Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 1, 10.0 tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 1, 1, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 1, 5, 19.0 jagatyau paśukāmaḥ kurvīta //
AB, 1, 5, 20.0 jāgatā vai paśavaḥ //
AB, 1, 8, 5.0 yaḥ paśūn icchet prayājāhutibhiḥ pratyaṅ sa iyāt paśavo vā ete yad āpaḥ //
AB, 1, 8, 5.0 yaḥ paśūn icchet prayājāhutibhiḥ pratyaṅ sa iyāt paśavo vā ete yad āpaḥ //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 21, 15.0 tad u jāgataṃ jāgatā vai paśavaḥ paśūn evāsmiṃs tad dadhāti //
AB, 1, 21, 15.0 tad u jāgataṃ jāgatā vai paśavaḥ paśūn evāsmiṃs tad dadhāti //
AB, 1, 28, 11.0 jāgato vai vaiśyo jāgatāḥ paśavaḥ paśubhir evainaṃ tat samardhayati //
AB, 1, 28, 11.0 jāgato vai vaiśyo jāgatāḥ paśavaḥ paśubhir evainaṃ tat samardhayati //
AB, 2, 1, 7.0 puṣyati prajāṃ ca paśūṃś ca ya evaṃ vidvān bailvaṃ yūpaṃ kurute //
AB, 2, 3, 2.0 tiṣṭhet paśukāmasya //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 4.0 tiṣṭhante 'smai paśavo 'nnādyāyālambhāya ya evaṃ veda yasya caivaṃ viduṣo yūpas tiṣṭhati //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 6, 4.0 paśur vai medho yajamāno medhapatir yajamānam eva tat svena medhena samardhayati //
AB, 2, 6, 5.0 atho khalv āhur yasyai vāva kasyai ca devatāyai paśur ālabhyate saiva medhapatir iti //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 9.0 tasmād āhur āgneyo vāva sarvaḥ paśur agniṃ hi so 'nuprācyavateti //
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
AB, 2, 6, 14.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayadhvād iti paśuṣv eva tat prāṇān dadhāti //
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
AB, 2, 8, 4.0 so 'je jyoktamām ivāramata tasmād eṣa eteṣām paśūnām prayuktatamo yad ajaḥ //
AB, 2, 8, 6.0 ta eta utkrāntamedhā amedhyāḥ paśavas tasmād eteṣāṃ nāśnīyāt //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 9, 1.0 sa vā eṣa paśur evālabhyate yat puroᄆāśaḥ //
AB, 2, 9, 3.0 sarveṣāṃ vā eṣa paśūnām medhena yajate yaḥ puroᄆāśena yajate //
AB, 2, 9, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 9, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 9, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 10, 3.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāheti //
AB, 2, 10, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti dadhāti //
AB, 2, 10, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti dadhāti //
AB, 2, 10, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti dadhāti //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 3.0 taṃ vā etam paśum āprītaṃ santam paryagnikṛtam udañcaṃ nayanti //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 11, 11.0 yad evaitat paśau puroᄆāśam anunirvapanti tenaivāsya tad āpūryate //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 7.0 sa etāvān eva paśur yāvatī vapā //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 13, 9.0 bhūyasībhir hāsyāhutibhir iṣṭaṃ bhavati kevalena hāsya paśuneṣṭaṃ bhavati ya evaṃ veda //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 5.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 17, 14.0 saptoṣasyāni chandāṃsy anvāha sapta vai grāmyāḥ paśavaḥ //
AB, 2, 17, 15.0 ava grāmyān paśūn runddhe ya evaṃ veda //
AB, 2, 18, 3.0 paccho 'nūcyaḥ prātaranuvākaś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 2, 18, 3.0 paccho 'nūcyaḥ prātaranuvākaś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 18, 10.0 abhūd uṣā ruśatpaśur ity uttamayā paridadhāti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 20, 23.0 apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 7.0 paśavaḥ pūṣānnaṃ karambhaḥ //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 33, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 35, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 7, 5.0 taṃ tam prajāś ca paśavaś cānūpatiṣṭhante tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
AB, 3, 7, 5.0 taṃ tam prajāś ca paśavaś cānūpatiṣṭhante tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
AB, 3, 7, 13.0 saṃdhīyate prajayā paśubhir ya evaṃ veda //
AB, 3, 10, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 19, 1.0 marutvatīyam pragāthaṃ śaṃsati paśavo vai marutaḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 19, 1.0 marutvatīyam pragāthaṃ śaṃsati paśavo vai marutaḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 19, 1.0 marutvatīyam pragāthaṃ śaṃsati paśavo vai marutaḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 23, 5.0 te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ pāṅktāḥ paśava iti //
AB, 3, 23, 7.0 ātmā vai stotriyaḥ prajānurūpaḥ patnī dhāyyā paśavaḥ pragātho gṛhāḥ sūktam //
AB, 3, 23, 8.0 sa vā asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 3, 24, 9.0 sa svaravatyā vācā śaṃstavyaḥ paśavo vai svaraḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 24, 9.0 sa svaravatyā vācā śaṃstavyaḥ paśavo vai svaraḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 24, 9.0 sa svaravatyā vācā śaṃstavyaḥ paśavo vai svaraḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 35, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 37, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 38, 7.0 prajāyate prajayā paśubhir ya evam veda //
AB, 3, 40, 8.0 paśur upavasathe bhavati tam evānu ye keca paśubandhās te sarve 'gniṣṭomamapiyanti //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 3, 50, 5.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 4, 1, 3.0 vajro vai ṣoᄆaśī paśava ukthāni tam parastād ukthānām paryasya śaṃsati //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 11, 2.0 evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmaḥ //
AB, 4, 12, 5.0 ukthyo bhavati paśavo vā ukthāni paśūnām avaruddhyai //
AB, 4, 12, 5.0 ukthyo bhavati paśavo vā ukthāni paśūnām avaruddhyai //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 19, 5.0 sauryam paśum anyaṅgaśvetaṃ savanīyasyopālambhyam ālabheran sūryadevatyaṃ hy etad ahaḥ //
AB, 4, 21, 6.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandāṃsi paśūnāṃ avaruddhyai //
AB, 4, 21, 6.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandāṃsi paśūnāṃ avaruddhyai //
AB, 4, 21, 6.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandāṃsi paśūnāṃ avaruddhyai //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 2.0 bhavaty ātmanā pra prajayā paśubhir jāyate ya evaṃ veda //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 4, 26, 4.0 sa purastād dīkṣāyāḥ prājāpatyam paśum ālabhate //
AB, 4, 26, 7.0 tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 9.0 tasya vāyavyaḥ paśupuroᄆāśo bhavati //
AB, 4, 26, 10.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti //
AB, 4, 26, 10.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti //
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
AB, 5, 1, 9.0 tasmād aśvaḥ paśūnāṃ javiṣṭhas tasmād aśvaḥ pratyaṅ padā hinasti //
AB, 5, 3, 6.0 caturakṣareṇa nyūṅkhayed ity āhuś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 5, 3, 6.0 caturakṣareṇa nyūṅkhayed ity āhuś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 4, 4.0 aṣṭarcam pāṅktam pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśūnām avaruddhyai //
AB, 5, 4, 4.0 aṣṭarcam pāṅktam pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśūnām avaruddhyai //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 8.0 mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṃ ruvaddhokṣeti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 10.0 stuṣe janaṃ suvrataṃ navyasībhir iti vaiśvadevam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 14.0 agnir hotā gṛhapatiḥ sa rājeti jātavedasyam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 16, 19.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 16, 19.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 16, 19.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 18, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 7.0 tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annam paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 7.0 tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annam paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 7.0 tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annam paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 20, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 22, 13.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 25, 16.0 bhadrā ca kalyāṇī ca bhadrā tat somaḥ kalyāṇī tat paśavaḥ //
AB, 5, 26, 5.0 yo vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitaṃ veda vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti //
AB, 5, 26, 5.0 yo vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitaṃ veda vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti //
AB, 5, 26, 7.0 etad vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitam //
AB, 5, 26, 8.0 vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti ya evaṃ veda //
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
AB, 6, 3, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 6, 20, 5.0 tad ṛṣabhavat paśumad bhavati paśūnām avaruddhyai //
AB, 6, 24, 11.0 avihṛtān eva caturtham pragāthāñchaṃsati paśavo vai pragāthāḥ paśūnām avaruddhyai //
AB, 6, 24, 11.0 avihṛtān eva caturtham pragāthāñchaṃsati paśavo vai pragāthāḥ paśūnām avaruddhyai //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 25, 2.0 aindre paśukāmasya rohed aindrā vai paśavaḥ //
AB, 6, 25, 2.0 aindre paśukāmasya rohed aindrā vai paśavaḥ //
AB, 6, 25, 3.0 taj jāgataṃ syāj jāgatā vai paśavaḥ //
AB, 6, 25, 4.0 tan mahāsūktaṃ syād bhūyiṣṭheṣv eva tat paśuṣu yajamānam pratiṣṭhāpayati //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 7, 1, 1.0 athātaḥ paśor vibhaktis tasya vibhāgaṃ vakṣyāmaḥ //
AB, 7, 1, 4.0 sa eṣa svargyaḥ paśur ya enam evaṃ vibhajanti //
AB, 7, 1, 5.0 atha ye 'to 'nyathā tad yathā selagā vā pāpakṛto vā paśuṃ vimathnīraṃs tādṛk tat //
AB, 7, 1, 6.0 tāṃ vā etām paśor vibhaktiṃ śrautaṛṣir devabhāgo vidāṃcakāra tām u hāprocyaivāsmāllokād uccakrāmat //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 13, 8.0 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyam paśavo vivāhāḥ sakhā ha jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
AB, 7, 13, 13.0 eṣa panthā urugāyaḥ suśevo yam putriṇa ākramante viśokāḥ tam paśyanti paśavo vayāṃsi ca tasmāt te mātrāpi mithunībhavanti //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 11, 6.0 bahur ha vai prajayā paśubhir bhavati ya evam etām antataḥ prajātim āśāste gavām aśvānām puruṣāṇām //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //