Occurrences
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
BaudhDhS, 1, 12, 1.0 abhakṣyāḥ paśavo grāmyāḥ //
BaudhDhS, 1, 13, 9.1 yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca //
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
BaudhDhS, 1, 18, 4.1 viṭsv adhyayanayajanadānakṛṣivāṇijyapaśupālanasaṃyuktaṃ karmaṇāṃ vṛddhyai //
BaudhDhS, 1, 19, 13.2 pañca paśvanṛte hanti daśa hanti gavānṛte //
BaudhDhS, 2, 1, 32.1 sa gardabhaṃ paśum ālabheta //
BaudhDhS, 2, 1, 33.1 nairṛtaḥ paśuḥ puroḍāśaś ca rakṣodevato yamadevato vā //
BaudhDhS, 2, 2, 29.2 paśavaś caikatodantā aśmā ca lavaṇoddhṛtaḥ /
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //