Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 1, 5.2 prāyaścittamahāghoṇaḥ paśujānur mahākṛtiḥ //
ViSmṛ, 1, 17.2 paśupakṣimṛgādyāṃś ca bhūtagrāmaṃ caturvidham /
ViSmṛ, 2, 7.1 vaiśyasya paśupālanam //
ViSmṛ, 3, 24.1 dvikaṃ śataṃ paśuhiraṇyebhyo vastrebhyaś ca //
ViSmṛ, 5, 44.1 paśugamane kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 50.1 grāmyapaśughātī kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 51.1 paśusvāmine tanmūlyaṃ dadyāt //
ViSmṛ, 5, 52.1 āraṇyapaśughātī pañcāśataṃ kārṣāpaṇān //
ViSmṛ, 5, 76.1 grāmyapaśupīḍākarāś ca //
ViSmṛ, 5, 119.1 paśūnāṃ puṃstvopaghātakārī //
ViSmṛ, 5, 137.1 divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ //
ViSmṛ, 5, 138.1 vinaṣṭapaśumūlyaṃ ca svāmine dadyāt //
ViSmṛ, 6, 15.1 saṃtatiḥ strīpaśūnām //
ViSmṛ, 38, 4.1 paśuṣu maithunācaraṇam //
ViSmṛ, 39, 1.1 grāmyāraṇyānāṃ paśūnāṃ hiṃsā saṃkarīkaraṇam //
ViSmṛ, 44, 8.1 kṛtāpātrīkaraṇakarmaṇāṃ paśuyonayaḥ //
ViSmṛ, 44, 43.1 paśūn gṛdhraḥ //
ViSmṛ, 51, 59.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kathaṃcana /
ViSmṛ, 51, 60.1 yāvanti paśuromāṇi tāvat kṛtveha māraṇam /
ViSmṛ, 51, 60.2 vṛthā paśughnaḥ prāpnoti pretya ceha ca niṣkṛtim //
ViSmṛ, 51, 61.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
ViSmṛ, 51, 63.1 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /
ViSmṛ, 51, 64.2 atraiva paśavo hiṃsyā nānyatreti kathaṃcana //
ViSmṛ, 51, 65.1 yajñārtheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ViSmṛ, 51, 65.2 ātmānaṃ ca paśūṃś caiva gamayatyuttamāṃ gatim //
ViSmṛ, 53, 7.1 paśuveśyāgamane ca prājāpatyam //
ViSmṛ, 59, 5.1 pratyayanaṃ paśunā //
ViSmṛ, 63, 22.1 na paśūnāṃ bandhanāgāram //
ViSmṛ, 63, 32.1 bhṛṅgāroddhṛtorvarābaddhaikapaśukumārīmīnāṃśca dṛṣṭvā prayāyād iti //
ViSmṛ, 73, 6.1 paśuśrāddheṣu madhyamapañcakena //
ViSmṛ, 78, 39.1 paśūṃścaturthyām //
ViSmṛ, 78, 44.1 paśūn navamyām //