Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 30.2 tad etad dhanyaṃ puṇyaṃ putryaṃ pautryaṃ paśavyam āyuṣyaṃ svargyaṃ yaśasyaṃ sārvakāmikam //
Jaiminīyabrāhmaṇa
JB, 1, 122, 10.0 tad etat paśavyaṃ sāma //
JB, 1, 148, 13.0 tad etat paśavyaṃ sāma //
JB, 1, 160, 34.0 tad etat paśavyaṃ sāma //
JB, 1, 184, 21.0 tad u paśavyam eva //
JB, 1, 215, 10.0 tad etat paśavyaṃ sāma //
JB, 1, 217, 8.0 tad etat paśavyaṃ sāma //
JB, 1, 227, 16.0 tad etat paśavyaṃ sāma //
JB, 1, 322, 23.0 tat paśavyam iti ha smāha sucittaś śailanaḥ //
JB, 1, 339, 8.0 tat paśavyam iti ha smāha sucittaś śailanaḥ //
JB, 1, 339, 16.0 tat paśavyaṃ svargyam iti ha smāha //
Khādiragṛhyasūtra
KhādGS, 4, 2, 11.0 mṛdutṛṇaiḥ paśavyam //
KhādGS, 4, 2, 13.0 prāgdvāraṃ dhanyaṃ yaśasyaṃ codagdvāraṃ putryaṃ paśavyaṃ ca dakṣiṇāpaścimadvāre sarve kāmā anudvāraṃ gehadvāram //
Kāṭhakasaṃhitā
KS, 6, 3, 52.0 taddhy apratiṣekyam apaśavyam //
KS, 6, 3, 57.0 taddhi pratiṣekyaṃ śāntaṃ mithunaṃ paśavyam āpaś ca taṇḍulāś ca //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 15, 25.0 yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyam //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
Taittirīyasaṃhitā
TS, 6, 1, 9, 14.0 ṛkṣaṃ vā apaśavyam //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 6.3 tasmāt paśavyam ūṣaram ity āhuḥ /