Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 125.1 pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā /
YāSmṛ, 1, 147.1 paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ /
YāSmṛ, 1, 180.1 vaset sa narake ghore dināni paśuromabhiḥ /
YāSmṛ, 1, 180.2 saṃmitāni durācāro yo hanty avidhinā paśūn //
YāSmṛ, 1, 262.1 kanyāṃ kanyāvedinaś ca paśūn vai satsutān api /
YāSmṛ, 2, 39.1 saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā /
YāSmṛ, 2, 57.1 saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca /
YāSmṛ, 2, 164.1 yathārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā /
YāSmṛ, 2, 194.1 dāpyas tu daśamaṃ bhāgaṃ vāṇijyapaśusasyataḥ /
YāSmṛ, 2, 225.2 daṇḍaḥ kṣudrapaśūnāṃ tu dvipaṇaprabhṛtiḥ kramāt //
YāSmṛ, 2, 226.2 mahāpaśūnām eteṣu sthāneṣu dviguṇo damaḥ //
YāSmṛ, 2, 236.1 vṛṣakṣudrapaśūnāṃ ca puṃstvasya pratighātakṛt /
YāSmṛ, 2, 289.2 paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam //
YāSmṛ, 3, 38.2 śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca //
YāSmṛ, 3, 237.1 dhānyakupyapaśusteyam ayājyānāṃ ca yājanam /
YāSmṛ, 3, 280.2 gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati //
YāSmṛ, 3, 287.2 nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā //