Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 7, 33.2 babandhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā //
BhāgPur, 1, 7, 42.1 tathāhṛtaṃ paśuvat pāśabaddham avāṅmukhaṃ karmajugupsitena /
BhāgPur, 1, 14, 13.1 śastāḥ kurvanti māṃ savyaṃ dakṣiṇaṃ paśavo 'pare /
BhāgPur, 1, 18, 44.2 parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ //
BhāgPur, 2, 1, 35.2 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe //
BhāgPur, 2, 2, 7.1 kastāṃ tv anādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt /
BhāgPur, 2, 3, 18.2 na khādanti na mehanti kiṃ grāme paśavo 'pare //
BhāgPur, 2, 3, 19.1 śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ /
BhāgPur, 2, 4, 2.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 2, 6, 13.2 paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ //
BhāgPur, 2, 6, 23.1 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ /
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 2, 10, 39.2 khagān mṛgān paśūn vṛkṣān girīn nṛpasarīsṛpān //
BhāgPur, 3, 4, 34.2 anyeṣāṃ duṣkarataraṃ paśūnāṃ viklavātmanām //
BhāgPur, 3, 10, 21.2 dviśaphāḥ paśavaś ceme avir uṣṭraś ca sattama //
BhāgPur, 3, 10, 22.2 ete caikaśaphāḥ kṣattaḥ śṛṇu pañcanakhān paśūn //
BhāgPur, 3, 17, 12.2 ghoṣe 'raṇye ca paśavaḥ śakṛnmūtram akurvata //
BhāgPur, 3, 21, 17.1 lokāṃś ca lokānugatān paśūṃś ca hitvā śritās te caraṇātapatram /
BhāgPur, 3, 25, 40.2 ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ //
BhāgPur, 3, 30, 6.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 4, 2, 23.1 buddhyā parābhidhyāyinyā vismṛtātmagatiḥ paśuḥ /
BhāgPur, 4, 5, 24.1 dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patir makhe /
BhāgPur, 4, 5, 24.2 yajamānapaśoḥ kasya kāyāt tenāharacchiraḥ //
BhāgPur, 4, 6, 46.2 bhūtāni cātmany apṛthagdidṛkṣatāṃ prāyeṇa roṣo 'bhibhaved yathā paśum //
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 4, 7, 45.3 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ //
BhāgPur, 4, 14, 1.3 goptaryasati vai nṝṇāṃ paśyantaḥ paśusāmyatām //
BhāgPur, 4, 18, 23.1 paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca govṛṣam /
BhāgPur, 4, 19, 11.2 vainye yajñapaśuṃ spardhannapovāha tirohitaḥ //
BhāgPur, 4, 19, 17.2 vīraḥ svapaśumādāya pituryajñamupeyivān //
BhāgPur, 4, 20, 26.2 kathaṃ guṇajño viramedvinā paśuṃ śrīryatpravavre guṇasaṅgrahecchayā //
BhāgPur, 4, 25, 7.2 bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare /
BhāgPur, 4, 25, 38.2 asamparāyābhimukham aśvastanavidaṃ paśum //
BhāgPur, 4, 26, 6.1 tīrtheṣu pratidṛṣṭeṣu rājā medhyānpaśūnvane /
BhāgPur, 4, 27, 11.1 īje ca kratubhirghorairdīkṣitaḥ paśumārakaiḥ /
BhāgPur, 10, 1, 4.2 ka uttamaślokaguṇānuvādātpumānvirajyeta vinā paśughnāt //
BhāgPur, 11, 3, 19.2 gṛhāpatyāptapaśubhiḥ kā prītiḥ sādhitaiś calaiḥ //
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 5, 13.1 yad ghrāṇabhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā /
BhāgPur, 11, 5, 14.2 paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān //
BhāgPur, 11, 9, 26.1 jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣayā vitanvan /
BhāgPur, 11, 9, 28.1 sṛṣṭvā purāṇi vividhāny ajayātmaśaktyā vṛkṣān sarīsṛpapaśūn khagadandaśūkān /
BhāgPur, 11, 10, 28.1 paśūn avidhinālabhya pretabhūtagaṇān yajan /
BhāgPur, 11, 18, 7.2 na tu śrautena paśunā māṃ yajeta vanāśramī //
BhāgPur, 11, 18, 31.3 deham uddiśya paśuvad vairaṃ kuryān na kenacit //
BhāgPur, 11, 21, 30.1 hiṃsāvihārā hy ālabdhaiḥ paśubhiḥ svasukhecchayā /