Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 5, 1.0 atha paśukāmaḥ sāyaṃ paśuṣu sameteṣv agnihotraṃ juhuyāt //
JB, 1, 5, 1.0 atha paśukāmaḥ sāyaṃ paśuṣu sameteṣv agnihotraṃ juhuyāt //
JB, 1, 5, 3.0 brahmaṇaivaitat paśūn parigṛhṇāti //
JB, 1, 5, 6.0 brahmaṇaivaitat paśūn parigṛhṇāti //
JB, 1, 5, 7.0 sa etān brahmaṇobhayataḥ paśūn parigṛhṇīte //
JB, 1, 5, 8.0 ava paśūn runddhe //
JB, 1, 5, 9.0 bahupaśur bhavati //
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 12, 9.0 te 'bruvan paśvāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 11.0 te paśum ālabhya medas samavadāya paśvāhutim ajuhavuḥ //
JB, 1, 12, 11.0 te paśum ālabhya medas samavadāya paśvāhutim ajuhavuḥ //
JB, 1, 12, 13.0 tasmād yatra paśvāhutiṃ juhvati pratyuddīpyata eva //
JB, 1, 13, 7.0 sa ya evaṃ vidvān ājyāhutiṃ ca paśvāhutiṃ ca juhoti priyam evāsya tena dhāmopagacchati //
JB, 1, 26, 4.0 catuṣpadā vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 12.0 aṣṭāśaphā ha vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 38, 14.0 trayodaśīṃ rātriṃ somena vā paśunā veṣṭvotsṛjeta //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 49, 13.0 atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati //
JB, 1, 51, 13.0 trayo ha tvai grāmyāḥ paśavo 'juṣṭā durvarāha eḍakaḥ śvā //
JB, 1, 53, 10.0 puruṣād retaḥ skandati paśubhyaḥ //
JB, 1, 66, 12.0 pañcadaśenaujasā vīryeṇa saptadaśāya prajāyai paśubhyaḥ prajananāya jyotir adadhuḥ //
JB, 1, 66, 13.0 saptadaśena prajayā paśubhiḥ prajanenaikaviṃśāya pratiṣṭhāyai jyotir adadhuḥ //
JB, 1, 67, 7.0 tasmāt paśavo daśa māso garbhān bibhrati //
JB, 1, 67, 12.0 tad gardabhe nyamārṭ tad vaḍabāyāṃ tat paśuṣu tad oṣadhīṣu //
JB, 1, 67, 14.0 tasmāt paśavo dvau dvau janayanti //
JB, 1, 67, 18.0 atirikto vai ṣoḍaśī stotrāṇām atirikto 'śvataraḥ paśūnām //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 69, 9.0 sa ya etad evaṃ veda bhūmānam eva prajayā paśubhir gacchati //
JB, 1, 85, 19.0 pāṅktāḥ paśavaḥ //
JB, 1, 85, 20.0 tasmād yad avacchidyeran yajñāt paśubhyo 'vacchidyeran //
JB, 1, 88, 26.0 yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram //
JB, 1, 89, 11.0 etadāyatanā vā āraṇyāḥ paśavaḥ //
JB, 1, 89, 12.0 yad bahiṣpavamānam araṇye stuvanti tasmād āraṇyāḥ paśavo 'raṇyaṃ sacante //
JB, 1, 89, 14.0 tasmād āraṇyāḥ paśavo 'raṇyād evāraṇyam abhiprerate //
JB, 1, 89, 16.0 tasmād āraṇyāḥ paśava ekarūpāḥ //
JB, 1, 90, 4.0 upaivāsyāṃ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 90, 11.0 upaivātman prajayā paśubhiḥ prajāyate //
JB, 1, 90, 16.0 paśavaḥ pariṣkṛtaḥ //
JB, 1, 90, 17.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 93, 17.0 brahmavarcasy ojasvī vīryavān pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 93, 20.0 paśavo gavāśiraḥ //
JB, 1, 93, 21.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 93, 26.0 paśavo 'hrayaḥ //
JB, 1, 93, 27.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 99, 2.0 asmād evainān lokād gāyatryāntarāyann antarikṣāt triṣṭubhāmuṣmāj jagatyā paśubhyo 'nuṣṭubhā //
JB, 1, 102, 25.0 paśavo vā iḍā //
JB, 1, 102, 26.0 paśuṣv eva tat pratitiṣṭhati //
JB, 1, 104, 9.0 jagatyāṃ prastutāyāṃ gāyatram eva gāyan diśaḥ paśūn manasā gacchet //
JB, 1, 104, 20.0 oṣam eva prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 106, 14.0 te vā ete paśava eva //
JB, 1, 106, 15.0 yad ājyāny antaḥsadasaṃ stuvanti tasmād grāmyāḥ paśavo 'ntar grāme nyokasaḥ //
JB, 1, 106, 17.0 tasmād grāmyāḥ paśavaḥ parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
JB, 1, 106, 19.0 tasmād grāmyāḥ paśavo nānārūpāḥ //
JB, 1, 106, 21.0 tasmād grāmyāḥ paśavo nānānaṃ yathāyathaṃ sāyaṃ gṛhān abhyupāyanti //
JB, 1, 109, 7.0 tau mitrāvaruṇau prāṇāpānau paśubhyo 'pākrāmatām anuvī manyamānau nāvābhyām anuvībhyāṃ paśavaḥ prāṇiṣyantīti //
JB, 1, 109, 7.0 tau mitrāvaruṇau prāṇāpānau paśubhyo 'pākrāmatām anuvī manyamānau nāvābhyām anuvībhyāṃ paśavaḥ prāṇiṣyantīti //
JB, 1, 109, 8.0 te paśavo 'prāṇanta ādhmāyamānā aśerata //
JB, 1, 109, 9.0 tad ābhyām ācakṣatāpa mitrāvaruṇau prāṇāpānau paśubhyo 'kramiṣṭāṃ ta ime 'prāṇanta ādhmāyamānāḥ śerata iti //
JB, 1, 109, 10.0 tāv ādrutyābrūtāṃ prāṇantu nau yuvābhyāṃ paśava iti //
JB, 1, 109, 13.0 tato vai tābhyāṃ paśavaḥ prāṇan //
JB, 1, 116, 10.0 trayaḥ paśuṣu bhogāḥ prātar madhyaṃdine sāyam //
JB, 1, 120, 5.0 tasyāṃ catuṣpadaḥ paśūn upādadhur gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 120, 10.0 sā vā eṣā paśava eva yad bṛhatī //
JB, 1, 120, 13.0 tasmāt paśavo yata eva prajāyante tataḥ sambhavanti //
JB, 1, 120, 15.0 na bṛhatyā vaṣaṭkuryāt paśūnām apravargāya //
JB, 1, 120, 16.0 yad bṛhatyā vaṣaṭkuryād vajreṇa vaṣaṭkāreṇa paśūn pravṛñjyāt //
JB, 1, 122, 4.0 rūra itivṛddhaḥ paśukāmas tapo 'tapyata //
JB, 1, 122, 8.0 paśavo vā iḍā //
JB, 1, 122, 9.0 tato vai sa paśūn avārunddha //
JB, 1, 122, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 122, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 123, 19.0 paśavo vā iḍā //
JB, 1, 123, 20.0 prāṇam ātmānaṃ paśūṃs tān evaitat saṃdadhāti //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 127, 7.0 ava paśūn runddhe bahupaśur bhavaty etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 127, 7.0 ava paśūn runddhe bahupaśur bhavaty etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 128, 12.0 ye vā anyatodantāḥ paśavas te rāthantarāḥ //
JB, 1, 131, 14.0 catuṣpadāḥ paśavaḥ //
JB, 1, 131, 15.0 dikṣu caitat paśuṣu ca pratitiṣṭhati //
JB, 1, 131, 18.0 pāṅktāḥ paśavaḥ //
JB, 1, 131, 19.0 yajñe caiva tat paśuṣu ca pratitiṣṭhati //
JB, 1, 131, 27.0 śākvarāḥ paśavaḥ //
JB, 1, 131, 28.0 paśuṣv eva tac chakvaryāṃ pratitiṣṭhati //
JB, 1, 131, 36.0 atho aṣṭāśapheṣv eva paśuṣu //
JB, 1, 132, 17.0 paśavo jagatī //
JB, 1, 132, 18.0 paśuṣv eva taj jagatyāṃ pratitiṣṭhati //
JB, 1, 133, 8.0 yad īśānam indreti pratihared īśāno yajamānasya paśūn abhimānukaḥ syāt //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
JB, 1, 133, 11.0 paśavo vā iḍā āyatanaṃ rathantaram //
JB, 1, 133, 12.0 āyatana eva tad etān paśūn pratiṣṭhāpayati //
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
JB, 1, 134, 4.0 bṛhadrathantare yad asṛjyetāṃ tābhyāṃ bhīṣā prajāḥ paśava udavepanta //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 135, 5.0 dvipādam eva tad aṣṭāśapheṣu paśuṣv adhyūhati //
JB, 1, 135, 6.0 tasmād dvipād aṣṭāśaphān paśūn adhitiṣṭhati //
JB, 1, 137, 15.0 yo vai bṛhato bārhataṃ padaṃ vedoru prajayā paśubhiḥ prathate //
JB, 1, 138, 2.0 paśavo vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 138, 18.0 tad vā etat paśava eva yad vāmadevyam //
JB, 1, 138, 19.0 anejann udgāyet paśūnām aparāvāpāya //
JB, 1, 138, 20.0 yad ejann udgāyet paśūn parāvapet //
JB, 1, 140, 11.0 tato revatayaḥ paśavo 'sṛjyanta //
JB, 1, 140, 12.0 revatīṣu paśukāmasya kuryāt //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 140, 17.0 sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti //
JB, 1, 140, 21.0 prāṇam eva tat paśuṣu dadhāti //
JB, 1, 140, 22.0 īśvaro ha tu svareṇa yajamānasya paśūn niḥsvaritoḥ //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 143, 33.0 tat paśughoṣo 'nvasṛjyata //
JB, 1, 143, 35.0 tasmād raivatasya stotre paśughoṣaṃ kurvanti vatsān mātṛbhiḥ saṃvāśayanti //
JB, 1, 148, 1.0 śyaitaṃ paśukāmaḥ kurvīta //
JB, 1, 148, 2.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 148, 4.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 148, 8.0 tat paśavo vai vasu //
JB, 1, 148, 9.0 tato vai taṃ paśavo 'bhyāvartanta //
JB, 1, 148, 11.0 so 'bravīcchyetī vā imān paśūn akṛṣīti //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 150, 2.0 vasiṣṭho vai jīto hataputro 'kāmayata bahuḥ prajayā paśubhiḥ prajāyeyeti //
JB, 1, 150, 5.0 tato vai sa bahuḥ prajayā paśubhiḥ prājāyata //
JB, 1, 150, 7.0 bahuḥ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 152, 5.0 sa hekṣāṃcakre kathaṃ nv aham eṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnāṃ hanyām iti //
JB, 1, 152, 8.0 tato vai sa teṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnām ahan //
JB, 1, 154, 12.0 paśavo vā iḍā //
JB, 1, 154, 13.0 paśubhir vāva te tān akālayanta //
JB, 1, 155, 31.0 paśavo vā iḍā //
JB, 1, 155, 32.0 paśuṣv eva tat pratitiṣṭhati //
JB, 1, 156, 14.0 āśiram avanayanti paśunā caranty aivainat tena pyāyayanti //
JB, 1, 158, 9.0 tayoś catuṣpadaḥ paśūn upādadhād gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 159, 7.0 tasmāt paśavaḥ pūrvārdhena ca jaghanārdhena ca bhūyiṣṭhaṃ bhuñjanti //
JB, 1, 160, 5.0 sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata //
JB, 1, 160, 7.0 sabhenaiva dviṣato bhrātṛvyasya tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhikurute ya evaṃ veda //
JB, 1, 160, 8.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 160, 10.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 160, 13.0 tato vai taṃ paśavo 'bhyāvartanta tato 'smād anapakrāmiṇo 'bhavan //
JB, 1, 160, 14.0 so 'bravīt sabho vai paśubhir abhūvam iti //
JB, 1, 160, 16.0 sabho hāvibhaḥ paśubhir bhavati ya evaṃ veda //
JB, 1, 160, 28.0 bahurūpān nānārūpān paśūn avarunddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 28.0 bahurūpān nānārūpān paśūn avarunddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 30.0 puṣkala āṅgirasaḥ paśukāmas tapo 'tapyata //
JB, 1, 160, 33.0 tato vai sa paśūn avārunddha //
JB, 1, 160, 35.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 35.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 38.0 catuṣpadā vai paśavaḥ //
JB, 1, 160, 39.0 paśava uṣṇik //
JB, 1, 160, 40.0 abhi pūrvāṇām eva paśūnām avaruddhyai //
JB, 1, 165, 7.0 paśavo vā iḍā //
JB, 1, 165, 8.0 paśavaḥ kṛtsnam annādyam //
JB, 1, 165, 13.0 tad etat paśūn eva kṛtsnam annādyam avasaṃ kṛtvā yanti //
JB, 1, 172, 20.0 vāravantīyaṃ paśukāmaḥ kurvīta //
JB, 1, 172, 21.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 172, 25.0 tad yad vāravantīyam agniṣṭomasāma bhavati paśūnām evopasthityai paśūnām anapakramāya //
JB, 1, 172, 25.0 tad yad vāravantīyam agniṣṭomasāma bhavati paśūnām evopasthityai paśūnām anapakramāya //
JB, 1, 174, 11.0 prajā vai paśava āśīḥ //
JB, 1, 184, 22.0 kevalān vai sa tān paśūn akuruta //
JB, 1, 184, 23.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 184, 23.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 186, 5.0 trīṇi puruṣa indriyāṇy ātmā prajāḥ paśavaḥ //
JB, 1, 186, 8.0 so 'bravīd rāyovājaḥ paśukāmo 'ham asmīti //
JB, 1, 186, 10.0 paśavo vā iḍā //
JB, 1, 191, 3.0 paśavo vā iḍā //
JB, 1, 191, 4.0 paśubhir vāva te tān rātrer niravāghnan //
JB, 1, 191, 12.0 aṣṭādaṃṣṭro vairūpaḥ paśukāmas tapo 'tapyata //
JB, 1, 191, 16.0 paśavo vā iḍā //
JB, 1, 191, 17.0 tato vai sa paśūn avārunddha //
JB, 1, 191, 19.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 191, 19.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 191, 22.0 paśavo vā iḍā //
JB, 1, 191, 23.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 199, 14.0 pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 201, 9.0 paśavo vā ukthāni //
JB, 1, 201, 11.0 yad ukthānām antataḥ ṣoḍaśinā stuvanti vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 202, 2.0 paśavo vā ukthāni //
JB, 1, 202, 4.0 vajraṃ paśuṣu vivartayet //
JB, 1, 204, 8.0 śakvarīṣu ṣoḍaśisāma kurvīta paśukāmaḥ //
JB, 1, 204, 10.0 paśavaḥ śakvaryaḥ //
JB, 1, 204, 11.0 vajreṇaiva paśuṃ spṛṇoti paśumān bhavati //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 209, 14.0 ahorātre devā abhijitya te vajram eva paridhim akurvata paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro vā uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 213, 17.0 dvipadam eva tac catuṣpātsu paśuṣv adhyūhati //
JB, 1, 213, 18.0 tasmād dvipāc catuṣpadaḥ paśūn adhitiṣṭhati //
JB, 1, 215, 8.0 śāktyena vai śāktyāḥ paśūn avārundhata //
JB, 1, 215, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 215, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 217, 2.0 śrutakakṣaḥ kākṣīvataḥ paśukāmas tapo 'tapyata //
JB, 1, 217, 6.0 paśavo vā iḍā //
JB, 1, 217, 7.0 tato vai sa paśūn avārunddha //
JB, 1, 217, 9.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 217, 9.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 217, 16.0 paśavo vā iḍā //
JB, 1, 217, 17.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 223, 15.0 paśavo vā iḍā //
JB, 1, 223, 16.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 224, 16.0 paśavo ha khalu vai ghṛtaścutaḥ //
JB, 1, 224, 17.0 paśavo madhuścutaḥ //
JB, 1, 224, 18.0 paśūn vāva tau tad etābhyām avārundhātām //
JB, 1, 224, 19.0 tair u paśubhir iṣṭvā svargam eva lokam agacchatām //
JB, 1, 224, 21.0 ava paśūn runddhe gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 226, 3.0 te 'kāmayantemān eva paśūn bhūtān utsṛjemahīti //
JB, 1, 226, 7.0 paśavo vai rayiḥ //
JB, 1, 226, 8.0 tato vai te tān paśūn bhūtān udasṛjanta //
JB, 1, 226, 10.0 te haite 'tra paścād urvārupṛśnaya iti paśavaḥ //
JB, 1, 226, 11.0 tad etat paśūnām utsṛṣṭiḥ sāma //
JB, 1, 226, 12.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 226, 12.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 227, 11.0 pūrvatithir vā ārcanānasaś śyāvāśvāt kanīyān so 'kāmayatāva paśūn rundhīya bhūmānaṃ paśūnāṃ gaccheyam iti //
JB, 1, 227, 11.0 pūrvatithir vā ārcanānasaś śyāvāśvāt kanīyān so 'kāmayatāva paśūn rundhīya bhūmānaṃ paśūnāṃ gaccheyam iti //
JB, 1, 227, 15.0 sahasram eva paśūn avārunddha bhūmānaṃ paśūnām agacchat //
JB, 1, 227, 15.0 sahasram eva paśūn avārunddha bhūmānaṃ paśūnām agacchat //
JB, 1, 227, 17.0 ava paśūn runddhe bhūmānaṃ paśūnāṃ gacchati ya evaṃ veda //
JB, 1, 227, 17.0 ava paśūn runddhe bhūmānaṃ paśūnāṃ gacchati ya evaṃ veda //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 228, 25.0 paśavo vā iḍā //
JB, 1, 228, 26.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 229, 25.0 uṣṇikṣu paśukāmaḥ //
JB, 1, 229, 26.0 paśavo vā uṣṇik //
JB, 1, 229, 40.0 jagatīṣu paśukāmaḥ //
JB, 1, 229, 41.0 paśavo vai jagatī //
JB, 1, 231, 7.0 ātmā vai prajā paśava etāni tṛcāni //
JB, 1, 233, 8.0 ta enaṃ samṛddhāḥ prajayā paśubhir annādyena samardhayanti //
JB, 1, 234, 11.0 sa hovācodgātaḥ kva yajñaṃ pratyatiṣṭhipaḥ kva yajamānaṃ kvāsya paśūn iti //
JB, 1, 234, 17.0 sa yat pratyavakṣyad yajamāna eva yajñaṃ pratyatiṣṭhipaṃ yajamānaṃ vāmadevye rathantare 'sya paśūn iti //
JB, 1, 242, 23.0 ta eva catuṣpadāḥ paśavaḥ //
JB, 1, 245, 2.0 paśūn eva prathamasya tṛcasya prathamayā stotriyayā jayati bhūmiṃ dvitīyayāgniṃ tṛtīyayā //
JB, 1, 246, 36.0 ṛtuṣu vāva prajāyate prajayā paśubhir ya evaṃ veda //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 250, 3.0 trivṛtaṃ hi stomaṃ puruṣo 'nvāyatto dhiṣṇyān anye paśava iti //
JB, 1, 257, 15.0 sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 23.0 bṛhatīṃ paśūn iti //
JB, 1, 285, 25.0 catuṣpātsu vā eṣā paśuṣūpahiteṣu bṛhaty abhavat //
JB, 1, 287, 19.0 saikākṣarā punar āgacchad dīkṣāṃ ca paśūṃś cāharantī //
JB, 1, 294, 2.0 tad anu paśavo 'sṛjyanta //
JB, 1, 294, 11.0 yā rāthantarī vāg āsīd bārhatān sā paśūn āviśat //
JB, 1, 295, 7.0 te ye rāthantarāḥ paśavo rāthantarīm asya te vācaṃ paśyanta upatiṣṭhante //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 296, 8.0 sa hovāca yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn prajanayataḥ //
JB, 1, 297, 2.0 tad anu paśavo 'sṛjyanta //
JB, 1, 297, 5.0 te ye rāthantarāḥ paśavas ta ādyāḥ //
JB, 1, 297, 7.0 tad yad rathantarasyarcaivāpariṣṭubhya prastauti tasmād rāthantarāḥ paśavo 'sthipratiṣṭhānā ādyāḥ //
JB, 1, 297, 8.0 atha yasmād bṛhataḥ stobhena pariṣṭubhya prastauti tasmād bārhatāḥ paśavo māṃsapratiṣṭhānā attāraḥ //
JB, 1, 297, 12.0 tad yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn garbhān dhattaḥ //
JB, 1, 300, 5.0 catuṣpadāḥ paśavaḥ //
JB, 1, 300, 31.0 paśava iḍā //
JB, 1, 300, 34.0 ta etad ātmanobhayataḥ prajāḥ paśavaḥ parigṛhītā aparāvāpāya //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo vā iḍā paśubhis tat paśūn samarpayet //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo vā iḍā paśubhis tat paśūn samarpayet //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo vā iḍā paśubhis tat paśūn samarpayet //
JB, 1, 301, 10.0 mahādevas tasyārdhasya paśūñchamayet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 304, 9.0 paśava iḍā //
JB, 1, 304, 10.0 paśavo bṛhatī //
JB, 1, 304, 11.0 paśubhis tat paśūn samākaroti //
JB, 1, 304, 11.0 paśubhis tat paśūn samākaroti //
JB, 1, 304, 12.0 bhūyo vai paśavaḥ paśubhiḥ samākṛtāḥ śobhanta iti //
JB, 1, 304, 12.0 bhūyo vai paśavaḥ paśubhiḥ samākṛtāḥ śobhanta iti //
JB, 1, 304, 13.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajraṃ paśuṣu vivartayet //
JB, 1, 304, 16.0 paśavo bṛhatī //
JB, 1, 304, 17.0 prāṇam eva tat paśuṣu dadhāti //
JB, 1, 305, 16.0 paśavo vā iḍā //
JB, 1, 305, 17.0 annaṃ paśavaḥ //
JB, 1, 305, 29.0 paśava uṣṇik //
JB, 1, 305, 30.0 jīrṇā ivaitarhi tṛtīyasavane paśavo bhavanti //
JB, 1, 305, 31.0 tasmāj jīrṇaṃ paśum āhur artham enena kurvīteti //
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
JB, 1, 305, 34.0 tasmād yuvānaṃ paśum āhur jīvacaraṇī na iti //
JB, 1, 306, 37.0 paśavo vā iḍā //
JB, 1, 306, 38.0 annaṃ paśavaḥ //
JB, 1, 307, 5.0 paśava iḍā //
JB, 1, 307, 6.0 paśavo 'yaṃ lokaḥ //
JB, 1, 307, 16.0 paśava iḍā //
JB, 1, 307, 18.0 madhyato hy ayaṃ prāṇaḥ prajāḥ paśūn bhuvanāni vivaste //
JB, 1, 309, 7.0 paśava iḍā //
JB, 1, 309, 8.0 paśavo bṛhatī //
JB, 1, 309, 9.0 paśubhis tat paśūn samardhayati //
JB, 1, 309, 9.0 paśubhis tat paśūn samardhayati //
JB, 1, 309, 25.0 paśava iḍā //
JB, 1, 309, 26.0 paśavo 'cchāvākasāma //
JB, 1, 309, 35.0 paśava iḍā //
JB, 1, 309, 36.0 paśava uṣṇik //
JB, 1, 322, 20.0 tato yāni ṣoḍaśa sa eva ṣoḍaśakalaḥ paśuḥ //
JB, 1, 322, 21.0 atha yāni catvāri ta etasya paśoḥ stanāḥ //
JB, 1, 322, 22.0 sa yathā paśuṃ staninaṃ prattaṃ duhītaivam evaitena gītenaitad duhe yaṃ kāmaṃ kāmayate //
JB, 1, 323, 3.0 pratihriyamāṇam eva paśukāmo 'bhyudgāyet //
JB, 1, 323, 11.0 atha yad ṛcaṃ gāyati te paśavaḥ //
JB, 1, 323, 12.0 paśavo hy ṛk //
JB, 1, 323, 13.0 sa yad ṛcaṃ gāyāmi paśavo ma ete paśumān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 330, 8.0 kṣipraṃ prajayā paśubhiḥ prajāyā iti pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 330, 9.0 paśavo vā iḍā //
JB, 1, 330, 11.0 āyatana eva tad etān paśūn pratiṣṭhāpayati //
JB, 1, 331, 8.0 atha yāni catvāri ta eva catuṣpadāḥ paśavaḥ //
JB, 1, 331, 9.0 tac catuṣpadaḥ paśūn avarunddhe //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 333, 24.0 atho paśavo vai vāmadevyam //
JB, 1, 339, 5.0 pāṅktāḥ paśavaḥ //
JB, 1, 339, 6.0 paśavo jagatī //
JB, 1, 339, 7.0 tān etān paśuṣu paśūn vitanoti //
JB, 1, 339, 7.0 tān etān paśuṣu paśūn vitanoti //
JB, 1, 350, 21.0 paśukāmaḥ paśūn abhyatirecayet //
JB, 1, 350, 21.0 paśukāmaḥ paśūn abhyatirecayet //
JB, 1, 350, 22.0 vaiśyasya paśumataḥ paśūn abhyatirecayet //
JB, 1, 350, 25.0 kṣatriya u vai paśūnāṃ pradātā //
JB, 1, 350, 26.0 sa yaḥ paśūnāṃ pradātā sa naḥ paśūn prayacchād iti //
JB, 1, 350, 26.0 sa yaḥ paśūnāṃ pradātā sa naḥ paśūn prayacchād iti //
JB, 1, 360, 2.0 tasmāt pra pūrvāḥ prajāḥ paśava oṣadhayo vanaspatayo daghyante 'thāparāḥ kalyāṇītarāḥ kalyāṇītarāḥ pratidhīyanta iti //
JB, 3, 146, 1.0 vatsaiḥ paśūn saṃvāśayanti //
JB, 3, 146, 2.0 yadā vai paśavo vatsaiḥ saṃvāśante 'tha kāmān duhre //
JB, 3, 146, 12.0 āpo vā ete yat paśava iti //
JB, 3, 146, 16.0 devāsurāḥ paśuṣv aspardhanta //
JB, 3, 146, 22.0 vṛṅkte dviṣato bhrātṛvyasya paśūn ya evaṃ veda //
JB, 3, 273, 18.0 tac caturakṣaraṇidhanaṃ bhavati catuṣpadā vai paśavaḥ //
JB, 3, 273, 19.0 paśavaś chandomāḥ paśūnām evāvaruddhyai //
JB, 3, 273, 19.0 paśavaś chandomāḥ paśūnām evāvaruddhyai //
JB, 3, 273, 27.0 iti gomatīḥ paśumatīr bhavanti paśūnām evāvaruddhyai //
JB, 3, 273, 28.0 paśavo hi chandomāḥ //