Occurrences
Hitopadeśa
Hitop, 0, 25.2 āhāranidrābhayamaithunāni sāmānyam etat paśubhir narāṇām /
Hitop, 0, 25.3 jñānaṃ narāṇām adhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ //
Hitop, 1, 188.9 so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ /
Hitop, 2, 35.5 paśya paśūnām anveṣaṇam evāsmanniyogaḥ /
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ //
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ //
Hitop, 2, 49.6 udīrito 'rthaḥ paśunāpi gṛhyate hayāś ca nāgāś ca vahanti coditāḥ /
Hitop, 2, 90.20 tasyātithyaṃ kṛtvā siṃham upaveśya piṅgalakas tadāhārāya paśuṃ hantuṃ calitaḥ /
Hitop, 2, 111.26 pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat /
Hitop, 2, 123.4 sa ca sarvadā paśūnāṃ vadhaṃ kurvann āste /
Hitop, 2, 123.5 tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate /
Hitop, 2, 123.5 tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate /
Hitop, 2, 123.6 yadi prasādo bhavati tadā vayam eva bhavadāhārāya pratyaham ekaikaṃ paśum upaḍhaukayāmaḥ /
Hitop, 2, 123.8 tataḥprabhṛty ekaikaṃ paśum upakalpitaṃ bhakṣayann āste /