Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 69.1 te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 6.2 natāḥ sma sarve varade sukhaprade vimocayāsmānpaśupāśabandhāt //
SkPur (Rkh), Revākhaṇḍa, 20, 57.2 nirūḍhapaśusavanasautrāmaṇyagniṣṭomātyagniṣṭomāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 63.2 tiryañcaḥ paśavaścaiva vṛkṣā gulmalatādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 82.2 paśukīṭapataṅgeṣu tiryagyonigateṣu ca /
SkPur (Rkh), Revākhaṇḍa, 93, 3.2 jāhnavī paśurūpeṇa tatra snānārthamāgatā //
SkPur (Rkh), Revākhaṇḍa, 103, 133.1 mṛgapakṣiṣu kākeṣu paśūnāṃ svarayoniṣu /
SkPur (Rkh), Revākhaṇḍa, 103, 202.2 kākā bakāḥ kapotāśca hyulūkāḥ paśavas tathā //
SkPur (Rkh), Revākhaṇḍa, 125, 41.2 sa viḍambati cātmānaṃ paśukīṭapataṅgavat //
SkPur (Rkh), Revākhaṇḍa, 149, 17.2 acetanāste paśubhiḥ samānā ye bhaktihīnā bhagavatyanante //
SkPur (Rkh), Revākhaṇḍa, 181, 24.1 paśuvatte vadhiṣyāmi daṇḍaghātena mastake /
SkPur (Rkh), Revākhaṇḍa, 193, 10.2 manuṣyāḥ paśavaḥ kīṭāḥ pakṣiṇaḥ pādapāstathā //
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 53.1 manuṣyapaśukīṭādimṛgapaśvantarikṣagāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 53.1 manuṣyapaśukīṭādimṛgapaśvantarikṣagāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 60.2 ahaṃ bhavatyo devāśca manuṣyāḥ paśavaśca ye /
SkPur (Rkh), Revākhaṇḍa, 193, 61.2 sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 205, 2.1 yaṃ yaṃ prārthayate kāmaṃ paśuputradhanādikam /