Occurrences
Garuḍapurāṇa
GarPur, 1, 4, 33.1 etān grāmyānpaśūnprāhurāraṇyāṃśca nibodha me /
GarPur, 1, 4, 34.1 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāśca sarīsṛpāḥ /
GarPur, 1, 15, 22.1 paśūnāṃ ca patiḥ prāyo vasūnāṃ patireva ca /
GarPur, 1, 15, 31.2 pakṣiṇāṃ ca patiḥ śreṣṭhaḥ paśūnāṃ patireva ca //
GarPur, 1, 68, 2.1 varavyājena paśutāṃ yācitaḥ sa surairmakhe /
GarPur, 1, 68, 2.2 balo dadau sa paśutām atisattvasurair hataḥ //
GarPur, 1, 68, 3.1 paśuvatsa viśastastaiḥ svavākyāśaniyantritaḥ /
GarPur, 1, 82, 18.1 asaṃskṛtā mṛtā ye ca paśucorahatāśca ye /
GarPur, 1, 85, 13.1 paśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ /
GarPur, 1, 96, 31.2 pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā //
GarPur, 1, 96, 50.1 paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ /
GarPur, 1, 96, 73.1 vasetsa narake ghore dināni paśuromataḥ /
GarPur, 1, 96, 73.2 saṃmitāni durācāro yo hantyavidhinā paśūn /
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 105, 35.1 mārjāragodhānakulapaśumaṇḍūkaghātanāt /
GarPur, 1, 105, 38.1 gardabhaṃ paśumālabhya nairṛtaṃ ca viśudhyati /
GarPur, 1, 109, 53.2 udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti darśitam //
GarPur, 1, 115, 30.2 sarvasattvahitārthāya paśoriva viceṣṭitam //
GarPur, 1, 115, 31.2 udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ //
GarPur, 1, 115, 31.2 udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ //
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //