Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Viṣṇusmṛti
Yājñavalkyasmṛti

Aitareyabrāhmaṇa
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 30.2 tad etad dhanyaṃ puṇyaṃ putryaṃ pautryaṃ paśavyam āyuṣyaṃ svargyaṃ yaśasyaṃ sārvakāmikam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
Chāndogyopaniṣad
ChU, 2, 22, 1.1 vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 52, 4.3 te vāyuś ca paśavaś cābruvan niruktaṃ sāmno vṛṇīmahe paśavyam iti /
JUB, 1, 52, 8.3 apadhvāntaṃ sāmno vṛṇe 'paśavyam iti /
Jaiminīyabrāhmaṇa
JB, 1, 122, 10.0 tad etat paśavyaṃ sāma //
JB, 1, 127, 6.0 tā etāḥ paśavyā ṛcaḥ //
JB, 1, 148, 13.0 tad etat paśavyaṃ sāma //
JB, 1, 160, 34.0 tad etat paśavyaṃ sāma //
JB, 1, 184, 21.0 tad u paśavyam eva //
JB, 1, 191, 18.0 te ete paśavye sāmanī //
JB, 1, 215, 10.0 tad etat paśavyaṃ sāma //
JB, 1, 217, 8.0 tad etat paśavyaṃ sāma //
JB, 1, 224, 20.0 te ete paśavye svargye sāmanī //
JB, 1, 227, 16.0 tad etat paśavyaṃ sāma //
JB, 1, 322, 23.0 tat paśavyam iti ha smāha sucittaś śailanaḥ //
JB, 1, 339, 8.0 tat paśavyam iti ha smāha sucittaś śailanaḥ //
JB, 1, 339, 16.0 tat paśavyaṃ svargyam iti ha smāha //
Kauṣītakibrāhmaṇa
KauṣB, 10, 4, 17.0 so 'nagnaḥ sa paśavyaḥ //
Khādiragṛhyasūtra
KhādGS, 4, 2, 11.0 mṛdutṛṇaiḥ paśavyam //
KhādGS, 4, 2, 13.0 prāgdvāraṃ dhanyaṃ yaśasyaṃ codagdvāraṃ putryaṃ paśavyaṃ ca dakṣiṇāpaścimadvāre sarve kāmā anudvāraṃ gehadvāram //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 20.3 yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
KāṭhGS, 25, 20.3 yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
Kāṭhakasaṃhitā
KS, 6, 3, 52.0 taddhy apratiṣekyam apaśavyam //
KS, 6, 3, 57.0 taddhi pratiṣekyaṃ śāntaṃ mithunaṃ paśavyam āpaś ca taṇḍulāś ca //
KS, 7, 4, 21.0 eṣā mithunā retasvatī paśavyā //
KS, 7, 4, 35.0 eṣā vā agneḥ paśavyā tanūr yā dadhikrāvatī //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 5, 6, 12.0 eṣā vā agner dadhikrāvatī priyā tanūḥ paśavyā sarvasamṛddhā //
MS, 1, 10, 15, 25.0 yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyam //
MS, 1, 10, 15, 26.0 paśavyo gṛhamedhaḥ //
MS, 1, 10, 15, 33.0 paśavyo gṛhamedhaḥ //
Pañcaviṃśabrāhmaṇa
PB, 2, 17, 3.0 apaśavyeva tu vā īśvarā paśūn nirdahaḥ kilāsatvān nūbhayamati hi niṣṭapataḥ //
PB, 6, 3, 3.0 dvādaśa stotrāṇy agniṣṭomo dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nu prajāyante tena paśavyaḥ samṛddhaḥ //
PB, 6, 3, 4.0 dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nuprajāyante tena paśavyaḥ samṛddhaḥ //
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 2.0 svargyaḥ paśavyaḥ putryo dhanyo yaśasya āyuṣyaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 2.6 śāntam evainaṃ paśavyam uddharate /
Taittirīyasaṃhitā
TS, 6, 1, 9, 14.0 ṛkṣaṃ vā apaśavyam //
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 5.1 vanaspatīnām paśavyaḥ paśumān eva bhavati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 35.0 sa eṣa śūlagavo dhanyo lokyaḥ puṇyaḥ putryaḥ paśavyāyuṣyo yaśasyaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 6.3 tasmāt paśavyam ūṣaram ity āhuḥ /
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 3, 3.2 agnim purīṣyam aṅgirasvad acchema ity agnim paśavyam agnivad acchema ityetat //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
Mahābhārata
MBh, 1, 57, 8.1 paśavyaścaiva puṇyaśca susthiro dhanadhānyavān /
Viṣṇusmṛti
ViSmṛ, 3, 4.1 rājā ca jāṅgalaṃ paśavyaṃ sasyopetaṃ deśam āśrayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 322.1 ramyaṃ paśavyam ājīvyaṃ jāṅgalaṃ deśam āvaset /