Occurrences
Mahābhārata
MBh, 1, 60, 39.1 aśvibhyāṃ guhyakān viddhi sarvauṣadhyastathā paśūn /
MBh, 1, 70, 26.2 paśuvaccaiva tān pṛṣṭhe vāhayāmāsa vīryavān //
MBh, 1, 70, 44.9 pṛthivī ratnasampūrṇā hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 1, 79, 13.2 paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi //
MBh, 1, 80, 9.6 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 1, 87, 9.2 yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ parvataiśca /
MBh, 1, 92, 24.21 evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 94, 13.1 vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 94, 17.3 yajñārthaṃ paśavaḥ sṛṣṭāḥ saṃtānārthaṃ ca maithunam //
MBh, 1, 118, 3.1 paśūn vāsāṃsi ratnāni dhanāni vividhāni ca /
MBh, 1, 128, 4.61 gopāla iva daṇḍena yathā paśugaṇān vane /
MBh, 1, 142, 28.4 athainam ākṣipya balāt paśuvaccāpyamārayat //
MBh, 1, 166, 37.2 śaktinaṃ bhakṣayāmāsa vyāghraḥ paśum ivepsitam //
MBh, 1, 197, 29.24 sarve sambhūya jīvāma saputrapaśubāndhavāḥ /
MBh, 1, 213, 4.1 pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate /
MBh, 1, 219, 6.1 piśācān pakṣiṇo nāgān paśūṃścāpi sahasraśaḥ /
MBh, 1, 220, 29.8 gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarvasarvadā //
MBh, 1, 220, 31.3 bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā /
MBh, 2, 11, 31.2 suparṇanāgapaśavaḥ pitāmaham upāsate /
MBh, 2, 14, 17.2 paśūnām iva kā prītir jīvite bharatarṣabha //
MBh, 2, 20, 11.1 savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati /
MBh, 2, 27, 8.2 anavadyān gayāṃścaiva paśubhūmiṃ ca sarvaśaḥ //
MBh, 2, 41, 28.1 hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhvayaṃ nṛpaiḥ /
MBh, 2, 41, 31.1 paśuvad ghātanaṃ vā me dahanaṃ vā kaṭāgninā /
MBh, 3, 2, 56.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 3, 12, 61.2 yoktrayāmāsa bāhubhyāṃ paśuṃ raśanayā yathā //
MBh, 3, 32, 24.1 nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām /
MBh, 3, 78, 13.2 putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām /
MBh, 3, 113, 12.1 vibhāṇḍakasyāvrajataḥ sa rājā paśūn prabhūtān paśupāṃśca vīrān /
MBh, 3, 113, 13.1 sa vaktavyaḥ prāñjalibhir bhavadbhiḥ putrasya te paśavaḥ karṣaṇaṃ ca /
MBh, 3, 114, 7.1 atraiva rudro rājendra paśum ādattavān makhe /
MBh, 3, 114, 7.2 rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt //
MBh, 3, 114, 8.1 hṛte paśau tadā devās tam ūcur bharatarṣabha /
MBh, 3, 114, 10.1 tataḥ sa paśum utsṛjya devayānena jagmivān /
MBh, 3, 134, 13.2 sapta grāmyāḥ paśavaḥ sapta vanyāḥ sapta chandāṃsi kratum ekaṃ vahanti /
MBh, 3, 134, 17.2 ekādaśaikādaśinaḥ paśūnām ekādaśaivātra bhavanti yūpāḥ /
MBh, 3, 154, 9.2 gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā /
MBh, 3, 186, 55.2 vyuccarantyapi duḥśīlā dāsaiḥ paśubhir eva ca //
MBh, 3, 199, 5.1 oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ /
MBh, 3, 199, 7.2 dve sahasre tu vadhyete paśūnām anvahaṃ tadā //
MBh, 3, 199, 8.3 cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ //
MBh, 3, 199, 9.2 yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ /
MBh, 3, 199, 21.1 adhyākramya paśūṃś cāpi ghnanti vai bhakṣayanti ca /
MBh, 3, 209, 3.1 cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ /
MBh, 3, 211, 28.1 mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā /
MBh, 4, 3, 7.7 bhaviṣyanti mayā guptā virāṭapaśavo nṛpa /
MBh, 4, 9, 14.3 paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha //
MBh, 4, 9, 14.3 paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha //
MBh, 4, 21, 59.2 kāye praveśayāmāsa paśor iva pinākadhṛk //
MBh, 4, 30, 7.3 tān parīpsa manuṣyendra mā neśuḥ paśavastava //
MBh, 4, 33, 1.2 yāte trigartaṃ matsye tu paśūṃstān svān parīpsati /
MBh, 4, 33, 9.2 tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam //
MBh, 4, 33, 14.1 āvartaya kurūñ jitvā paśūn paśumatāṃ vara /
MBh, 4, 34, 5.2 śastrapratāpanirvīryān kurūñ jitvānaye paśūn //
MBh, 4, 34, 7.2 anenaiva muhūrtena punaḥ pratyānaye paśūn //
MBh, 4, 36, 44.2 ahaṃ vai kurubhir yotsyāmyavajeṣyāmi te paśūn //
MBh, 4, 40, 4.3 ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn //
MBh, 4, 61, 29.2 āvartayāśvān paśavo jitāste yātāḥ pare yāhi puraṃ prahṛṣṭaḥ //
MBh, 4, 67, 26.1 uccāvacān mṛgāñjaghnur medhyāṃś ca śataśaḥ paśūn /
MBh, 5, 9, 33.1 śiraḥ paśoste dāsyanti bhāgaṃ yajñeṣu mānavāḥ /
MBh, 5, 34, 36.1 parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ /
MBh, 5, 35, 25.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
MBh, 5, 39, 15.2 sa putrapaśubhir vṛddhiṃ yaśaścāvyayam aśnute //
MBh, 5, 39, 69.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 5, 40, 7.2 apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram //
MBh, 5, 50, 3.2 bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ //
MBh, 5, 57, 12.2 yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha //
MBh, 5, 82, 16.1 paśyan bahupaśūn grāmān ramyān hṛdayatoṣaṇān /
MBh, 5, 123, 6.1 ātmānaṃ ca sahāmātyaṃ saputrapaśubāndhavam /
MBh, 6, 3, 3.2 dviśīrṣāśca dvipucchāśca daṃṣṭriṇaḥ paśavo 'śivāḥ //
MBh, 6, 5, 11.2 jarāyujānāṃ pravarā mānavāḥ paśavaśca ye //
MBh, 6, 5, 14.2 ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ //
MBh, 6, 5, 15.1 ete vai paśavo rājan grāmyāraṇyāścaturdaśa /
MBh, 6, 10, 66.1 śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha /
MBh, 6, 58, 58.2 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn //
MBh, 6, 58, 59.1 yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet /
MBh, 6, 59, 16.1 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn /
MBh, 6, 60, 27.2 sṛkkiṇī vilihan vīraḥ paśumadhye vṛko yathā /
MBh, 6, 74, 29.2 kālayāmāsa balavān pālaḥ paśugaṇān iva //
MBh, 6, 92, 34.1 yathā vā paśumadhyastho drāvayeta paśūn vṛkaḥ /
MBh, 6, 92, 34.1 yathā vā paśumadhyastho drāvayeta paśūn vṛkaḥ /
MBh, 6, 105, 17.1 yathā paśugaṇān pālaḥ saṃkālayati kānane /
MBh, 7, 10, 13.2 arghe vivadamānaṃ ca jaghāna paśuvat tadā //
MBh, 7, 18, 3.2 adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva //
MBh, 7, 18, 35.2 ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn //
MBh, 7, 25, 54.1 gopāla iva daṇḍena yathā paśugaṇān vane /
MBh, 7, 57, 49.2 paśūnāṃ pataye nityam ugrāya ca kapardine //
MBh, 7, 70, 23.2 agopāḥ paśavo 'raṇye bahubhiḥ śvāpadair iva //
MBh, 7, 97, 8.2 yathā paśugaṇān siṃhastadvaddhantā sutānmama //
MBh, 7, 124, 26.1 vinaṣṭān kauravānmanye saputrapaśubāndhavān /
MBh, 7, 131, 11.1 tvāṃ cāpyadya vadhiṣyāmi saputrapaśubāndhavam /
MBh, 7, 165, 1.3 rudrasyeva hi kruddhasya nighnatastu paśūn yathā //
MBh, 7, 172, 18.1 pakṣiṇaḥ paśavo gāvo munayaścāpi suvratāḥ /
MBh, 8, 32, 14.2 dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva //
MBh, 8, 36, 7.2 ghoram āyodhanaṃ jajñe paśūnāṃ vaiśasaṃ yathā //
MBh, 8, 56, 44.3 kālayāmāsa tat sainyaṃ yathā paśugaṇān vṛkaḥ //
MBh, 8, 61, 16.2 adyaiva dāsyāmy aparaṃ dvitīyaṃ duryodhanaṃ yajñapaśuṃ viśasya /
MBh, 8, 62, 24.2 te prāpatann asinā gāṃ viśastā yathāśvamedhe paśavaḥ śamitrā //
MBh, 9, 15, 51.2 vyapothayata saṃgrāme kruddho rudraḥ paśūn iva //
MBh, 9, 35, 15.2 yājyān sarvān upādāya pratigṛhya paśūṃstataḥ //
MBh, 9, 35, 17.1 tathā tu te parikramya yājyān sarvān paśūn prati /
MBh, 9, 35, 17.2 yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn //
MBh, 9, 35, 19.2 ekataśca dvitaścaiva pṛṣṭhataḥ kālayan paśūn //
MBh, 9, 35, 20.1 tayościntā samabhavad dṛṣṭvā paśugaṇaṃ mahat /
MBh, 9, 35, 28.1 bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ /
MBh, 9, 35, 49.1 paśulubdhau yuvāṃ yasmānmām utsṛjya pradhāvitau /
MBh, 9, 40, 1.3 yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ /
MBh, 9, 40, 5.1 tān abravīd bako vṛddho vibhajadhvaṃ paśūn iti /
MBh, 9, 40, 5.2 paśūn etān ahaṃ tyaktvā bhikṣiṣye rājasattamam //
MBh, 9, 40, 7.2 ayācata paśūn dālbhyaḥ sa cainaṃ ruṣito 'bravīt //
MBh, 9, 40, 8.2 etān paśūnnaya kṣipraṃ brahmabandho yadīcchasi //
MBh, 9, 40, 18.1 tato vaiprāśnikāḥ prāhuḥ paśuviprakṛtastvayā /
MBh, 9, 40, 24.1 mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūn bahūn /
MBh, 9, 49, 30.2 tebhyaḥ sa dadṛśe dhīmāṃl lokebhyaḥ paśuyājinām /
MBh, 10, 3, 29.2 pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣviva //
MBh, 10, 3, 33.2 virātre pramathiṣyāmi paśor iva śiro balāt //
MBh, 10, 5, 34.1 kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvanmayā /
MBh, 10, 8, 35.2 visphurantaṃ ca paśuvat tathaivainam amārayat //
MBh, 10, 8, 36.3 sphurato vepamānāṃśca śamiteva paśūnmakhe //
MBh, 10, 8, 122.2 nyapātayannarān kruddhaḥ paśūn paśupatir yathā //
MBh, 12, 8, 6.3 sarvalokeṣu vikhyāto na putrapaśusaṃhitaḥ //
MBh, 12, 12, 20.2 paśūṃścaiva tathā medhyān yajñārthāni havīṃṣi ca //
MBh, 12, 12, 22.1 tat samprāpya gṛhasthā ye paśudhānyasamanvitāḥ /
MBh, 12, 15, 28.1 bhūmiṃ bhittvauṣadhīśchittvā vṛkṣādīn aṇḍajān paśūn /
MBh, 12, 15, 36.2 adyuḥ paśūnmanuṣyāṃśca yajñārthāni havīṃṣi ca //
MBh, 12, 15, 51.1 paśūnāṃ vṛṣaṇaṃ chittvā tato bhindanti nastakān /
MBh, 12, 18, 35.1 agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān /
MBh, 12, 23, 5.1 vayāṃsi paśavaścaiva bhūtāni ca mahīpate /
MBh, 12, 29, 37.1 yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha /
MBh, 12, 29, 115.1 upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam /
MBh, 12, 35, 7.1 vṛthāpaśusamālambhī vanadāhasya kārakaḥ /
MBh, 12, 35, 28.1 vṛthāpaśusamālambhaṃ naiva kuryānna kārayet /
MBh, 12, 35, 28.2 anugrahaḥ paśūṇāṃ hi saṃskāro vidhicoditaḥ //
MBh, 12, 60, 22.1 pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha /
MBh, 12, 60, 23.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
MBh, 12, 60, 26.1 na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūn iti /
MBh, 12, 62, 5.1 yā saṃjñā vihitā loke dāse śuni vṛke paśau /
MBh, 12, 63, 1.2 jyākarṣaṇaṃ śatrunibarhaṇaṃ ca kṛṣir vaṇijyā paśupālanaṃ ca /
MBh, 12, 65, 7.1 nirmaryāde nityam arthe vinaṣṭān āhustān vai paśubhūtānmanuṣyān /
MBh, 12, 67, 23.3 paśūnām adhipañcāśaddhiraṇyasya tathaiva ca /
MBh, 12, 68, 13.2 andhe tamasi majjeyur agopāḥ paśavo yathā //
MBh, 12, 79, 4.2 surā lavaṇam ityeva tilān kesariṇaḥ paśūn /
MBh, 12, 90, 24.2 manuṣyoragarakṣāṃsi vayāṃsi paśavastathā //
MBh, 12, 92, 19.2 tāni putrān paśūn ghnanti teṣāṃ mithyābhiśāsatām //
MBh, 12, 98, 22.2 paśuvanmārayeyur vā kṣatriyā ye syur īdṛśāḥ //
MBh, 12, 113, 10.1 sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ /
MBh, 12, 113, 13.1 yadā tvabudhyatātmānaṃ bhakṣyamāṇaṃ sa vai paśuḥ /
MBh, 12, 113, 14.1 yāvad ūrdhvam adhaścaiva grīvāṃ saṃkṣipate paśuḥ /
MBh, 12, 117, 8.2 grāmyastvekaḥ paśustatra nājahācchvā mahāmunim //
MBh, 12, 117, 32.1 na tvanye kṣudrapaśavastapovananivāsinaḥ /
MBh, 12, 149, 18.1 na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām /
MBh, 12, 159, 7.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
MBh, 12, 159, 23.1 prajāḥ paśūṃśca svargaṃ ca hanti yajño hyadakṣiṇaḥ /
MBh, 12, 159, 54.1 uktaḥ paśusamo dharmo rājan prāṇinipātanāt /
MBh, 12, 159, 66.2 adhiṣṭhātāram attāraṃ paśūnāṃ puruṣaṃ viduḥ //
MBh, 12, 169, 17.1 taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram /
MBh, 12, 169, 18.2 vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati //
MBh, 12, 169, 31.1 paśuyajñaiḥ kathaṃ hiṃsrair mādṛśo yaṣṭum arhati /
MBh, 12, 220, 82.2 baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā //
MBh, 12, 221, 44.1 naivākāśe na paśuṣu nāyonau na ca parvasu /
MBh, 12, 221, 60.2 nādriyante paśūn baddhvā yavasenodakena ca //
MBh, 12, 224, 46.2 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān /
MBh, 12, 235, 5.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 254, 42.1 adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn /
MBh, 12, 255, 2.2 paśubhiścauṣadhībhiśca martyā jīvanti vāṇija //
MBh, 12, 255, 36.1 asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham /
MBh, 12, 255, 38.2 puroḍāśo hi sarveṣāṃ paśūnāṃ medhya ucyate //
MBh, 12, 257, 5.2 kāmarāgād vihiṃsanti bahir vedyāṃ paśūnnarāḥ //
MBh, 12, 258, 39.2 avadhyāṃ tu vijānīyuḥ paśavo 'pyavicakṣaṇāḥ //
MBh, 12, 260, 20.2 paśavaścātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ //
MBh, 12, 260, 24.1 paśavaśca manuṣyāśca drumāścauṣadhibhiḥ saha /
MBh, 12, 260, 25.1 oṣadhyaḥ paśavo vṛkṣā vīrud ājyaṃ payo dadhi /
MBh, 12, 261, 13.2 dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam //
MBh, 12, 261, 17.2 ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti saṃtarpitastarpayate ca kāmaiḥ //
MBh, 12, 274, 51.2 paśūnām api dharmajña dṛṣṭipratyavarodhanam //
MBh, 12, 277, 5.2 prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ //
MBh, 12, 286, 25.2 daṃṣṭribhyaśca paśubhyaśca prākṛto vadha ucyate //
MBh, 12, 317, 24.2 vyāghraḥ paśum ivāsādya mṛtyur ādāya gacchati //
MBh, 12, 318, 34.2 ākramya roga ādatte paśūn paśupaco yathā //
MBh, 12, 323, 10.1 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat /
MBh, 12, 324, 3.2 sa ca chāgo hyajo jñeyo nānyaḥ paśur iti sthitiḥ //
MBh, 12, 324, 5.1 naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ /
MBh, 12, 324, 5.2 idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ //
MBh, 12, 324, 12.3 devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ //
MBh, 12, 327, 73.2 ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā /
MBh, 12, 327, 74.2 prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe /
MBh, 13, 2, 14.1 ratnair dhanaiśca paśubhiḥ sasyaiścāpi pṛthagvidhaiḥ /
MBh, 13, 3, 6.2 vimokṣito mahāsatrāt paśutām abhyupāgataḥ //
MBh, 13, 7, 10.2 āmiṣapratisaṃhāre paśūn putrāṃśca vindati //
MBh, 13, 9, 19.1 putrān pautrān paśūṃścaiva bāndhavān sacivāṃstathā /
MBh, 13, 14, 157.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
MBh, 13, 24, 42.2 yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi //
MBh, 13, 24, 43.2 yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt //
MBh, 13, 24, 77.2 bandhakāśca paśūnāṃ ye te vai nirayagāminaḥ //
MBh, 13, 24, 82.2 hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ //
MBh, 13, 61, 3.1 dogdhrī vāsāṃsi ratnāni paśūn vrīhiyavāṃstathā /
MBh, 13, 64, 16.2 na taṃ tyajante paśavaḥ saṃgrāme ca jayatyapi //
MBh, 13, 65, 41.1 rantidevasya yajñe tāḥ paśutvenopakalpitāḥ /
MBh, 13, 65, 42.1 paśutvācca vinirmuktāḥ pradānāyopakalpitāḥ /
MBh, 13, 66, 14.2 pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ //
MBh, 13, 76, 32.2 vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā //
MBh, 13, 87, 10.2 caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe //
MBh, 13, 94, 27.2 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 13, 95, 43.2 sakhā sakhe yaḥ sakhyeyaḥ paśūnāṃ ca sakhā sadā /
MBh, 13, 104, 8.2 paśūn avekṣamāṇāśca sādhuvṛttena daṃpatī //
MBh, 13, 116, 53.1 śrūyate hi purākalpe nṛṇāṃ vrīhimayaḥ paśuḥ /
MBh, 13, 117, 15.1 yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ /
MBh, 13, 133, 52.1 paśūṃśca ye bandhayanti ye caiva gurutalpagāḥ /
MBh, 13, 145, 26.2 rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu /
MBh, 13, 146, 14.1 sarvathā yat paśūn pāti taiśca yad ramate punaḥ /
MBh, 14, 8, 18.1 varāya saumyavaktrāya paśuhastāya varṣiṇe /
MBh, 14, 8, 19.1 paśūnāṃ pataye caiva bhūtānāṃ pataye tathā /
MBh, 14, 25, 16.2 nārāyaṇāya devāya yad abadhnan paśūn purā //
MBh, 14, 28, 7.1 prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇyathābravīt /
MBh, 14, 28, 15.2 hiṃsā nirveṣṭukāmānām indhanaṃ paśusaṃjñitam //
MBh, 14, 36, 23.1 sthāvarāṇi ca bhūtāni paśavo vāhanāni ca /
MBh, 14, 43, 2.1 aviḥ paśūnāṃ sarveṣām ākhuśca bilavāsinām /
MBh, 14, 43, 9.1 tvaṣṭādhirājo rūpāṇāṃ paśūnām īśvaraḥ śivaḥ /
MBh, 14, 44, 6.1 gāyatrī chandasām ādiḥ paśūnām aja ucyate /
MBh, 14, 50, 19.1 manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ /
MBh, 14, 87, 6.1 sthalajā jalajā ye ca paśavaḥ kecana prabho /
MBh, 14, 87, 9.1 evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ /
MBh, 14, 90, 32.1 tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ /
MBh, 14, 90, 32.2 taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaśca ye //
MBh, 14, 90, 34.1 yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā /
MBh, 14, 91, 1.2 śamayitvā paśūn anyān vidhivad dvijasattamāḥ /
MBh, 14, 91, 38.2 paśūnāṃ vadhyatāṃ cāpi nāntastatra sma dṛśyate //
MBh, 14, 94, 11.1 ālambhasamaye tasmin gṛhīteṣu paśuṣvatha /
MBh, 14, 94, 12.1 tato dīnān paśūn dṛṣṭvā ṛṣayaste tapodhanāḥ /
MBh, 14, 94, 13.2 na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara //
MBh, 14, 94, 20.2 yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api //
MBh, 15, 42, 12.2 yadā samanvitā devāḥ paśūnāṃ gamaneśvarāḥ /
MBh, 16, 8, 43.2 deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ //