakoṭiḥ paviḥ śambo dambholirbhiduraṃ bhiduḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 43.2 dīptāgnikṛtpavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
DhanvNigh, 6, 47.2 hīrakaṃ bhiduraṃ vajraṃ sadratnamaśaniḥ paviḥ /
Rasamañjarī
RMañj, 3, 34.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
Rasaratnasamuccaya
RRS, 2, 54.2 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RRS, 16, 152.1 śulbaṃ tālakagandhakau jalanidheḥ pheno 'gnigarbhāśayaḥ kāntāyo lavaṇāni hemapavayo nīlāṃjanaṃ tutthakam /
Rasaratnākara
RRĀ, V.kh., 2, 22.1 kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim /
RRĀ, V.kh., 3, 59.1 eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /
RRĀ, V.kh., 3, 128.2 pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //
RRĀ, V.kh., 7, 44.1 marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /
RRĀ, V.kh., 18, 1.2 atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //
Rasendracintāmaṇi
RCint, 3, 46.2 ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram /
RCint, 7, 57.1 vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /
Rasendracūḍāmaṇi
RCūM, 10, 63.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
Rājanighaṇṭu
RājNigh, 13, 173.1 vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ /
Ānandakanda
ĀK, 1, 4, 471.2 rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim //
ĀK, 1, 8, 15.1 ghanahemapavīsūtaṃ kāntahemapavīrasam /
ĀK, 1, 8, 15.1 ghanahemapavīsūtaṃ kāntahemapavīrasam /
ĀK, 1, 9, 186.2 etasya sevayā vyomakāntahemapavīrasam //
ĀK, 1, 9, 188.2 tatastaṃ mārayedyuktyā rasatulyaṃ mṛtaṃ pavim //
ĀK, 2, 8, 42.1 īṣat pītaṃ pavicchāyaṃ svacchaṃ kāntyā manoharam /
ĀK, 2, 8, 47.1 vajramindrāyudhaṃ vīraṃ bhiduraṃ kuliśaṃ paviḥ /
ĀK, 2, 8, 63.2 kṣiptvā bhāṇḍe pacettasmin vyāghrīkandagataṃ pavim //
ĀK, 2, 8, 127.1 eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /
ĀK, 2, 8, 193.3 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //