Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 13, 23.2 niyuktās tatra paśavas tat tad uddiśya daivatam //
Rām, Bā, 13, 25.2 paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā /
Rām, Bā, 60, 6.1 tasya vai yajamānasya paśum indro jahāra ha /
Rām, Bā, 60, 6.2 pranaṣṭe tu paśau vipro rājānam idam abravīt //
Rām, Bā, 60, 7.1 paśur adya hṛto rājan pranaṣṭas tava durnayāt /
Rām, Bā, 60, 8.2 ānayasva paśuṃ śīghraṃ yāvat karma pravartate //
Rām, Bā, 60, 9.2 anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ //
Rām, Bā, 60, 13.2 paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava //
Rām, Bā, 60, 14.1 sarve parisṛtā deśā yajñiyaṃ na labhe paśum /
Rām, Bā, 61, 10.2 paśubhūtā narendrasya tṛptim agneḥ prayacchata //
Rām, Bā, 61, 23.2 paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat //
Rām, Ay, 42, 24.2 bharate saṃnisṛṣṭāḥ smaḥ saunike paśavo yathā //
Rām, Ay, 85, 73.2 nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ //
Rām, Ay, 94, 50.2 tāni putrapaśūn ghnanti prītyartham anuśāsataḥ //
Rām, Ār, 54, 9.2 paśor yūpagatasyeva jīvitaṃ tava durlabham //
Rām, Ār, 61, 2.2 hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā //
Rām, Su, 11, 50.2 rāmāyopahariṣyāmi paśuṃ paśupater iva //
Rām, Yu, 51, 14.1 anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ /
Rām, Utt, 34, 35.2 yenāhaṃ paśuvad gṛhya bhrāmitaścaturo 'rṇavān //