Occurrences

Āśvalāyanagṛhyasūtra

Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 11, 1.0 atha paśukalpaḥ //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 11, 8.0 vapāśrapaṇībhyāṃ kartā paśum anvārabhate //
ĀśvGS, 1, 11, 12.0 ekādaśa paśor avadānāni sarvāṅgebhyo 'vadāya śāmitre śrapayitvā hṛdayaṃ śūle pratāpya sthālīpākasyāgrato juhuyāt //
ĀśvGS, 2, 4, 7.1 atha śvobhūte 'ṣṭakāḥ paśunā sthālīpākena ca //
ĀśvGS, 2, 4, 12.1 tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke //
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 4, 1, 4.0 agadaḥ somena paśuneṣṭyeṣṭvāvasyet //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 16.0 prokṣaṇādi samānaṃ paśunā //
ĀśvGS, 4, 8, 40.0 paśūnām upatāpa etam eva devaṃ madhye goṣṭhasya yajeta //
ĀśvGS, 4, 8, 43.0 śaṃtātīyaṃ japan paśūnāṃ madhyam iyāt //