Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 10.1 paśvādayas te vikhyātās tamaḥprāyā hy avedinaḥ /
ViPur, 1, 5, 50.3 sṛṣṭvā paśvoṣadhīḥ samyag yuyoja sa tadādhvare //
ViPur, 1, 5, 51.2 etān grāmyān paśūn āhur āraṇyāṃśca nibodha me //
ViPur, 1, 5, 52.2 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamās tu sarīsṛpāḥ //
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 9, 125.1 mā putrān mā suhṛdvargān mā paśūn mā vibhūṣaṇam /
ViPur, 1, 12, 61.2 tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā //
ViPur, 1, 17, 87.2 na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ //
ViPur, 1, 19, 47.1 devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ /
ViPur, 1, 19, 67.2 piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā //
ViPur, 1, 22, 17.1 paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām /
ViPur, 1, 22, 57.1 tato manuṣyāḥ paśavo mṛgapakṣisarīsṛpāḥ /
ViPur, 1, 22, 80.1 devamānuṣapaśvādisvarūpair bahubhir vibhuḥ /
ViPur, 2, 6, 34.1 sthāvarāḥ kṛmayo 'bjāśca pakṣiṇaḥ paśavo narāḥ /
ViPur, 2, 9, 21.2 sarve devanikāyāśca paśubhūtagaṇāśca ye //
ViPur, 2, 12, 15.1 vīrudhauṣadhiniṣpattyā manuṣyapaśukīṭakān /
ViPur, 2, 12, 46.1 yajñaḥ paśurvahnir aśeṣartviksomaḥ surāḥ svargamayaśca kāmaḥ /
ViPur, 2, 13, 94.1 pumānna devo na naro na paśurna ca pādapaḥ /
ViPur, 3, 7, 16.2 surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ //
ViPur, 3, 7, 17.2 surapaśumanujādayastathānte guṇakaluṣeṇa sanātanena tena //
ViPur, 3, 11, 51.1 devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ /
ViPur, 3, 14, 1.3 viśvedevānṛṣigaṇān vayāṃsi manujānpaśūn //
ViPur, 3, 17, 28.2 unmārgagāmi sarvātmaṃstasmai paśvātmane namaḥ //
ViPur, 3, 18, 17.3 tadalaṃ paśughātādiduṣṭadharmaṃ nibodhata //
ViPur, 3, 18, 27.2 śamyādi yadi cetkāṣṭhaṃ tadvaraṃ patrabhukpaśuḥ //
ViPur, 3, 18, 28.1 nihatasya paśoryajñe svargaprāptiryadīṣyate /
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 10, 24.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 5, 2, 17.1 manuṣyāḥ paśavaścānye ye ca jīvā yaśasvini /
ViPur, 5, 10, 28.1 kṛṣirvaṇijyā tadvacca tṛtīyaṃ paśupālanam /
ViPur, 5, 10, 38.2 arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ //
ViPur, 5, 23, 34.2 siddhāścāpsarasastvatto manuṣyāḥ paśavaḥ khagāḥ //
ViPur, 5, 30, 12.1 paśavo mṛgāḥ pataṃgāśca tathaiva ca sarīsṛpāḥ /
ViPur, 5, 30, 17.1 brahmādyāḥ sakalā devā manuṣyāḥ paśavastathā /
ViPur, 5, 38, 56.2 devā manuṣyāḥ paśavas taravaḥ sasarīsṛpāḥ //
ViPur, 6, 5, 24.1 evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat /
ViPur, 6, 7, 57.2 manuṣyāḥ paśavaḥ śailāḥ samudrāḥ sarito drumāḥ //
ViPur, 6, 7, 65.1 patattribhyo mṛgās tebhyas tacchaktyā paśavo 'dhikāḥ /
ViPur, 6, 7, 65.2 paśubhyo manujāś cāpi śaktyā puṃsaḥ prabhāvitāḥ //
ViPur, 6, 8, 24.2 brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ //