Occurrences
Liṅgapurāṇa
LiPur, 1, 2, 25.2 pativratāyāścākhyānaṃ paśupāśavicāraṇā //
LiPur, 1, 7, 55.1 devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ /
LiPur, 1, 7, 56.1 tena praṇīto rudreṇa paśūnāṃ patinā dvijāḥ /
LiPur, 1, 17, 9.1 paśavo mānuṣā vṛkṣāḥ piśācāḥ piśitāśanāḥ /
LiPur, 1, 21, 18.2 pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ //
LiPur, 1, 21, 19.2 namaḥ paśūnāṃ pataye govṛṣendradhvajāya ca //
LiPur, 1, 21, 33.1 ahiṃsāyāpralobhāya paśumantrauṣadhāya ca /
LiPur, 1, 23, 39.1 tasmāttu paśavaḥ sarve bhaviṣyanti catuṣpadāḥ /
LiPur, 1, 23, 46.1 tasmātsarvagato medhyaḥ paśurūpī hutāśanaḥ /
LiPur, 1, 32, 7.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
LiPur, 1, 39, 51.2 paśuyajñaṃ na sevante kecittatrāpi suvratāḥ //
LiPur, 1, 41, 31.1 paśūnāṃ pataye caiva pāvakāyātitejase /
LiPur, 1, 44, 11.2 hanmo mṛtyusutāṃ mṛtyuṃ paśuvaddhanma padmajam //
LiPur, 1, 53, 52.2 paśavaḥ kiṅkarāstasya sarve dehābhimāninaḥ //
LiPur, 1, 58, 5.2 rudraṃ paśūnāṃ bhūtānāṃ nandinaṃ gaṇanāyakam //
LiPur, 1, 67, 17.2 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ //
LiPur, 1, 70, 146.1 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ /
LiPur, 1, 70, 237.2 paśūnsṛṣṭvā sa deveśo 'sṛjatpakṣigaṇānapi //
LiPur, 1, 70, 240.2 evaṃ paśvoṣadhīḥ sṛṣṭvāyūyujat so'dhvare prabhuḥ //
LiPur, 1, 70, 241.2 etāngrāmyānpaśūnāhurāraṇyānvai nibodhata //
LiPur, 1, 70, 242.2 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ //
LiPur, 1, 70, 243.2 siṃhastu saptamasteṣāmāraṇyāḥ paśavaḥ smṛtāḥ //
LiPur, 1, 70, 251.2 narakinnararakṣāṃsi vayaḥpaśumṛgoragān //
LiPur, 1, 70, 347.2 devāś ca paśavaḥ sarve babhūvustasya tejasā //
LiPur, 1, 71, 2.1 kathaṃ ca paśavaścāsandevāḥ sabrahmakāḥ prabhoḥ /
LiPur, 1, 72, 34.2 paśūnāmādhipatyaṃ me dattaṃ hanmi tato 'surān //
LiPur, 1, 72, 35.1 pṛthakpaśutvaṃ devānāṃ tathānyeṣāṃ surottamāḥ /
LiPur, 1, 72, 36.2 viṣādamagaman sarve paśutvaṃ prati śaṅkitāḥ //
LiPur, 1, 72, 37.2 mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ //
LiPur, 1, 72, 38.1 śrūyatāṃ paśubhāvasya vimokṣaḥ kriyatāṃ ca saḥ /
LiPur, 1, 72, 39.1 paśutvāditi satyaṃ ca pratijñātaṃ samāhitāḥ /
LiPur, 1, 72, 40.1 mokṣyanti te na saṃdehaḥ paśutvāt surasattamāḥ /
LiPur, 1, 72, 41.1 śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate /
LiPur, 1, 72, 42.2 tasmādvai paśavaḥ sarve devāsuranarāḥ prabhoḥ //
LiPur, 1, 72, 43.1 rudraḥ paśupatiścaiva paśupāśavimocakaḥ /
LiPur, 1, 72, 43.2 yaḥ paśustatpaśutvaṃ ca vratenānena saṃtyajet //
LiPur, 1, 72, 43.2 yaḥ paśustatpaśutvaṃ ca vratenānena saṃtyajet //
LiPur, 1, 73, 10.1 paśavaś ca vayaṃ tasya devadevasya dhīmataḥ /
LiPur, 1, 73, 10.2 paśutvaṃ ca parityajya kṛtvā pāśupataṃ tataḥ //
LiPur, 1, 73, 20.1 paśavo naiva jāyante varṣamātreṇa devatāḥ /
LiPur, 1, 78, 15.1 yajñārthaṃ paśuhiṃsā ca kṣatriyairduṣṭaśāsanam /
LiPur, 1, 80, 1.2 kathaṃ paśupatiṃ dṛṣṭvā paśupāśavimokṣaṇam /
LiPur, 1, 80, 1.3 paśutvaṃ tatyajurdevāstanno vaktumihārhasi //
LiPur, 1, 80, 47.2 paśupāśavimokṣārthaṃ darśayāsmān maheśvaram //
LiPur, 1, 80, 48.1 purā puratrayaṃ dagdhuṃ paśutvaṃ paribhāṣitam /
LiPur, 1, 80, 48.2 śaṅkitāś ca vayaṃ tatra paśutvaṃ prati suvrata //
LiPur, 1, 80, 49.2 vratenānena bhūteśa paśutvaṃ naiva vidyate //
LiPur, 1, 80, 51.1 mucyante paśavaḥ sarve paśupāśairbhavasya tu /
LiPur, 1, 80, 51.1 mucyante paśavaḥ sarve paśupāśairbhavasya tu /
LiPur, 1, 80, 53.2 vijñāpya śitikaṇṭhāya paśupāśavimokṣaṇam //
LiPur, 1, 80, 55.1 viśodhya teṣāṃ devānāṃ paśutvaṃ parameśvaraḥ /
LiPur, 1, 80, 57.1 paśūnāṃ ca patiryasmātteṣāṃ sākṣāddhi devatāḥ /
LiPur, 1, 80, 60.2 sa dehabhedamāsādya paśupāśaiḥ pramucyate //
LiPur, 1, 81, 1.2 vratametattvayā proktaṃ paśupāśavimokṣaṇam /
LiPur, 1, 81, 4.2 vrataṃ dvādaśaliṅgākhyaṃ paśupāśavimokṣaṇam //
LiPur, 1, 86, 43.1 kīṭapakṣimṛgāṇāṃ ca paśūnāṃ gajavājinām /
LiPur, 1, 87, 4.2 akartajñaḥ paśurjīvo vibhurbhoktā hyaṇuḥ pumān //
LiPur, 1, 88, 67.1 mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet /
LiPur, 1, 88, 67.1 mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet /
LiPur, 1, 90, 16.2 akāmādapi hiṃseta yadi bhikṣuḥ paśūn kṛmīn //
LiPur, 1, 92, 105.2 sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate //
LiPur, 1, 96, 79.1 mahādevāya mahate paśūnāṃ pataye namaḥ /
LiPur, 2, 9, 9.3 kathaṃ paśupatirdevaḥ paśavaḥ ke prakīrtitāḥ //
LiPur, 2, 9, 12.1 paśavaḥ parikīrtyante saṃsāravaśavartinaḥ /
LiPur, 2, 9, 13.2 māyāpāśena badhnāti paśuvatparameśvaraḥ //
LiPur, 2, 9, 16.2 nibadhnāti paśūnekaścaturviṃśatipāśakaiḥ //
LiPur, 2, 9, 18.1 bhūtatanmātrapāśaiśca paśūnmocayati prabhuḥ /
LiPur, 2, 9, 20.2 brahmādistambaparyantaṃ paśūnbaddhvā maheśvaraḥ //
LiPur, 2, 9, 21.2 dṛḍhena bhaktiyogena paśubhiḥ samupāsitaḥ //
LiPur, 2, 9, 28.1 pañcakleśamayaiḥ pāśaiḥ paśūnbadhnāti śaṅkaraḥ /
LiPur, 2, 18, 64.2 atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ //
LiPur, 2, 20, 38.1 parigrahavinirmuktāste sarve paśava uditāḥ /
LiPur, 2, 20, 38.2 paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ //
LiPur, 2, 20, 38.2 paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ //
LiPur, 2, 27, 101.1 paramātmā hyaṇurjīvaḥ piṅgalaḥ puruṣaḥ paśuḥ /
LiPur, 2, 28, 57.1 ayanta idhma ātmā jātavedas tenedhyasva vardhasva ceddhavardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena sa medhaya svāhā /
LiPur, 2, 35, 6.2 paśuvatkārayitvā tu vatsaṃ kuryātsuśobhanam //
LiPur, 2, 46, 20.1 viśvedevāśca sādhyāśca paśavaḥ pakṣiṇo mṛgāḥ /