Occurrences

Mānavagṛhyasūtra

Mānavagṛhyasūtra
MānGS, 1, 2, 20.1 paurṇamāsyām amāvāsyāyāṃ vāgneyena paśunā yajeta //
MānGS, 1, 9, 22.1 paśvaṅgaṃ pāyasaṃ vā kārayen nāmāṃso madhuparka iti śrutiḥ //
MānGS, 1, 10, 6.2 aghoracakṣur apatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
MānGS, 2, 4, 1.0 paśunā yakṣyamāṇaḥ pākayajñopacārāgnim upacarati //
MānGS, 2, 4, 7.0 sthālīpākam anvāyātayati samānadevataṃ paśunā //
MānGS, 2, 4, 13.0 paśoḥ paśureva dakṣiṇā //
MānGS, 2, 4, 13.0 paśoḥ paśureva dakṣiṇā //
MānGS, 2, 5, 6.0 ayūpān eke pākayajñapaśūn āhuḥ //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 9, 11.0 yadi gavā paśunā vā kurvīta prokṣaṇam upapāyanaṃ paryagnikaraṇam ulmukaharaṇaṃ vapāhomamiti //
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 13, 6.6 putrān paśūn dhanaṃ dhānyaṃ bahvaśvājagaveḍakam /